| |
|

This overlay will guide you through the buttons:

दत्तस्याप्रदानं ऋण-आदानेन व्याख्यातं ॥ ०३.१६.०१ ॥
dattasyāpradānaṃ ṛṇa-ādānena vyākhyātaṃ .. 03.16.01 ..
दत्तं अव्यवहार्यं एकत्रानुशये वर्तेत ॥ ०३.१६.०२ ॥
dattaṃ avyavahāryaṃ ekatrānuśaye varteta .. 03.16.02 ..
सर्व-स्वं पुत्र-दारं आत्मानं वा प्रदायानुशयिनः प्रयच्छेत् ॥ ०३.१६.०३ ॥
sarva-svaṃ putra-dāraṃ ātmānaṃ vā pradāyānuśayinaḥ prayacchet .. 03.16.03 ..
धर्म-दानं असाधुषु कर्मसु चाउपघातिकेषु वा । अर्थ-दानं अनुपकारिष्वपकारिषु वा । काम-दानं अनर्हेषु च ॥ ०३.१६.०४ ॥
dharma-dānaṃ asādhuṣu karmasu cāupaghātikeṣu vā . artha-dānaṃ anupakāriṣvapakāriṣu vā . kāma-dānaṃ anarheṣu ca .. 03.16.04 ..
यथा च दाता प्रतिग्रहीता च नौपहतौ स्यातां तथाअनुशयं कुशलाः कल्पयेयुः ॥ ०३.१६.०५ ॥
yathā ca dātā pratigrahītā ca naupahatau syātāṃ tathāanuśayaṃ kuśalāḥ kalpayeyuḥ .. 03.16.05 ..
दण्ड-भयादाक्रोश-भयादनर्थ-भयाद्वा भय-दानं प्रतिगृह्णतः स्तेय-दण्डः । प्रयच्छतश्च ॥ ०३.१६.०६ ॥
daṇḍa-bhayādākrośa-bhayādanartha-bhayādvā bhaya-dānaṃ pratigṛhṇataḥ steya-daṇḍaḥ . prayacchataśca .. 03.16.06 ..
रोष-दानं पर-हिंसायां । राज्ञां उपरि दर्प-दानं च ॥ ०३.१६.०७ ॥
roṣa-dānaṃ para-hiṃsāyāṃ . rājñāṃ upari darpa-dānaṃ ca .. 03.16.07 ..
तत्रौत्तमो दण्डः ॥ ०३.१६.०८ ॥
tatrauttamo daṇḍaḥ .. 03.16.08 ..
प्रातिभाव्यं दण्ड-शुल्क-शेषं आक्षिकं सौरिकं च नाकामः पुत्रो दायादो वा रिक्थ-हरो दद्यात् इति दत्तस्यानपाकर्म । ॥ ०३.१६.०९ ॥
prātibhāvyaṃ daṇḍa-śulka-śeṣaṃ ākṣikaṃ saurikaṃ ca nākāmaḥ putro dāyādo vā riktha-haro dadyāt iti dattasyānapākarma . .. 03.16.09 ..
अस्वामि-विक्रयस्तु नष्ट-अपहृतं आसाद्य स्वामी धर्मस्थेन ग्राहयेत् ॥ ०३.१६.१० ॥
asvāmi-vikrayastu naṣṭa-apahṛtaṃ āsādya svāmī dharmasthena grāhayet .. 03.16.10 ..
देश-काल-अतिपत्तौ वा स्वयं गृहीत्वाउपहरेत् ॥ ०३.१६.११ ॥
deśa-kāla-atipattau vā svayaṃ gṛhītvāupaharet .. 03.16.11 ..
धर्मस्थश्च स्वामिनं अनुयुञ्जीत "कुतस्ते लब्धम्" इति ॥ ०३.१६.१२ ॥
dharmasthaśca svāminaṃ anuyuñjīta "kutaste labdham" iti .. 03.16.12 ..
स चेदाचार-क्रमं दर्शयेत । न विक्रेतारं । तस्य द्रव्यस्यातिसर्गेण मुच्येत ॥ ०३.१६.१३ ॥
sa cedācāra-kramaṃ darśayeta . na vikretāraṃ . tasya dravyasyātisargeṇa mucyeta .. 03.16.13 ..
विक्रेता चेद्दृश्येत । मूल्यं स्तेय-दण्डं च दद्यात् ॥ ०३.१६.१४ ॥
vikretā ceddṛśyeta . mūlyaṃ steya-daṇḍaṃ ca dadyāt .. 03.16.14 ..
स चेदपसारं अधिगच्छेदपसरेदा-अपसार-क्षयात् ॥ ०३.१६.१५ ॥
sa cedapasāraṃ adhigacchedapasaredā-apasāra-kṣayāt .. 03.16.15 ..
क्षये मूल्यं स्तेय-दण्डं च दद्यात् ॥ ०३.१६.१६ ॥
kṣaye mūlyaṃ steya-daṇḍaṃ ca dadyāt .. 03.16.16 ..
नाष्टिकश्च स्व-करणं कृत्वा नष्ट-प्रत्याहृतं लभेत ॥ ०३.१६.१७ ॥
nāṣṭikaśca sva-karaṇaṃ kṛtvā naṣṭa-pratyāhṛtaṃ labheta .. 03.16.17 ..
स्व-करण-अभावे पञ्च-बन्धो दण्डः ॥ ०३.१६.१८ ॥
sva-karaṇa-abhāve pañca-bandho daṇḍaḥ .. 03.16.18 ..
तच्च द्रव्यं राज-धर्म्यं स्यात् ॥ ०३.१६.१९ ॥
tacca dravyaṃ rāja-dharmyaṃ syāt .. 03.16.19 ..
नष्ट-अपहृतं अनिवेद्यौत्कर्षतः स्वामिनः पूर्वः साहस-दण्डः ॥ ०३.१६.२० ॥
naṣṭa-apahṛtaṃ anivedyautkarṣataḥ svāminaḥ pūrvaḥ sāhasa-daṇḍaḥ .. 03.16.20 ..
शुल्क-स्थाने नष्ट-अपहृत-उत्पन्नं तिष्ठेत् ॥ ०३.१६.२१ ॥
śulka-sthāne naṣṭa-apahṛta-utpannaṃ tiṣṭhet .. 03.16.21 ..
त्रि-पक्षादूर्ध्वं अनभिसारं राजा हरेत् । स्वामी वा स्व-करणेन ॥ ०३.१६.२२ ॥
tri-pakṣādūrdhvaṃ anabhisāraṃ rājā haret . svāmī vā sva-karaṇena .. 03.16.22 ..
पञ्च-पणिकं द्विपद-रूपस्य निष्क्रयं दद्यात् । चतुष्पणिकं एक-खुरस्य । द्विपणिकं गोमहिषस्य । पादिकं क्षुद्र-पशूनां ॥ ०३.१६.२३ ॥
pañca-paṇikaṃ dvipada-rūpasya niṣkrayaṃ dadyāt . catuṣpaṇikaṃ eka-khurasya . dvipaṇikaṃ gomahiṣasya . pādikaṃ kṣudra-paśūnāṃ .. 03.16.23 ..
रत्न-सार-फल्गु-कुप्यानां पञ्चकं शतं दद्यात् ॥ ०३.१६.२४ ॥
ratna-sāra-phalgu-kupyānāṃ pañcakaṃ śataṃ dadyāt .. 03.16.24 ..
पर-चक्र-अटवी-हृतं तु प्रत्यानीय राजा यथा-स्वं प्रयच्छेत् ॥ ०३.१६.२५ ॥
para-cakra-aṭavī-hṛtaṃ tu pratyānīya rājā yathā-svaṃ prayacchet .. 03.16.25 ..
चोर-हृतं अविद्यमानं स्व-द्रव्येभ्यः प्रयच्छेत् । प्रत्यानेतुं अशक्तो वा ॥ ०३.१६.२६ ॥
cora-hṛtaṃ avidyamānaṃ sva-dravyebhyaḥ prayacchet . pratyānetuṃ aśakto vā .. 03.16.26 ..
स्वयं-ग्राहेणऽहृतं प्रत्यानीय तन्-निष्क्रयं वा प्रयच्छेत् ॥ ०३.१६.२७ ॥
svayaṃ-grāheṇa'hṛtaṃ pratyānīya tan-niṣkrayaṃ vā prayacchet .. 03.16.27 ..
पर-विषयाद्वा विक्रमेणऽनीतं यथा-प्रदिष्टं राज्ञा भुञ्जीत । अन्यत्रऽर्य-प्राणेभ्यो देव-ब्राह्मण-तपस्वि-द्रव्येभ्यश्च इत्यस्वामि-विक्रयः । ॥ ०३.१६.२८ ॥
para-viṣayādvā vikrameṇa'nītaṃ yathā-pradiṣṭaṃ rājñā bhuñjīta . anyatra'rya-prāṇebhyo deva-brāhmaṇa-tapasvi-dravyebhyaśca ityasvāmi-vikrayaḥ . .. 03.16.28 ..
स्व-स्वामि-सम्बन्धस्तु भोग-अनुवृत्तिरुच्छिन्न-देशानां यथा-स्वं द्रव्याणां ॥ ०३.१६.२९ ॥
sva-svāmi-sambandhastu bhoga-anuvṛttirucchinna-deśānāṃ yathā-svaṃ dravyāṇāṃ .. 03.16.29 ..
यत्स्वं द्रव्यं अन्यैर्भुज्यमानं दश वर्षाण्युपेक्षेत । हीयेतास्य । अन्यत्र बाल-वृद्ध-व्याधित-व्यसनि-प्रोषित-देश-त्याग-राज्य-विभ्रमेभ्यः ॥ ०३.१६.३० ॥
yatsvaṃ dravyaṃ anyairbhujyamānaṃ daśa varṣāṇyupekṣeta . hīyetāsya . anyatra bāla-vṛddha-vyādhita-vyasani-proṣita-deśa-tyāga-rājya-vibhramebhyaḥ .. 03.16.30 ..
विंशति-वर्ष-उपेक्षितं अनवसितं वास्तु नानुयुञ्जीत ॥ ०३.१६.३१ ॥
viṃśati-varṣa-upekṣitaṃ anavasitaṃ vāstu nānuyuñjīta .. 03.16.31 ..
ज्ञातयः श्रोत्रियाः पाषण्डा वा राज्ञां असंनिधौ पर-वास्तुषु विवसन्तो न भोगेन हरेयुः । उपनिधिं आधिं निधिं निक्षेपं स्त्रियं सीमानं राज-श्रोत्रिय-द्रव्याणि च ॥ ०३.१६.३२ ॥
jñātayaḥ śrotriyāḥ pāṣaṇḍā vā rājñāṃ asaṃnidhau para-vāstuṣu vivasanto na bhogena hareyuḥ . upanidhiṃ ādhiṃ nidhiṃ nikṣepaṃ striyaṃ sīmānaṃ rāja-śrotriya-dravyāṇi ca .. 03.16.32 ..
आश्रमिणः पाषण्डा वा महत्यवकाशे परस्परं अबाधमाना वसेयुः ॥ ०३.१६.३३ ॥
āśramiṇaḥ pāṣaṇḍā vā mahatyavakāśe parasparaṃ abādhamānā vaseyuḥ .. 03.16.33 ..
अल्पां बाधां सहेरन् ॥ ०३.१६.३४ ॥
alpāṃ bādhāṃ saheran .. 03.16.34 ..
पूर्व-आगतो वा वास-पर्यायं दद्यात् ॥ ०३.१६.३५ ॥
pūrva-āgato vā vāsa-paryāyaṃ dadyāt .. 03.16.35 ..
अप्रदाता निरस्येत ॥ ०३.१६.३६ ॥
apradātā nirasyeta .. 03.16.36 ..
वानप्रस्थ-यति-ब्रह्म-चारिणां आचार्य-शिष्य-धर्म-भ्रातृ-समान-तीर्थ्या रिक्थ-भाजः क्रमेण ॥ ०३.१६.३७ ॥
vānaprastha-yati-brahma-cāriṇāṃ ācārya-śiṣya-dharma-bhrātṛ-samāna-tīrthyā riktha-bhājaḥ krameṇa .. 03.16.37 ..
विवाद-पदेषु चएषां यावन्तः पणा दण्डास्तावती रात्रीः क्षपण-अभिषेक-अग्नि-कार्य-महा-कच्छ-वर्धनानि राज्ञश्चरेयुः ॥ ०३.१६.३८ ॥
vivāda-padeṣu caeṣāṃ yāvantaḥ paṇā daṇḍāstāvatī rātrīḥ kṣapaṇa-abhiṣeka-agni-kārya-mahā-kaccha-vardhanāni rājñaścareyuḥ .. 03.16.38 ..
अहिरण्य-सुवर्णाः पाषढाः साधवः ॥ ०३.१६.३९ ॥
ahiraṇya-suvarṇāḥ pāṣaḍhāḥ sādhavaḥ .. 03.16.39 ..
ते यथा-स्वं उपवास-व्रतैराराधयेयुः । अन्यत्र पारुष्य-स्तेय-साहस-संग्रहणेभ्यः ॥ ०३.१६.४० ॥
te yathā-svaṃ upavāsa-vratairārādhayeyuḥ . anyatra pāruṣya-steya-sāhasa-saṃgrahaṇebhyaḥ .. 03.16.40 ..
तेषु यथा-उक्ता दण्डाः कार्याः ॥ ०३.१६.४१ ॥
teṣu yathā-uktā daṇḍāḥ kāryāḥ .. 03.16.41 ..
प्रव्रज्यासु वृथा-आचारान्राजा दण्डेन वारयेत् । ॥ ०३.१६.४२अ ब ॥
pravrajyāsu vṛthā-ācārānrājā daṇḍena vārayet . .. 03.16.42a ba ..
धर्मो ह्यधर्म-उपहतः शास्तारं हन्त्युपेक्षितः ॥ ०३.१६.४२च्द् ॥
dharmo hyadharma-upahataḥ śāstāraṃ hantyupekṣitaḥ .. 03.16.42cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In