| |
|

This overlay will guide you through the buttons:

दत्तस्याप्रदानं ऋण-आदानेन व्याख्यातं ॥ ०३.१६.०१ ॥
दत्तस्य अप्रदानम् ऋण-आदानेन व्याख्यातम् ॥ ०३।१६।०१ ॥
dattasya apradānam ṛṇa-ādānena vyākhyātam .. 03.16.01 ..
दत्तं अव्यवहार्यं एकत्रानुशये वर्तेत ॥ ०३.१६.०२ ॥
दत्तम् अव्यवहार्यम् एकत्र अनुशये वर्तेत ॥ ०३।१६।०२ ॥
dattam avyavahāryam ekatra anuśaye varteta .. 03.16.02 ..
सर्व-स्वं पुत्र-दारं आत्मानं वा प्रदायानुशयिनः प्रयच्छेत् ॥ ०३.१६.०३ ॥
सर्व-स्वम् पुत्र-दारम् आत्मानम् वा प्रदाय अनुशयिनः प्रयच्छेत् ॥ ०३।१६।०३ ॥
sarva-svam putra-dāram ātmānam vā pradāya anuśayinaḥ prayacchet .. 03.16.03 ..
धर्म-दानं असाधुषु कर्मसु चाउपघातिकेषु वा । अर्थ-दानं अनुपकारिष्वपकारिषु वा । काम-दानं अनर्हेषु च ॥ ०३.१६.०४ ॥
धर्म-दानम् असाधुषु कर्मसु च औपघातिकेषु वा । अर्थ-दानम् अनुपकारिषु अपकारिषु वा । काम-दानम् अनर्हेषु च ॥ ०३।१६।०४ ॥
dharma-dānam asādhuṣu karmasu ca aupaghātikeṣu vā . artha-dānam anupakāriṣu apakāriṣu vā . kāma-dānam anarheṣu ca .. 03.16.04 ..
यथा च दाता प्रतिग्रहीता च नौपहतौ स्यातां तथाअनुशयं कुशलाः कल्पयेयुः ॥ ०३.१६.०५ ॥
यथा च दाता प्रतिग्रहीता च न औपहतौ स्याताम् तथा अनुशयम् कुशलाः कल्पयेयुः ॥ ०३।१६।०५ ॥
yathā ca dātā pratigrahītā ca na aupahatau syātām tathā anuśayam kuśalāḥ kalpayeyuḥ .. 03.16.05 ..
दण्ड-भयादाक्रोश-भयादनर्थ-भयाद्वा भय-दानं प्रतिगृह्णतः स्तेय-दण्डः । प्रयच्छतश्च ॥ ०३.१६.०६ ॥
दण्ड-भयात् आक्रोश-भयात् अनर्थ-भयात् वा भय-दानम् प्रतिगृह्णतः स्तेय-दण्डः । प्रयच्छतः च ॥ ०३।१६।०६ ॥
daṇḍa-bhayāt ākrośa-bhayāt anartha-bhayāt vā bhaya-dānam pratigṛhṇataḥ steya-daṇḍaḥ . prayacchataḥ ca .. 03.16.06 ..
रोष-दानं पर-हिंसायां । राज्ञां उपरि दर्प-दानं च ॥ ०३.१६.०७ ॥
रोष-दानम् पर-हिंसायाम् । राज्ञाम् उपरि दर्प-दानम् च ॥ ०३।१६।०७ ॥
roṣa-dānam para-hiṃsāyām . rājñām upari darpa-dānam ca .. 03.16.07 ..
तत्रौत्तमो दण्डः ॥ ०३.१६.०८ ॥
तत्र औत्तमः दण्डः ॥ ०३।१६।०८ ॥
tatra auttamaḥ daṇḍaḥ .. 03.16.08 ..
प्रातिभाव्यं दण्ड-शुल्क-शेषं आक्षिकं सौरिकं च नाकामः पुत्रो दायादो वा रिक्थ-हरो दद्यात् इति दत्तस्यानपाकर्म । ॥ ०३.१६.०९ ॥
प्रातिभाव्यम् दण्ड-शुल्क-शेषम् आक्षिकम् सौरिकम् च न अकामः पुत्रः दायादः वा रिक्थ-हरः दद्यात् इति दत्तस्य अनपाकर्म । ॥ ०३।१६।०९ ॥
prātibhāvyam daṇḍa-śulka-śeṣam ākṣikam saurikam ca na akāmaḥ putraḥ dāyādaḥ vā riktha-haraḥ dadyāt iti dattasya anapākarma . .. 03.16.09 ..
अस्वामि-विक्रयस्तु नष्ट-अपहृतं आसाद्य स्वामी धर्मस्थेन ग्राहयेत् ॥ ०३.१६.१० ॥
अस्वामि-विक्रयः तु नष्ट-अपहृतम् आसाद्य स्वामी धर्मस्थेन ग्राहयेत् ॥ ०३।१६।१० ॥
asvāmi-vikrayaḥ tu naṣṭa-apahṛtam āsādya svāmī dharmasthena grāhayet .. 03.16.10 ..
देश-काल-अतिपत्तौ वा स्वयं गृहीत्वाउपहरेत् ॥ ०३.१६.११ ॥
देश-काल-अतिपत्तौ वा स्वयम् गृहीत्वा उपहरेत् ॥ ०३।१६।११ ॥
deśa-kāla-atipattau vā svayam gṛhītvā upaharet .. 03.16.11 ..
धर्मस्थश्च स्वामिनं अनुयुञ्जीत "कुतस्ते लब्धम्" इति ॥ ०३.१६.१२ ॥
धर्म-स्थः च स्वामिनम् अनुयुञ्जीत "कुतस् ते लब्धम्" इति ॥ ०३।१६।१२ ॥
dharma-sthaḥ ca svāminam anuyuñjīta "kutas te labdham" iti .. 03.16.12 ..
स चेदाचार-क्रमं दर्शयेत । न विक्रेतारं । तस्य द्रव्यस्यातिसर्गेण मुच्येत ॥ ०३.१६.१३ ॥
स चेद् आचार-क्रमम् दर्शयेत । न विक्रेतारम् । तस्य द्रव्यस्य अतिसर्गेण मुच्येत ॥ ०३।१६।१३ ॥
sa ced ācāra-kramam darśayeta . na vikretāram . tasya dravyasya atisargeṇa mucyeta .. 03.16.13 ..
विक्रेता चेद्दृश्येत । मूल्यं स्तेय-दण्डं च दद्यात् ॥ ०३.१६.१४ ॥
विक्रेता चेद् दृश्येत । मूल्यम् स्तेय-दण्डम् च दद्यात् ॥ ०३।१६।१४ ॥
vikretā ced dṛśyeta . mūlyam steya-daṇḍam ca dadyāt .. 03.16.14 ..
स चेदपसारं अधिगच्छेदपसरेदा-अपसार-क्षयात् ॥ ०३.१६.१५ ॥
स चेद् अपसारम् अधिगच्छेत् अपसरेत् आ अपसार-क्षयात् ॥ ०३।१६।१५ ॥
sa ced apasāram adhigacchet apasaret ā apasāra-kṣayāt .. 03.16.15 ..
क्षये मूल्यं स्तेय-दण्डं च दद्यात् ॥ ०३.१६.१६ ॥
क्षये मूल्यम् स्तेय-दण्डम् च दद्यात् ॥ ०३।१६।१६ ॥
kṣaye mūlyam steya-daṇḍam ca dadyāt .. 03.16.16 ..
नाष्टिकश्च स्व-करणं कृत्वा नष्ट-प्रत्याहृतं लभेत ॥ ०३.१६.१७ ॥
नाष्टिकः च स्व-करणम् कृत्वा नष्ट-प्रत्याहृतम् लभेत ॥ ०३।१६।१७ ॥
nāṣṭikaḥ ca sva-karaṇam kṛtvā naṣṭa-pratyāhṛtam labheta .. 03.16.17 ..
स्व-करण-अभावे पञ्च-बन्धो दण्डः ॥ ०३.१६.१८ ॥
स्व-करण-अभावे पञ्च-बन्धः दण्डः ॥ ०३।१६।१८ ॥
sva-karaṇa-abhāve pañca-bandhaḥ daṇḍaḥ .. 03.16.18 ..
तच्च द्रव्यं राज-धर्म्यं स्यात् ॥ ०३.१६.१९ ॥
तत् च द्रव्यम् राज-धर्म्यम् स्यात् ॥ ०३।१६।१९ ॥
tat ca dravyam rāja-dharmyam syāt .. 03.16.19 ..
नष्ट-अपहृतं अनिवेद्यौत्कर्षतः स्वामिनः पूर्वः साहस-दण्डः ॥ ०३.१६.२० ॥
नष्ट-अपहृतम् अ निवेद्य औत्कर्षतः स्वामिनः पूर्वः साहस-दण्डः ॥ ०३।१६।२० ॥
naṣṭa-apahṛtam a nivedya autkarṣataḥ svāminaḥ pūrvaḥ sāhasa-daṇḍaḥ .. 03.16.20 ..
शुल्क-स्थाने नष्ट-अपहृत-उत्पन्नं तिष्ठेत् ॥ ०३.१६.२१ ॥
शुल्क-स्थाने नष्ट-अपहृत-उत्पन्नम् तिष्ठेत् ॥ ०३।१६।२१ ॥
śulka-sthāne naṣṭa-apahṛta-utpannam tiṣṭhet .. 03.16.21 ..
त्रि-पक्षादूर्ध्वं अनभिसारं राजा हरेत् । स्वामी वा स्व-करणेन ॥ ०३.१६.२२ ॥
त्रि-पक्षात् ऊर्ध्वम् अन् अभिसारम् राजा हरेत् । स्वामी वा स्व-करणेन ॥ ०३।१६।२२ ॥
tri-pakṣāt ūrdhvam an abhisāram rājā haret . svāmī vā sva-karaṇena .. 03.16.22 ..
पञ्च-पणिकं द्विपद-रूपस्य निष्क्रयं दद्यात् । चतुष्पणिकं एक-खुरस्य । द्विपणिकं गोमहिषस्य । पादिकं क्षुद्र-पशूनां ॥ ०३.१६.२३ ॥
पञ्च-पणिकम् द्विपद-रूपस्य निष्क्रयम् दद्यात् । चतुष्पणिकम् एक-खुरस्य । द्वि-पणिकम् गो-महिषस्य । पादिकम् क्षुद्र-पशूनाम् ॥ ०३।१६।२३ ॥
pañca-paṇikam dvipada-rūpasya niṣkrayam dadyāt . catuṣpaṇikam eka-khurasya . dvi-paṇikam go-mahiṣasya . pādikam kṣudra-paśūnām .. 03.16.23 ..
रत्न-सार-फल्गु-कुप्यानां पञ्चकं शतं दद्यात् ॥ ०३.१६.२४ ॥
रत्न-सार-फल्गु-कुप्यानाम् पञ्चकम् शतम् दद्यात् ॥ ०३।१६।२४ ॥
ratna-sāra-phalgu-kupyānām pañcakam śatam dadyāt .. 03.16.24 ..
पर-चक्र-अटवी-हृतं तु प्रत्यानीय राजा यथा-स्वं प्रयच्छेत् ॥ ०३.१६.२५ ॥
पर-चक्र-अटवी-हृतम् तु प्रत्यानीय राजा यथा स्वम् प्रयच्छेत् ॥ ०३।१६।२५ ॥
para-cakra-aṭavī-hṛtam tu pratyānīya rājā yathā svam prayacchet .. 03.16.25 ..
चोर-हृतं अविद्यमानं स्व-द्रव्येभ्यः प्रयच्छेत् । प्रत्यानेतुं अशक्तो वा ॥ ०३.१६.२६ ॥
चोर-हृतम् अ विद्यमानम् स्व-द्रव्येभ्यः प्रयच्छेत् । प्रत्यानेतुम् अ शक्तः वा ॥ ०३।१६।२६ ॥
cora-hṛtam a vidyamānam sva-dravyebhyaḥ prayacchet . pratyānetum a śaktaḥ vā .. 03.16.26 ..
स्वयं-ग्राहेणऽहृतं प्रत्यानीय तन्-निष्क्रयं वा प्रयच्छेत् ॥ ०३.१६.२७ ॥
स्वयम् ग्राहेण अ हृतम् प्रत्यानीय तद्-निष्क्रयम् वा प्रयच्छेत् ॥ ०३।१६।२७ ॥
svayam grāheṇa a hṛtam pratyānīya tad-niṣkrayam vā prayacchet .. 03.16.27 ..
पर-विषयाद्वा विक्रमेणऽनीतं यथा-प्रदिष्टं राज्ञा भुञ्जीत । अन्यत्रऽर्य-प्राणेभ्यो देव-ब्राह्मण-तपस्वि-द्रव्येभ्यश्च इत्यस्वामि-विक्रयः । ॥ ०३.१६.२८ ॥
पर-विषयात् वा विक्रमेण अनीतम् यथा प्रदिष्टम् राज्ञा भुञ्जीत । अन्यत्र आर्य-प्राणेभ्यः देव-ब्राह्मण-तपस्वि-द्रव्येभ्यः च इति अस्वामि-विक्रयः । ॥ ०३।१६।२८ ॥
para-viṣayāt vā vikrameṇa anītam yathā pradiṣṭam rājñā bhuñjīta . anyatra ārya-prāṇebhyaḥ deva-brāhmaṇa-tapasvi-dravyebhyaḥ ca iti asvāmi-vikrayaḥ . .. 03.16.28 ..
स्व-स्वामि-सम्बन्धस्तु भोग-अनुवृत्तिरुच्छिन्न-देशानां यथा-स्वं द्रव्याणां ॥ ०३.१६.२९ ॥
स्व-स्वामि-सम्बन्धः तु भोग-अनुवृत्तिः उच्छिन्न-देशानाम् यथा स्वम् द्रव्याणाम् ॥ ०३।१६।२९ ॥
sva-svāmi-sambandhaḥ tu bhoga-anuvṛttiḥ ucchinna-deśānām yathā svam dravyāṇām .. 03.16.29 ..
यत्स्वं द्रव्यं अन्यैर्भुज्यमानं दश वर्षाण्युपेक्षेत । हीयेतास्य । अन्यत्र बाल-वृद्ध-व्याधित-व्यसनि-प्रोषित-देश-त्याग-राज्य-विभ्रमेभ्यः ॥ ०३.१६.३० ॥
यत् स्वम् द्रव्यम् अन्यैः भुज्यमानम् दश वर्षाणि उपेक्षेत । हीयेत अस्य । अन्यत्र बाल-वृद्ध-व्याधित-व्यसनि-प्रोषित-देश-त्याग-राज्य-विभ्रमेभ्यः ॥ ०३।१६।३० ॥
yat svam dravyam anyaiḥ bhujyamānam daśa varṣāṇi upekṣeta . hīyeta asya . anyatra bāla-vṛddha-vyādhita-vyasani-proṣita-deśa-tyāga-rājya-vibhramebhyaḥ .. 03.16.30 ..
विंशति-वर्ष-उपेक्षितं अनवसितं वास्तु नानुयुञ्जीत ॥ ०३.१६.३१ ॥
विंशति-वर्ष-उपेक्षितम् अनवसितम् वास्तु न अनुयुञ्जीत ॥ ०३।१६।३१ ॥
viṃśati-varṣa-upekṣitam anavasitam vāstu na anuyuñjīta .. 03.16.31 ..
ज्ञातयः श्रोत्रियाः पाषण्डा वा राज्ञां असंनिधौ पर-वास्तुषु विवसन्तो न भोगेन हरेयुः । उपनिधिं आधिं निधिं निक्षेपं स्त्रियं सीमानं राज-श्रोत्रिय-द्रव्याणि च ॥ ०३.१६.३२ ॥
ज्ञातयः श्रोत्रियाः पाषण्डाः वा राज्ञाम् असंनिधौ पर-वास्तुषु विवसन्तः न भोगेन हरेयुः । उपनिधिम् आधिम् निधिम् निक्षेपम् स्त्रियम् सीमानम् राज-श्रोत्रिय-द्रव्याणि च ॥ ०३।१६।३२ ॥
jñātayaḥ śrotriyāḥ pāṣaṇḍāḥ vā rājñām asaṃnidhau para-vāstuṣu vivasantaḥ na bhogena hareyuḥ . upanidhim ādhim nidhim nikṣepam striyam sīmānam rāja-śrotriya-dravyāṇi ca .. 03.16.32 ..
आश्रमिणः पाषण्डा वा महत्यवकाशे परस्परं अबाधमाना वसेयुः ॥ ०३.१६.३३ ॥
आश्रमिणः पाषण्डाः वा महति अवकाशे परस्परम् अ बाधमानाः वसेयुः ॥ ०३।१६।३३ ॥
āśramiṇaḥ pāṣaṇḍāḥ vā mahati avakāśe parasparam a bādhamānāḥ vaseyuḥ .. 03.16.33 ..
अल्पां बाधां सहेरन् ॥ ०३.१६.३४ ॥
अल्पाम् बाधाम् सहेरन् ॥ ०३।१६।३४ ॥
alpām bādhām saheran .. 03.16.34 ..
पूर्व-आगतो वा वास-पर्यायं दद्यात् ॥ ०३.१६.३५ ॥
पूर्व-आगतः वा वास-पर्यायम् दद्यात् ॥ ०३।१६।३५ ॥
pūrva-āgataḥ vā vāsa-paryāyam dadyāt .. 03.16.35 ..
अप्रदाता निरस्येत ॥ ०३.१६.३६ ॥
अ प्रदाता निरस्येत ॥ ०३।१६।३६ ॥
a pradātā nirasyeta .. 03.16.36 ..
वानप्रस्थ-यति-ब्रह्म-चारिणां आचार्य-शिष्य-धर्म-भ्रातृ-समान-तीर्थ्या रिक्थ-भाजः क्रमेण ॥ ०३.१६.३७ ॥
वानप्रस्थ-यति-ब्रह्म-चारिणाम् आचार्य-शिष्य-धर्म-भ्रातृ-समान-तीर्थ्याः रिक्थ-भाजः क्रमेण ॥ ०३।१६।३७ ॥
vānaprastha-yati-brahma-cāriṇām ācārya-śiṣya-dharma-bhrātṛ-samāna-tīrthyāḥ riktha-bhājaḥ krameṇa .. 03.16.37 ..
विवाद-पदेषु चएषां यावन्तः पणा दण्डास्तावती रात्रीः क्षपण-अभिषेक-अग्नि-कार्य-महा-कच्छ-वर्धनानि राज्ञश्चरेयुः ॥ ०३.१६.३८ ॥
विवाद-पदेषु च एषाम् यावन्तः पणाः दण्डाः तावतीः रात्रीः क्षपण-अभिषेक-अग्नि-कार्य-महा-कच्छ-वर्धनानि राज्ञः चरेयुः ॥ ०३।१६।३८ ॥
vivāda-padeṣu ca eṣām yāvantaḥ paṇāḥ daṇḍāḥ tāvatīḥ rātrīḥ kṣapaṇa-abhiṣeka-agni-kārya-mahā-kaccha-vardhanāni rājñaḥ careyuḥ .. 03.16.38 ..
अहिरण्य-सुवर्णाः पाषढाः साधवः ॥ ०३.१६.३९ ॥
अहिरण्य-सुवर्णाः पाषढाः साधवः ॥ ०३।१६।३९ ॥
ahiraṇya-suvarṇāḥ pāṣaḍhāḥ sādhavaḥ .. 03.16.39 ..
ते यथा-स्वं उपवास-व्रतैराराधयेयुः । अन्यत्र पारुष्य-स्तेय-साहस-संग्रहणेभ्यः ॥ ०३.१६.४० ॥
ते यथा स्वम् उपवास-व्रतैः आराधयेयुः । अन्यत्र पारुष्य-स्तेय-साहस-संग्रहणेभ्यः ॥ ०३।१६।४० ॥
te yathā svam upavāsa-vrataiḥ ārādhayeyuḥ . anyatra pāruṣya-steya-sāhasa-saṃgrahaṇebhyaḥ .. 03.16.40 ..
तेषु यथा-उक्ता दण्डाः कार्याः ॥ ०३.१६.४१ ॥
तेषु यथा उक्ताः दण्डाः कार्याः ॥ ०३।१६।४१ ॥
teṣu yathā uktāḥ daṇḍāḥ kāryāḥ .. 03.16.41 ..
प्रव्रज्यासु वृथा-आचारान्राजा दण्डेन वारयेत् । ॥ ०३.१६.४२अ ब ॥
प्रव्रज्यासु वृथा आचारान् राजा दण्डेन वारयेत् । ॥ ०३।१६।४२अ ब ॥
pravrajyāsu vṛthā ācārān rājā daṇḍena vārayet . .. 03.16.42a ba ..
धर्मो ह्यधर्म-उपहतः शास्तारं हन्त्युपेक्षितः ॥ ०३.१६.४२च्द् ॥
धर्मः हि अधर्म-उपहतः शास्तारम् हन्ति उपेक्षितः ॥ ०३।१६।४२च् ॥
dharmaḥ hi adharma-upahataḥ śāstāram hanti upekṣitaḥ .. 03.16.42c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In