Artha Shastra

Tritiya Adhikarana - Adhyaya 16

Resumption of Gifts and Sale without ownership and with ownership

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
दत्तस्याप्रदानं ऋण-आदानेन व्याख्यातं ।। ०३.१६.०१ ।।
dattasyāpradānaṃ ṛṇa-ādānena vyākhyātaṃ || 03.16.01 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   1

दत्तं अव्यवहार्यं एकत्रानुशये वर्तेत ।। ०३.१६.०२ ।।
dattaṃ avyavahāryaṃ ekatrānuśaye varteta || 03.16.02 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   2

सर्व-स्वं पुत्र-दारं आत्मानं वा प्रदायानुशयिनः प्रयच्छेत् ।। ०३.१६.०३ ।।
sarva-svaṃ putra-dāraṃ ātmānaṃ vā pradāyānuśayinaḥ prayacchet || 03.16.03 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   3

धर्म-दानं असाधुषु कर्मसु चाउपघातिकेषु वा । अर्थ-दानं अनुपकारिष्वपकारिषु वा । काम-दानं अनर्हेषु च ।। ०३.१६.०४ ।।
dharma-dānaṃ asādhuṣu karmasu cāupaghātikeṣu vā | artha-dānaṃ anupakāriṣvapakāriṣu vā | kāma-dānaṃ anarheṣu ca || 03.16.04 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   4

यथा च दाता प्रतिग्रहीता च नौपहतौ स्यातां तथाअनुशयं कुशलाः कल्पयेयुः ।। ०३.१६.०५ ।।
yathā ca dātā pratigrahītā ca naupahatau syātāṃ tathāanuśayaṃ kuśalāḥ kalpayeyuḥ || 03.16.05 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   5

दण्ड-भयादाक्रोश-भयादनर्थ-भयाद्वा भय-दानं प्रतिगृह्णतः स्तेय-दण्डः । प्रयच्छतश्च ।। ०३.१६.०६ ।।
daṇḍa-bhayādākrośa-bhayādanartha-bhayādvā bhaya-dānaṃ pratigṛhṇataḥ steya-daṇḍaḥ | prayacchataśca || 03.16.06 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   6

रोष-दानं पर-हिंसायां । राज्ञां उपरि दर्प-दानं च ।। ०३.१६.०७ ।।
roṣa-dānaṃ para-hiṃsāyāṃ | rājñāṃ upari darpa-dānaṃ ca || 03.16.07 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   7

तत्रौत्तमो दण्डः ।। ०३.१६.०८ ।।
tatrauttamo daṇḍaḥ || 03.16.08 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   8

प्रातिभाव्यं दण्ड-शुल्क-शेषं आक्षिकं सौरिकं च नाकामः पुत्रो दायादो वा रिक्थ-हरो दद्यात् इति दत्तस्यानपाकर्म । ।। ०३.१६.०९ ।।
prātibhāvyaṃ daṇḍa-śulka-śeṣaṃ ākṣikaṃ saurikaṃ ca nākāmaḥ putro dāyādo vā riktha-haro dadyāt iti dattasyānapākarma | || 03.16.09 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   9

अस्वामि-विक्रयस्तु नष्ट-अपहृतं आसाद्य स्वामी धर्मस्थेन ग्राहयेत् ।। ०३.१६.१० ।।
asvāmi-vikrayastu naṣṭa-apahṛtaṃ āsādya svāmī dharmasthena grāhayet || 03.16.10 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   10

देश-काल-अतिपत्तौ वा स्वयं गृहीत्वाउपहरेत् ।। ०३.१६.११ ।।
deśa-kāla-atipattau vā svayaṃ gṛhītvāupaharet || 03.16.11 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   11

धर्मस्थश्च स्वामिनं अनुयुञ्जीत "कुतस्ते लब्धम्" इति ।। ०३.१६.१२ ।।
dharmasthaśca svāminaṃ anuyuñjīta "kutaste labdham" iti || 03.16.12 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   12

स चेदाचार-क्रमं दर्शयेत । न विक्रेतारं । तस्य द्रव्यस्यातिसर्गेण मुच्येत ।। ०३.१६.१३ ।।
sa cedācāra-kramaṃ darśayeta | na vikretāraṃ | tasya dravyasyātisargeṇa mucyeta || 03.16.13 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   13

विक्रेता चेद्दृश्येत । मूल्यं स्तेय-दण्डं च दद्यात् ।। ०३.१६.१४ ।।
vikretā ceddṛśyeta | mūlyaṃ steya-daṇḍaṃ ca dadyāt || 03.16.14 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   14

स चेदपसारं अधिगच्छेदपसरेदा-अपसार-क्षयात् ।। ०३.१६.१५ ।।
sa cedapasāraṃ adhigacchedapasaredā-apasāra-kṣayāt || 03.16.15 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   15

क्षये मूल्यं स्तेय-दण्डं च दद्यात् ।। ०३.१६.१६ ।।
kṣaye mūlyaṃ steya-daṇḍaṃ ca dadyāt || 03.16.16 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   16

नाष्टिकश्च स्व-करणं कृत्वा नष्ट-प्रत्याहृतं लभेत ।। ०३.१६.१७ ।।
nāṣṭikaśca sva-karaṇaṃ kṛtvā naṣṭa-pratyāhṛtaṃ labheta || 03.16.17 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   17

स्व-करण-अभावे पञ्च-बन्धो दण्डः ।। ०३.१६.१८ ।।
sva-karaṇa-abhāve pañca-bandho daṇḍaḥ || 03.16.18 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   18

तच्च द्रव्यं राज-धर्म्यं स्यात् ।। ०३.१६.१९ ।।
tacca dravyaṃ rāja-dharmyaṃ syāt || 03.16.19 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   19

नष्ट-अपहृतं अनिवेद्यौत्कर्षतः स्वामिनः पूर्वः साहस-दण्डः ।। ०३.१६.२० ।।
naṣṭa-apahṛtaṃ anivedyautkarṣataḥ svāminaḥ pūrvaḥ sāhasa-daṇḍaḥ || 03.16.20 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   20

शुल्क-स्थाने नष्ट-अपहृत-उत्पन्नं तिष्ठेत् ।। ०३.१६.२१ ।।
śulka-sthāne naṣṭa-apahṛta-utpannaṃ tiṣṭhet || 03.16.21 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   21

त्रि-पक्षादूर्ध्वं अनभिसारं राजा हरेत् । स्वामी वा स्व-करणेन ।। ०३.१६.२२ ।।
tri-pakṣādūrdhvaṃ anabhisāraṃ rājā haret | svāmī vā sva-karaṇena || 03.16.22 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   22

पञ्च-पणिकं द्विपद-रूपस्य निष्क्रयं दद्यात् । चतुष्पणिकं एक-खुरस्य । द्विपणिकं गोमहिषस्य । पादिकं क्षुद्र-पशूनां ।। ०३.१६.२३ ।।
pañca-paṇikaṃ dvipada-rūpasya niṣkrayaṃ dadyāt | catuṣpaṇikaṃ eka-khurasya | dvipaṇikaṃ gomahiṣasya | pādikaṃ kṣudra-paśūnāṃ || 03.16.23 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   23

रत्न-सार-फल्गु-कुप्यानां पञ्चकं शतं दद्यात् ।। ०३.१६.२४ ।।
ratna-sāra-phalgu-kupyānāṃ pañcakaṃ śataṃ dadyāt || 03.16.24 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   24

पर-चक्र-अटवी-हृतं तु प्रत्यानीय राजा यथा-स्वं प्रयच्छेत् ।। ०३.१६.२५ ।।
para-cakra-aṭavī-hṛtaṃ tu pratyānīya rājā yathā-svaṃ prayacchet || 03.16.25 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   25

चोर-हृतं अविद्यमानं स्व-द्रव्येभ्यः प्रयच्छेत् । प्रत्यानेतुं अशक्तो वा ।। ०३.१६.२६ ।।
cora-hṛtaṃ avidyamānaṃ sva-dravyebhyaḥ prayacchet | pratyānetuṃ aśakto vā || 03.16.26 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   26

स्वयं-ग्राहेणऽहृतं प्रत्यानीय तन्-निष्क्रयं वा प्रयच्छेत् ।। ०३.१६.२७ ।।
svayaṃ-grāheṇa'hṛtaṃ pratyānīya tan-niṣkrayaṃ vā prayacchet || 03.16.27 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   27

पर-विषयाद्वा विक्रमेणऽनीतं यथा-प्रदिष्टं राज्ञा भुञ्जीत । अन्यत्रऽर्य-प्राणेभ्यो देव-ब्राह्मण-तपस्वि-द्रव्येभ्यश्च इत्यस्वामि-विक्रयः । ।। ०३.१६.२८ ।।
para-viṣayādvā vikrameṇa'nītaṃ yathā-pradiṣṭaṃ rājñā bhuñjīta | anyatra'rya-prāṇebhyo deva-brāhmaṇa-tapasvi-dravyebhyaśca ityasvāmi-vikrayaḥ | || 03.16.28 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   28

स्व-स्वामि-सम्बन्धस्तु भोग-अनुवृत्तिरुच्छिन्न-देशानां यथा-स्वं द्रव्याणां ।। ०३.१६.२९ ।।
sva-svāmi-sambandhastu bhoga-anuvṛttirucchinna-deśānāṃ yathā-svaṃ dravyāṇāṃ || 03.16.29 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   29

यत्स्वं द्रव्यं अन्यैर्भुज्यमानं दश वर्षाण्युपेक्षेत । हीयेतास्य । अन्यत्र बाल-वृद्ध-व्याधित-व्यसनि-प्रोषित-देश-त्याग-राज्य-विभ्रमेभ्यः ।। ०३.१६.३० ।।
yatsvaṃ dravyaṃ anyairbhujyamānaṃ daśa varṣāṇyupekṣeta | hīyetāsya | anyatra bāla-vṛddha-vyādhita-vyasani-proṣita-deśa-tyāga-rājya-vibhramebhyaḥ || 03.16.30 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   30

विंशति-वर्ष-उपेक्षितं अनवसितं वास्तु नानुयुञ्जीत ।। ०३.१६.३१ ।।
viṃśati-varṣa-upekṣitaṃ anavasitaṃ vāstu nānuyuñjīta || 03.16.31 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   31

ज्ञातयः श्रोत्रियाः पाषण्डा वा राज्ञां असंनिधौ पर-वास्तुषु विवसन्तो न भोगेन हरेयुः । उपनिधिं आधिं निधिं निक्षेपं स्त्रियं सीमानं राज-श्रोत्रिय-द्रव्याणि च ।। ०३.१६.३२ ।।
jñātayaḥ śrotriyāḥ pāṣaṇḍā vā rājñāṃ asaṃnidhau para-vāstuṣu vivasanto na bhogena hareyuḥ | upanidhiṃ ādhiṃ nidhiṃ nikṣepaṃ striyaṃ sīmānaṃ rāja-śrotriya-dravyāṇi ca || 03.16.32 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   32

आश्रमिणः पाषण्डा वा महत्यवकाशे परस्परं अबाधमाना वसेयुः ।। ०३.१६.३३ ।।
āśramiṇaḥ pāṣaṇḍā vā mahatyavakāśe parasparaṃ abādhamānā vaseyuḥ || 03.16.33 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   33

अल्पां बाधां सहेरन् ।। ०३.१६.३४ ।।
alpāṃ bādhāṃ saheran || 03.16.34 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   34

पूर्व-आगतो वा वास-पर्यायं दद्यात् ।। ०३.१६.३५ ।।
pūrva-āgato vā vāsa-paryāyaṃ dadyāt || 03.16.35 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   35

अप्रदाता निरस्येत ।। ०३.१६.३६ ।।
apradātā nirasyeta || 03.16.36 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   36

वानप्रस्थ-यति-ब्रह्म-चारिणां आचार्य-शिष्य-धर्म-भ्रातृ-समान-तीर्थ्या रिक्थ-भाजः क्रमेण ।। ०३.१६.३७ ।।
vānaprastha-yati-brahma-cāriṇāṃ ācārya-śiṣya-dharma-bhrātṛ-samāna-tīrthyā riktha-bhājaḥ krameṇa || 03.16.37 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   37

विवाद-पदेषु चएषां यावन्तः पणा दण्डास्तावती रात्रीः क्षपण-अभिषेक-अग्नि-कार्य-महा-कच्छ-वर्धनानि राज्ञश्चरेयुः ।। ०३.१६.३८ ।।
vivāda-padeṣu caeṣāṃ yāvantaḥ paṇā daṇḍāstāvatī rātrīḥ kṣapaṇa-abhiṣeka-agni-kārya-mahā-kaccha-vardhanāni rājñaścareyuḥ || 03.16.38 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   38

अहिरण्य-सुवर्णाः पाषढाः साधवः ।। ०३.१६.३९ ।।
ahiraṇya-suvarṇāḥ pāṣaḍhāḥ sādhavaḥ || 03.16.39 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   39

ते यथा-स्वं उपवास-व्रतैराराधयेयुः । अन्यत्र पारुष्य-स्तेय-साहस-संग्रहणेभ्यः ।। ०३.१६.४० ।।
te yathā-svaṃ upavāsa-vratairārādhayeyuḥ | anyatra pāruṣya-steya-sāhasa-saṃgrahaṇebhyaḥ || 03.16.40 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   40

तेषु यथा-उक्ता दण्डाः कार्याः ।। ०३.१६.४१ ।।
teṣu yathā-uktā daṇḍāḥ kāryāḥ || 03.16.41 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   41

प्रव्रज्यासु वृथा-आचारान्राजा दण्डेन वारयेत् । ।। ०३.१६.४२अ ब ।।
pravrajyāsu vṛthā-ācārānrājā daṇḍena vārayet | || 03.16.42a ba ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   42

धर्मो ह्यधर्म-उपहतः शास्तारं हन्त्युपेक्षितः ।। ०३.१६.४२च्द् ।।
dharmo hyadharma-upahataḥ śāstāraṃ hantyupekṣitaḥ || 03.16.42cd ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   43

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In