| |
|

This overlay will guide you through the buttons:

वाक्-पारुष्यं उपवादः कुत्सनं अभिभर्त्सनं इति ॥ ०३.१८.०१ ॥
वाच्-पारुष्यम् उपवादः कुत्सनम् अभिभर्त्सनम् इति ॥ ०३।१८।०१ ॥
vāc-pāruṣyam upavādaḥ kutsanam abhibhartsanam iti .. 03.18.01 ..
शरीर-प्रकृति-श्रुत-वृत्ति-जन-पदानां शरीर-उपवादे काण-खञ्ज-आदिभिः सत्ये त्रि-पणो दण्डः । मिथ्या-उपवादे षट्-पणो दण्डः ॥ ०३.१८.०२ ॥
शरीर-प्रकृति-श्रुत-वृत्ति-जन-पदानाम् शरीर-उपवादे काण-खञ्ज-आदिभिः सत्ये त्रि-पणः दण्डः । मिथ्या उपवादे षष्-पणः दण्डः ॥ ०३।१८।०२ ॥
śarīra-prakṛti-śruta-vṛtti-jana-padānām śarīra-upavāde kāṇa-khañja-ādibhiḥ satye tri-paṇaḥ daṇḍaḥ . mithyā upavāde ṣaṣ-paṇaḥ daṇḍaḥ .. 03.18.02 ..
शोभन-अक्षिमन्तः इति काण-खञ्ज-आदीनां स्तुति-निन्दायां द्वादश-पणो दण्डः ॥ ०३.१८.०३ ॥
शोभन-अक्षिमन्तः इति काण-खञ्ज-आदीनाम् स्तुति-निन्दायाम् द्वादश-पणः दण्डः ॥ ०३।१८।०३ ॥
śobhana-akṣimantaḥ iti kāṇa-khañja-ādīnām stuti-nindāyām dvādaśa-paṇaḥ daṇḍaḥ .. 03.18.03 ..
कुष्ठ-उन्माद-क्लैब्य-आदिभिः कुत्सायां च सत्य-मिथ्या-स्तुति-निन्दासु द्वादश-पण-उत्तरा दण्डास्तुल्येषु ॥ ०३.१८.०४ ॥
कुष्ठ-उन्माद-क्लैब्य-आदिभिः कुत्सायाम् च सत्य-मिथ्या स्तुति-निन्दासु द्वादश-पण-उत्तराः दण्डाः तुल्येषु ॥ ०३।१८।०४ ॥
kuṣṭha-unmāda-klaibya-ādibhiḥ kutsāyām ca satya-mithyā stuti-nindāsu dvādaśa-paṇa-uttarāḥ daṇḍāḥ tulyeṣu .. 03.18.04 ..
विशिष्टेषु द्वि-गुणाः । हीनेष्वर्ध-दण्डाः । पर-स्त्रीषु द्वि-गुणाः । प्रमाद-मद-मोह-आदिभिरर्ध-दण्डाः ॥ ०३.१८.०५ ॥
विशिष्टेषु द्वि-गुणाः । हीनेषु अर्ध-दण्डाः । पर-स्त्रीषु द्वि-गुणाः । प्रमाद-मद-मोह-आदिभिः अर्ध-दण्डाः ॥ ०३।१८।०५ ॥
viśiṣṭeṣu dvi-guṇāḥ . hīneṣu ardha-daṇḍāḥ . para-strīṣu dvi-guṇāḥ . pramāda-mada-moha-ādibhiḥ ardha-daṇḍāḥ .. 03.18.05 ..
कुष्ठ-उन्मादयोश्चिकित्सकाः संनिकृष्टा पुमांसश्च प्रमाणं । क्लीब-भावे स्त्रियो मूत्र-फेनोअप्सु विष्ठा-निमज्जनं च ॥ ०३.१८.०६ ॥
कुष्ठ-उन्मादयोः चिकित्सकाः संनिकृष्टा पुमांसः च प्रमाणम् । क्लीब-भावे स्त्रियः मूत्र-फेन-उअप्सु विष्ठा-निमज्जनम् च ॥ ०३।१८।०६ ॥
kuṣṭha-unmādayoḥ cikitsakāḥ saṃnikṛṣṭā pumāṃsaḥ ca pramāṇam . klība-bhāve striyaḥ mūtra-phena-uapsu viṣṭhā-nimajjanam ca .. 03.18.06 ..
प्रकृत्य्-उपवादे ब्राह्मण-क्षत्रिय-वैश्य-शूद्र-अन्त-अवसायिनां अपरेण पूर्वस्य त्रि-पण-उत्तरा दण्डाः । पूर्वेणापरस्य द्वि-पण-अधराः । कुब्राह्मण-आदिभिश्च कुत्सायां ॥ ०३.१८.०७ ॥
प्रकृति-उपवादे ब्राह्मण-क्षत्रिय-वैश्य-शूद्र-अन्त-अवसायिनाम् अपरेण पूर्वस्य त्रि-पण-उत्तराः दण्डाः । पूर्वेण अपरस्य द्वि-पण-अधराः । कु ब्राह्मण-आदिभिः च कुत्सायाम् ॥ ०३।१८।०७ ॥
prakṛti-upavāde brāhmaṇa-kṣatriya-vaiśya-śūdra-anta-avasāyinām apareṇa pūrvasya tri-paṇa-uttarāḥ daṇḍāḥ . pūrveṇa aparasya dvi-paṇa-adharāḥ . ku brāhmaṇa-ādibhiḥ ca kutsāyām .. 03.18.07 ..
तेन श्रुत-उपवादो वाग्-जीवनानां । कारु-कुशीलवानां वृत्त्य्-उपवादः । प्राज्जूणक-गान्धार-आदीनां च जन-पद-उपवादा व्याख्याताः ॥ ०३.१८.०८ ॥
तेन श्रुत-उपवादः वाच्-जीवनानाम् । कारु-कुशीलवानाम् वृत्ति-उपवादः । प्राज्जूणक-गान्धार-आदीनाम् च जन-पद-उपवादाः व्याख्याताः ॥ ०३।१८।०८ ॥
tena śruta-upavādaḥ vāc-jīvanānām . kāru-kuśīlavānām vṛtti-upavādaḥ . prājjūṇaka-gāndhāra-ādīnām ca jana-pada-upavādāḥ vyākhyātāḥ .. 03.18.08 ..
यः परं "एवं त्वां करिष्यामि" इति करणेनाभिभर्त्सयेद् । अकरणे यस्तस्य करणे दण्डस्ततोअर्ध-दण्डं दद्यात् ॥ ०३.१८.०९ ॥
यः परम् "एवम् त्वाम् करिष्यामि" इति करणेन अभिभर्त्सयेत् । अकरणे यः तस्य करणे दण्डः ततोअर्ध-दण्डम् दद्यात् ॥ ०३।१८।०९ ॥
yaḥ param "evam tvām kariṣyāmi" iti karaṇena abhibhartsayet . akaraṇe yaḥ tasya karaṇe daṇḍaḥ tatoardha-daṇḍam dadyāt .. 03.18.09 ..
अशक्तः कोपं मदं मोहं वाअपदिशेद्द्वादश-पणं दण्डं दद्यात् ॥ ०३.१८.१० ॥
अशक्तः कोपम् मदम् मोहम् वा अपदिशेत् द्वादश-पणम् दण्डम् दद्यात् ॥ ०३।१८।१० ॥
aśaktaḥ kopam madam moham vā apadiśet dvādaśa-paṇam daṇḍam dadyāt .. 03.18.10 ..
जात-वैर-आशयः शक्तश्चापकर्तुं यावज्-जीविक-अवस्थं दद्यात् ॥ ०३.१८.११ ॥
जात-वैर-आशयः शक्तः च अपकर्तुम् यावत् जीविक-अवस्थम् दद्यात् ॥ ०३।१८।११ ॥
jāta-vaira-āśayaḥ śaktaḥ ca apakartum yāvat jīvika-avastham dadyāt .. 03.18.11 ..
स्व-देश-ग्रामयोः पूर्वं मध्यमं जाति-संघयोः । ॥ ०३.१८.१२अ ब ॥
स्व-देश-ग्रामयोः पूर्वम् मध्यमम् जाति-संघयोः । ॥ ०३।१८।१२अ ब ॥
sva-deśa-grāmayoḥ pūrvam madhyamam jāti-saṃghayoḥ . .. 03.18.12a ba ..
आक्रोशाद्देव-चैत्यानां उत्तमं दण्डं अर्हति ॥ ०३.१८.१२च्द् ॥
आक्रोशात् देव-चैत्यानाम् उत्तमम् दण्डम् अर्हति ॥ ०३।१८।१२च् ॥
ākrośāt deva-caityānām uttamam daṇḍam arhati .. 03.18.12c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In