Artha Shastra

Tritiya Adhikarana - Adhyaya 3

The duty of a wife, maintenance of a women, cruelty to women, enmity between husband and wife, A wife's transgression, her kindness to another and forbidden transactions

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
द्वादश-वर्षा स्त्री प्राप्त-व्यवहारा भवति । षोडश-वर्षः पुमान् ।। ०३.३.०१ ।।
dvādaśa-varṣā strī prāpta-vyavahārā bhavati | ṣoḍaśa-varṣaḥ pumān || 03.3.01 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   1

अत ऊर्ध्वं अशुश्रूषायां द्वादश-पणः स्त्रिया दण्डः । पुंसो द्वि-गुणः इति शुश्रूषा । ।। ०३.३.०२ ।।
ata ūrdhvaṃ aśuśrūṣāyāṃ dvādaśa-paṇaḥ striyā daṇḍaḥ | puṃso dvi-guṇaḥ iti śuśrūṣā | || 03.3.02 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   2

भर्मण्यायां अनिर्दिष्ट-कालायां ग्रास-आच्छादनं वाअधिकं यथा-पुरुष-परिवापं सविशेषं दद्यात् ।। ०३.३.०३ ।।
bharmaṇyāyāṃ anirdiṣṭa-kālāyāṃ grāsa-ācchādanaṃ vāadhikaṃ yathā-puruṣa-parivāpaṃ saviśeṣaṃ dadyāt || 03.3.03 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   3

निर्दिष्ट-कालायां तदेव संख्याय बन्धं च दद्यात् ।। ०३.३.०४ ।।
nirdiṣṭa-kālāyāṃ tadeva saṃkhyāya bandhaṃ ca dadyāt || 03.3.04 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   4

शुल्क-स्त्री-धन-आधिवेदनिकानां अनादाने च ।। ०३.३.०५ ।।
śulka-strī-dhana-ādhivedanikānāṃ anādāne ca || 03.3.05 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   5

श्वशुर-कुल-प्रविष्टायां विभक्तायां वा नाभियोज्यः पतिः इति भर्म । ।। ०३.३.०६ ।।
śvaśura-kula-praviṣṭāyāṃ vibhaktāyāṃ vā nābhiyojyaḥ patiḥ iti bharma | || 03.3.06 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   6

नष्टे "विनष्टे" "न्यङ्गे" "अपितृके" "अमातृके" इत्यनिर्देशेन विनय-ग्राहणं ।। ०३.३.०७ ।।
naṣṭe "vinaṣṭe" "nyaṅge" "apitṛke" "amātṛke" ityanirdeśena vinaya-grāhaṇaṃ || 03.3.07 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   7

वेणु-दल-रज्जु-हस्तानां अन्यतमेन वा पृष्ठे त्रिराघातः ।। ०३.३.०८ ।।
veṇu-dala-rajju-hastānāṃ anyatamena vā pṛṣṭhe trirāghātaḥ || 03.3.08 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   8

तस्यातिक्रमे वाग्-दण्ड-पारुष्य-दण्डाभ्यां अर्ध-दण्डाः ।। ०३.३.०९ ।।
tasyātikrame vāg-daṇḍa-pāruṣya-daṇḍābhyāṃ ardha-daṇḍāḥ || 03.3.09 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   9

तदेव स्त्रिया भर्तरि प्रसिद्ध-दोषायाः ।। ०३.३.१० ।।
tadeva striyā bhartari prasiddha-doṣāyāḥ || 03.3.10 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   10

ईर्ष्यया बाह्य-विहारेषु द्वारेष्वत्ययो यथा-निर्दिष्टः इति पारुष्यं । ।। ०३.३.११ ।।
īrṣyayā bāhya-vihāreṣu dvāreṣvatyayo yathā-nirdiṣṭaḥ iti pāruṣyaṃ | || 03.3.11 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   11

भर्तारं द्विषती स्त्री सप्त-आर्तवान्यमण्डयमाना तदानीं एव स्थाप्यऽभरणं निधाय भर्तारं अन्यया सह शयानं अनुशयीत ।। ०३.३.१२ ।।
bhartāraṃ dviṣatī strī sapta-ārtavānyamaṇḍayamānā tadānīṃ eva sthāpya'bharaṇaṃ nidhāya bhartāraṃ anyayā saha śayānaṃ anuśayīta || 03.3.12 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   12

भिक्षुक्य्-अन्वाधि-ज्ञाति-कुलानां अन्यतमे वा भर्ता द्विषन्स्त्रियं एकां अनुशयीत ।। ०३.३.१३ ।।
bhikṣuky-anvādhi-jñāti-kulānāṃ anyatame vā bhartā dviṣanstriyaṃ ekāṃ anuśayīta || 03.3.13 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   13

दृष्ट-लिङ्गे मैथुन-अपहारे सवर्ण-अपसर्प-उपगमे वा मिथ्या-वादी द्वादश-पणं दद्यात् ।। ०३.३.१४ ।।
dṛṣṭa-liṅge maithuna-apahāre savarṇa-apasarpa-upagame vā mithyā-vādī dvādaśa-paṇaṃ dadyāt || 03.3.14 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   14

अमोक्ष्या भर्तुरकामस्य द्विषती भार्या । भार्यायाश्च भर्ता ।। ०३.३.१५ ।।
amokṣyā bharturakāmasya dviṣatī bhāryā | bhāryāyāśca bhartā || 03.3.15 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   15

परस्परं-द्वेषान्मोक्षः ।। ०३.३.१६ ।।
parasparaṃ-dveṣānmokṣaḥ || 03.3.16 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   16

स्त्री-विप्रकाराद्वा पुरुषश्चेन्मोक्षं इच्छेद्यथा-गृहीतं अस्यै दद्यात् ।। ०३.३.१७ ।।
strī-viprakārādvā puruṣaścenmokṣaṃ icchedyathā-gṛhītaṃ asyai dadyāt || 03.3.17 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   17

पुरुष-विप्रकाराद्वा स्त्री चेन्मोक्षं इच्छेन्नास्यै यथा-गृहीतं दद्यात् ।। ०३.३.१८ ।।
puruṣa-viprakārādvā strī cenmokṣaṃ icchennāsyai yathā-gṛhītaṃ dadyāt || 03.3.18 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   18

अमोक्षो धर्म-विवाहानां इति द्वेषः । ।। ०३.३.१९ ।।
amokṣo dharma-vivāhānāṃ iti dveṣaḥ | || 03.3.19 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   19

प्रतिषिद्धा स्त्री दर्प-मद्य-क्रीडायां त्रि-पणं दण्डं दद्यात् ।। ०३.३.२० ।।
pratiṣiddhā strī darpa-madya-krīḍāyāṃ tri-paṇaṃ daṇḍaṃ dadyāt || 03.3.20 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   20

दिवा स्त्री-प्रेक्षा-विहार-गमने षट्-पणो दण्डः । पुरुष-प्रेक्षा-विहार-गमने द्वादश-पणः ।। ०३.३.२१ ।।
divā strī-prekṣā-vihāra-gamane ṣaṭ-paṇo daṇḍaḥ | puruṣa-prekṣā-vihāra-gamane dvādaśa-paṇaḥ || 03.3.21 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   21

रात्रौ द्वि-गुणः ।। ०३.३.२२ ।।
rātrau dvi-guṇaḥ || 03.3.22 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   22

सुप्त-मत्त-प्रव्रजने भर्तुरदाने च द्वारस्य द्वादश-पणः ।। ०३.३.२३ ।।
supta-matta-pravrajane bharturadāne ca dvārasya dvādaśa-paṇaḥ || 03.3.23 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   23

रात्रौ निष्कसने द्वि-गुणः ।। ०३.३.२४ ।।
rātrau niṣkasane dvi-guṇaḥ || 03.3.24 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   24

स्त्री-पुंसयोर्मैथुन-अर्थेनाङ्ग-विचेष्टायां रहोअश्लील-सम्भाषायां वा चतुर्-विंशति-पणः स्त्रिया दण्डः । पुंसो द्वि-गुणः ।। ०३.३.२५ ।।
strī-puṃsayormaithuna-arthenāṅga-viceṣṭāyāṃ rahoaślīla-sambhāṣāyāṃ vā catur-viṃśati-paṇaḥ striyā daṇḍaḥ | puṃso dvi-guṇaḥ || 03.3.25 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   25

केश-नीवि-दन्त-नख-आलम्बनेषु पूर्वः साहस-दण्डः । पुंसो द्वि-गुणः ।। ०३.३.२६ ।।
keśa-nīvi-danta-nakha-ālambaneṣu pūrvaḥ sāhasa-daṇḍaḥ | puṃso dvi-guṇaḥ || 03.3.26 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   26

शङ्कित-स्थाने सम्भाषायां च पण-स्थाने शिफा-दण्डः ।। ०३.३.२७ ।।
śaṅkita-sthāne sambhāṣāyāṃ ca paṇa-sthāne śiphā-daṇḍaḥ || 03.3.27 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   27

स्त्रीणां ग्राम-मध्ये चण्डालः पक्ष-अन्तरे पञ्च-शिफा दद्यात् ।। ०३.३.२८ ।।
strīṇāṃ grāma-madhye caṇḍālaḥ pakṣa-antare pañca-śiphā dadyāt || 03.3.28 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   28

पणिकं वा प्रहारं मोक्षयेत् इत्यतीचारः । ।। ०३.३.२९ ।।
paṇikaṃ vā prahāraṃ mokṣayet ityatīcāraḥ | || 03.3.29 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   29

प्रतिषिद्धयोः स्त्री-पुंसयोरन्योन्य-उपकारे क्षुद्रक-द्रव्याणां द्वादश-पणो दण्डः । स्थूलक-द्रव्याणां चतुर्-विंशति-पणः । हिरण्य-सुवर्णयोश्चतुष्-पञ्चाशत्-पणः स्त्रिया दण्डः । पुंसोर्द्वि-गुणः ।। ०३.३.३० ।।
pratiṣiddhayoḥ strī-puṃsayoranyonya-upakāre kṣudraka-dravyāṇāṃ dvādaśa-paṇo daṇḍaḥ | sthūlaka-dravyāṇāṃ catur-viṃśati-paṇaḥ | hiraṇya-suvarṇayoścatuṣ-pañcāśat-paṇaḥ striyā daṇḍaḥ | puṃsordvi-guṇaḥ || 03.3.30 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   30

त एवागम्ययोरर्ध-दण्डाः । तथा प्रतिषिद्ध-पुरुष-व्यवहारेषु च इति प्रतिषेधः । ।। ०३.३.३१ ।।
ta evāgamyayorardha-daṇḍāḥ | tathā pratiṣiddha-puruṣa-vyavahāreṣu ca iti pratiṣedhaḥ | || 03.3.31 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   31

राज-द्विष्ट-अतिचाराभ्यां आत्म-अपक्रमणेन च । ।। ०३.३.३२अ ब ।।
rāja-dviṣṭa-aticārābhyāṃ ātma-apakramaṇena ca | || 03.3.32a ba ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   32

स्त्री-धन-आनीत-शुल्कानां अस्वाम्यं जायते स्त्रियाः ।। ०३.३.३२च्द् ।।
strī-dhana-ānīta-śulkānāṃ asvāmyaṃ jāyate striyāḥ || 03.3.32cd ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   33

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In