| |
|

This overlay will guide you through the buttons:

साहसं अन्वयवत्प्रसभ-कर्म ॥ ०३.१७.०१ ॥
sāhasaṃ anvayavatprasabha-karma .. 03.17.01 ..
निरन्वये स्तेयम् । अपव्ययने च ॥ ०३.१७.०२ ॥
niranvaye steyam . apavyayane ca .. 03.17.02 ..
रत्न-सार-फल्गु-कुप्यानां साहसे मूल्य-समो दण्डः इति मानवाः ॥ ०३.१७.०३ ॥
ratna-sāra-phalgu-kupyānāṃ sāhase mūlya-samo daṇḍaḥ iti mānavāḥ .. 03.17.03 ..
मूल्य-द्वि-गुणः इत्यौशनसाः ॥ ०३.१७.०४ ॥
mūlya-dvi-guṇaḥ ityauśanasāḥ .. 03.17.04 ..
यथा-अपराध इति कौटिल्यः ॥ ०३.१७.०५ ॥
yathā-aparādha iti kauṭilyaḥ .. 03.17.05 ..
पुष्प-फल-शाक-मूल-कन्द-पक्व-अन्न-चर्म-वेणु-मृद्-भाण्ड-आदीनां क्षुद्रक-द्रव्याणां द्वाद्श-पण-अवरश्चतुर्विंशति-पण-परो दण्डः ॥ ०३.१७.०६ ॥
puṣpa-phala-śāka-mūla-kanda-pakva-anna-carma-veṇu-mṛd-bhāṇḍa-ādīnāṃ kṣudraka-dravyāṇāṃ dvādśa-paṇa-avaraścaturviṃśati-paṇa-paro daṇḍaḥ .. 03.17.06 ..
काल-आयस-काष्ठ-रज्जु-द्रव्य-क्षुद्र-पशु-पट-आदीनां स्थूलक-द्रव्याणां चतुर्विंशति-पण-अवरोअष्ट-चत्वारिंशत्-पण-परो दण्डः ॥ ०३.१७.०७ ॥
kāla-āyasa-kāṣṭha-rajju-dravya-kṣudra-paśu-paṭa-ādīnāṃ sthūlaka-dravyāṇāṃ caturviṃśati-paṇa-avaroaṣṭa-catvāriṃśat-paṇa-paro daṇḍaḥ .. 03.17.07 ..
ताम्र-वृत्त-कंस-काच-दन्त-भाण्ड-आदीनां स्थूलक-द्रव्याणां अष्ट-चत्वारिंशत्-पण-अवरः षण्-णवति-परः पूर्वः साहस-दण्डः ॥ ०३.१७.०८ ॥
tāmra-vṛtta-kaṃsa-kāca-danta-bhāṇḍa-ādīnāṃ sthūlaka-dravyāṇāṃ aṣṭa-catvāriṃśat-paṇa-avaraḥ ṣaṇ-ṇavati-paraḥ pūrvaḥ sāhasa-daṇḍaḥ .. 03.17.08 ..
महा-पशु-मनुष्य-क्षेत्र-गृह-हिरण्य-सुवर्ण-सूक्ष्म-वस्त्र-आदीनां स्थूलक-द्रव्याणां द्विशत-अवरः पञ्च-शत-परो मध्यमः साहस-दण्डः ॥ ०३.१७.०९ ॥
mahā-paśu-manuṣya-kṣetra-gṛha-hiraṇya-suvarṇa-sūkṣma-vastra-ādīnāṃ sthūlaka-dravyāṇāṃ dviśata-avaraḥ pañca-śata-paro madhyamaḥ sāhasa-daṇḍaḥ .. 03.17.09 ..
स्त्रियं पुरुषं वाअभिषह्य बध्नतो बन्धयतो बन्धं वा मोक्षयतः पञ्च-शत-अवरः सहस्र-पर उत्तमः साहस-दण्डः इत्याचार्याः ॥ ०३.१७.१० ॥
striyaṃ puruṣaṃ vāabhiṣahya badhnato bandhayato bandhaṃ vā mokṣayataḥ pañca-śata-avaraḥ sahasra-para uttamaḥ sāhasa-daṇḍaḥ ityācāryāḥ .. 03.17.10 ..
यः साहसं "प्रतिपत्ता" इति कारयति स द्वि-गुणं दद्यात् ॥ ०३.१७.११ ॥
yaḥ sāhasaṃ "pratipattā" iti kārayati sa dvi-guṇaṃ dadyāt .. 03.17.11 ..
यावद्द्हिरण्यं उपयोक्ष्यते तावद्दास्यामि इति स चतुर्-गुणं दण्डं दद्यात् ॥ ०३.१७.१२ ॥
yāvadd_hiraṇyaṃ upayokṣyate tāvaddāsyāmi iti sa catur-guṇaṃ daṇḍaṃ dadyāt .. 03.17.12 ..
यः "एतावद्द्हिरण्यं दास्यामि" इति प्रमाणं उद्दिश्य कारयति स यथा-उक्तं हिरण्यं दण्डं च दद्यात्" इति बार्हस्पत्याः ॥ ०३.१७.१३ ॥
yaḥ "etāvadd_hiraṇyaṃ dāsyāmi" iti pramāṇaṃ uddiśya kārayati sa yathā-uktaṃ hiraṇyaṃ daṇḍaṃ ca dadyāt" iti bārhaspatyāḥ .. 03.17.13 ..
स चेत्कोपं मदं मोहं वाअपदिशेद्यथा-उक्तवद्दण्डं एनं कुर्यादिति कौटिल्यः ॥ ०३.१७.१४ ॥
sa cetkopaṃ madaṃ mohaṃ vāapadiśedyathā-uktavaddaṇḍaṃ enaṃ kuryāditi kauṭilyaḥ .. 03.17.14 ..
दण्ड-कर्मसु सर्वेषु रूपं अष्ट-पणं शतं । ॥ ०३.१७.१५अ ब ॥
daṇḍa-karmasu sarveṣu rūpaṃ aṣṭa-paṇaṃ śataṃ . .. 03.17.15a ba ..
शतात्परेषु व्याजीं च विद्यात्पञ्च-पणं शतं ॥ ०३.१७.१५च्द् ॥
śatātpareṣu vyājīṃ ca vidyātpañca-paṇaṃ śataṃ .. 03.17.15cd ..
प्रजानां दोष-बाहुल्याद्राज्ञां वा भाव-दोषतः । ॥ ०३.१७.१६अ ब ॥
prajānāṃ doṣa-bāhulyādrājñāṃ vā bhāva-doṣataḥ . .. 03.17.16a ba ..
रूप-व्याज्यावधर्मिष्ठे धर्म्या तु प्रकृतिः स्मृता ॥ ०३.१७.१६च्द् ॥
rūpa-vyājyāvadharmiṣṭhe dharmyā tu prakṛtiḥ smṛtā .. 03.17.16cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In