विवाह-पूर्वो व्यवहारः ।। ०३.२.०१ ।।
vivāha-pūrvo vyavahāraḥ || 03.2.01 ||
कन्या-दानं कन्यां अलंकृत्य ब्राह्मो विवाहः ।। ०३.२.०२ ।।
kanyā-dānaṃ kanyāṃ alaṃkṛtya brāhmo vivāhaḥ || 03.2.02 ||
सह-धर्म-चर्या प्राजापत्यः ।। ०३.२.०३ ।।
saha-dharma-caryā prājāpatyaḥ || 03.2.03 ||
गो-मिथुन-आदानादार्षः ।। ०३.२.०४ ।।
go-mithuna-ādānādārṣaḥ || 03.2.04 ||
अन्तर्-वेद्यां ऋत्विजे दानाद्दैवः ।। ०३.२.०५ ।।
antar-vedyāṃ ṛtvije dānāddaivaḥ || 03.2.05 ||
मिथः-समवायाद्गान्धर्वः ।। ०३.२.०६ ।।
mithaḥ-samavāyādgāndharvaḥ || 03.2.06 ||
शुल्क-आदानादासुरः ।। ०३.२.०७ ।।
śulka-ādānādāsuraḥ || 03.2.07 ||
प्रसह्य-आदानाद्राक्षसः ।। ०३.२.०८ ।।
prasahya-ādānādrākṣasaḥ || 03.2.08 ||
सुप्त-मत्त-आदानात्पैशाचः ।। ०३.२.०९ ।।
supta-matta-ādānātpaiśācaḥ || 03.2.09 ||
पितृ-प्रमाणाश्चत्वारः पूर्वे धर्म्याः । माता-पितृ-प्रमाणाः शेषाः ।। ०३.२.१० ।।
pitṛ-pramāṇāścatvāraḥ pūrve dharmyāḥ | mātā-pitṛ-pramāṇāḥ śeṣāḥ || 03.2.10 ||
तौ हि शुल्क-हरौ दुहितुः । अन्यतर-अभावेअन्यतरो वा ।। ०३.२.११ ।।
tau hi śulka-harau duhituḥ | anyatara-abhāveanyataro vā || 03.2.11 ||
द्वितीयं शुल्कं स्त्री हरेत ।। ०३.२.१२ ।।
dvitīyaṃ śulkaṃ strī hareta || 03.2.12 ||
सर्वेषां प्रीत्य्-आरोपणं अप्रतिषिद्धं इति विवाह-धर्मः । ।। ०३.२.१३ ।।
sarveṣāṃ prīty-āropaṇaṃ apratiṣiddhaṃ iti vivāha-dharmaḥ | || 03.2.13 ||
वृत्तिराबन्ध्यं वा स्त्री-धनं ।। ०३.२.१४ ।।
vṛttirābandhyaṃ vā strī-dhanaṃ || 03.2.14 ||
पर-द्वि-साहस्रा स्थाप्या वृत्तिः । आबन्ध्य-अनियमः ।। ०३.२.१५ ।।
para-dvi-sāhasrā sthāpyā vṛttiḥ | ābandhya-aniyamaḥ || 03.2.15 ||
तदात्म-पुत्र-स्नुषा-भर्मणि प्रवास-अप्रतिविधाने च भार्याया भोक्तुं अदोषः । प्रतिरोधक-व्याधि-दुर्भिक्ष-भय-प्रतीकारे धर्म-कार्ये च पत्युः । सम्भूय वा दम्पत्योर्मिथुनं प्रजातयोः ।। ०३.२.१६ ।।
tadātma-putra-snuṣā-bharmaṇi pravāsa-apratividhāne ca bhāryāyā bhoktuṃ adoṣaḥ | pratirodhaka-vyādhi-durbhikṣa-bhaya-pratīkāre dharma-kārye ca patyuḥ | sambhūya vā dampatyormithunaṃ prajātayoḥ || 03.2.16 ||
त्रि-वर्ष-उपभुक्तं च धर्मिष्ठेषु विवाहेषु नानुयुञ्जीत ।। ०३.२.१७ ।।
tri-varṣa-upabhuktaṃ ca dharmiṣṭheṣu vivāheṣu nānuyuñjīta || 03.2.17 ||
गान्धर्व-आसुर-उपभुक्तं सवृद्धिकं उभयं दाप्येत । राक्षस-पैशाच-उपभुक्तं स्तेयं दद्यात् ।। ०३.२.१८ ।।
gāndharva-āsura-upabhuktaṃ savṛddhikaṃ ubhayaṃ dāpyeta | rākṣasa-paiśāca-upabhuktaṃ steyaṃ dadyāt || 03.2.18 ||
मृते भर्तरि धर्म-कामा तदानीं एव स्थाप्यऽभरणं शुल्क-शेषं च लभेत ।। ०३.२.१९ ।।
mṛte bhartari dharma-kāmā tadānīṃ eva sthāpya'bharaṇaṃ śulka-śeṣaṃ ca labheta || 03.2.19 ||
लब्ध्वा वा विन्दमाना सवृद्धिकं उभयं दाप्येत ।। ०३.२.२० ।।
labdhvā vā vindamānā savṛddhikaṃ ubhayaṃ dāpyeta || 03.2.20 ||
कुटुम्ब-कामा तु श्वशुर-पति-दत्तं निवेश-काले लभेत ।। ०३.२.२१ ।।
kuṭumba-kāmā tu śvaśura-pati-dattaṃ niveśa-kāle labheta || 03.2.21 ||
निवेश-कालं हि दीर्घ-प्रवासे व्याख्यास्यामः ।। ०३.२.२२ ।।
niveśa-kālaṃ hi dīrgha-pravāse vyākhyāsyāmaḥ || 03.2.22 ||
श्वशुर-प्रातिलोम्येन वा निविष्टा श्वशुर-पति-दत्तं जीयेत ।। ०३.२.२३ ।।
śvaśura-prātilomyena vā niviṣṭā śvaśura-pati-dattaṃ jīyeta || 03.2.23 ||
ज्ञाति-हस्ताद्-अभिमृष्टाया ज्ञातयो यथा-गृहीतं दद्युः ।। ०३.२.२४ ।।
jñāti-hastād-abhimṛṣṭāyā jñātayo yathā-gṛhītaṃ dadyuḥ || 03.2.24 ||
न्याय-उपगतायाः प्रतिपत्ता स्त्री-धनं गोपयेत् ।। ०३.२.२५ ।।
nyāya-upagatāyāḥ pratipattā strī-dhanaṃ gopayet || 03.2.25 ||
पति-दायं विन्दमाना जीयेत ।। ०३.२.२६ ।।
pati-dāyaṃ vindamānā jīyeta || 03.2.26 ||
धर्म-कामा भुञ्जीत ।। ०३.२.२७ ।।
dharma-kāmā bhuñjīta || 03.2.27 ||
पुत्रवती विन्दमाना स्त्री-धनं जीयेत ।। ०३.२.२८ ।।
putravatī vindamānā strī-dhanaṃ jīyeta || 03.2.28 ||
तत्तु स्त्री-धनं पुत्रा हरेयुः ।। ०३.२.२९ ।।
tattu strī-dhanaṃ putrā hareyuḥ || 03.2.29 ||
पुत्र-भरण-अर्थं वा विन्दमाना पुत्र-अर्थं स्फाती-कुर्यात् ।। ०३.२.३० ।।
putra-bharaṇa-arthaṃ vā vindamānā putra-arthaṃ sphātī-kuryāt || 03.2.30 ||
बहु-पुरुष-प्रजानां पुत्राणां यथा-पितृ-दत्तं स्त्री-धनं अवस्थापयेत् ।। ०३.२.३१ ।।
bahu-puruṣa-prajānāṃ putrāṇāṃ yathā-pitṛ-dattaṃ strī-dhanaṃ avasthāpayet || 03.2.31 ||
काम-करणीयं अपि स्त्री-धनं विन्दमाना पुत्र-संस्थं कुर्यात् ।। ०३.२.३२ ।।
kāma-karaṇīyaṃ api strī-dhanaṃ vindamānā putra-saṃsthaṃ kuryāt || 03.2.32 ||
अपुत्रा पति-शयनं पालयन्ती गुरु-समीपे स्त्री-धनं आयुः-क्षयाद्भुञ्जीत ।। ०३.२.३३ ।।
aputrā pati-śayanaṃ pālayantī guru-samīpe strī-dhanaṃ āyuḥ-kṣayādbhuñjīta || 03.2.33 ||
आपद्-अर्थं हि स्त्री-धनं ।। ०३.२.३४ ।।
āpad-arthaṃ hi strī-dhanaṃ || 03.2.34 ||
ऊर्ध्वं दायादं गच्छेत् ।। ०३.२.३५ ।।
ūrdhvaṃ dāyādaṃ gacchet || 03.2.35 ||
जीवति भर्तरि मृतायाः पुत्रा दुहितरश्च स्त्री-धनं विभजेरन् । अपुत्राया दुहितरः । तद्-अभावे भर्ता ।। ०३.२.३६ ।।
jīvati bhartari mṛtāyāḥ putrā duhitaraśca strī-dhanaṃ vibhajeran | aputrāyā duhitaraḥ | tad-abhāve bhartā || 03.2.36 ||
शुल्कं अन्वाधेयं अन्यद्वा बन्धुभिर्दत्तं बान्धवा हरेयुः इति स्त्री-धन-कल्पः । ।। ०३.२.३७ ।।
śulkaṃ anvādheyaṃ anyadvā bandhubhirdattaṃ bāndhavā hareyuḥ iti strī-dhana-kalpaḥ | || 03.2.37 ||
वर्षाण्यष्टावप्रजायमानां अपुत्रां वन्ध्यां चऽकाङ्क्षेत । दश निन्दुम् । द्वादश कन्या-प्रसविनीं ।। ०३.२.३८ ।।
varṣāṇyaṣṭāvaprajāyamānāṃ aputrāṃ vandhyāṃ ca'kāṅkṣeta | daśa nindum | dvādaśa kanyā-prasavinīṃ || 03.2.38 ||
ततः पुत्र-अर्थी द्वितीयां विन्देत ।। ०३.२.३९ ।।
tataḥ putra-arthī dvitīyāṃ vindeta || 03.2.39 ||
तस्यातिक्रमे शुल्कं स्त्री-धनं अर्धं चऽधिवेदनिकं दद्यात् । चतुर्-विंशति-पण-परं च दण्डं ।। ०३.२.४० ।।
tasyātikrame śulkaṃ strī-dhanaṃ ardhaṃ ca'dhivedanikaṃ dadyāt | catur-viṃśati-paṇa-paraṃ ca daṇḍaṃ || 03.2.40 ||
शुल्कं स्त्री-धनं अशुल्क-स्त्री-धनायास्तत्-प्रमाणं आधिवेदनिकं अनुरूपां च वृत्तिं दत्त्वा बह्वीरपि विन्देत ।। ०३.२.४१ ।।
śulkaṃ strī-dhanaṃ aśulka-strī-dhanāyāstat-pramāṇaṃ ādhivedanikaṃ anurūpāṃ ca vṛttiṃ dattvā bahvīrapi vindeta || 03.2.41 ||
पुत्र-अर्था हि स्त्रियः ।। ०३.२.४२ ।।
putra-arthā hi striyaḥ || 03.2.42 ||
तीर्थ-समवाये चऽसां यथा-विवाहं पूर्व-ऊढां जीवत्-पुत्रां वा पूर्वं गच्छेत् ।। ०३.२.४३ ।।
tīrtha-samavāye ca'sāṃ yathā-vivāhaṃ pūrva-ūḍhāṃ jīvat-putrāṃ vā pūrvaṃ gacchet || 03.2.43 ||
तीर्थ-गूहन-आगमने षण्-णवतिर्दण्डः ।। ०३.२.४४ ।।
tīrtha-gūhana-āgamane ṣaṇ-ṇavatirdaṇḍaḥ || 03.2.44 ||
पुत्रवतीं धर्म-कामां वन्ध्यां निन्दुं नीरजस्कां वा नाकामां उपेयात् ।। ०३.२.४५ ।।
putravatīṃ dharma-kāmāṃ vandhyāṃ ninduṃ nīrajaskāṃ vā nākāmāṃ upeyāt || 03.2.45 ||
न चाकामः पुरुषः कुष्ठिनीं उन्मत्तां वा गच्छेत् ।। ०३.२.४६ ।।
na cākāmaḥ puruṣaḥ kuṣṭhinīṃ unmattāṃ vā gacchet || 03.2.46 ||
स्त्री तु पुत्र-अर्थं एवं-भूतं वाउपगच्छेत् ।। ०३.२.४७ ।।
strī tu putra-arthaṃ evaṃ-bhūtaṃ vāupagacchet || 03.2.47 ||
नीचत्वं पर-देशं वा प्रस्थितो राज-किल्बिषी । ।। ०३.२.४८अ ब ।।
nīcatvaṃ para-deśaṃ vā prasthito rāja-kilbiṣī | || 03.2.48a ba ||
प्राण-अभिहन्ता पतितस्त्याज्यः क्लीबोअपि वा पतिः ।। ०३.२.४८च्द् ।।
prāṇa-abhihantā patitastyājyaḥ klīboapi vā patiḥ || 03.2.48cd ||
ॐ श्री परमात्मने नमः