पति-कुलान्निष्पतितायाः स्त्रियाः षट्-पणो दण्डः । अन्यत्र विप्रकारात् ।। ०३.४.०१ ।।
pati-kulānniṣpatitāyāḥ striyāḥ ṣaṭ-paṇo daṇḍaḥ | anyatra viprakārāt || 03.4.01 ||
प्रतिषिद्धायां द्वादश-पणः ।। ०३.४.०२ ।।
pratiṣiddhāyāṃ dvādaśa-paṇaḥ || 03.4.02 ||
प्रतिवेश-गृह-अतिगतायाः षट्-पणः ।। ०३.४.०३ ।।
prativeśa-gṛha-atigatāyāḥ ṣaṭ-paṇaḥ || 03.4.03 ||
प्रातिवेशिक-भिक्षुक-वैदेहकानां अवकाश-भिक्षा-पण्य-दाने द्वादश-पणो दण्डः ।। ०३.४.०४ ।।
prātiveśika-bhikṣuka-vaidehakānāṃ avakāśa-bhikṣā-paṇya-dāne dvādaśa-paṇo daṇḍaḥ || 03.4.04 ||
प्रतिषिद्धानां पूर्वः साहस-दण्डः ।। ०३.४.०५ ।।
pratiṣiddhānāṃ pūrvaḥ sāhasa-daṇḍaḥ || 03.4.05 ||
पर-गृह-अतिगतायाश्चतुर्-विंशति-पणः ।। ०३.४.०६ ।।
para-gṛha-atigatāyāścatur-viṃśati-paṇaḥ || 03.4.06 ||
पर-भार्या-अवकाश-दाने शत्यो दण्डः । अन्यत्रऽपद्भ्यः ।। ०३.४.०७ ।।
para-bhāryā-avakāśa-dāne śatyo daṇḍaḥ | anyatra'padbhyaḥ || 03.4.07 ||
वारण-अज्ञानयोर्निर्दोषः ।। ०३.४.०८ ।।
vāraṇa-ajñānayornirdoṣaḥ || 03.4.08 ||
पति-विप्रकारात्पति-ज्ञाति-सुख-अवस्थ-ग्रामिक-अन्वाधि-भिक्षुकी-ज्ञाति-कुलानां अन्यतमं अपुरुषं गन्तुं अदोषः इति आचार्याः ।। ०३.४.०९ ।।
pati-viprakārātpati-jñāti-sukha-avastha-grāmika-anvādhi-bhikṣukī-jñāti-kulānāṃ anyatamaṃ apuruṣaṃ gantuṃ adoṣaḥ iti ācāryāḥ || 03.4.09 ||
सपुरुषं वा ज्ञाति-कुलं ।। ०३.४.१० ।।
sapuruṣaṃ vā jñāti-kulaṃ || 03.4.10 ||
कुतो हि साध्वी-जनस्यच्छलं ।। ०३.४.११ ।।
kuto hi sādhvī-janasyacchalaṃ || 03.4.11 ||
सुखं एतदवबोद्धुम् । इति कौटिल्यः ।। ०३.४.१२ ।।
sukhaṃ etadavaboddhum | iti kauṭilyaḥ || 03.4.12 ||
प्रेत-व्याधि-व्यसन-गर्भ-निमित्तं अप्रतिषिद्धं एव ज्ञाति-कुल-गमनं ।। ०३.४.१३ ।।
preta-vyādhi-vyasana-garbha-nimittaṃ apratiṣiddhaṃ eva jñāti-kula-gamanaṃ || 03.4.13 ||
तन्-निमित्तं वारयतो द्वादश-पणो दण्डः ।। ०३.४.१४ ।।
tan-nimittaṃ vārayato dvādaśa-paṇo daṇḍaḥ || 03.4.14 ||
तत्रापि गूहमाना स्त्री-धनं जीयेत । ज्ञातयो वा छादयन्तः शुल्क-शेषं इति निष्पतनं । ।। ०३.४.१५ ।।
tatrāpi gūhamānā strī-dhanaṃ jīyeta | jñātayo vā chādayantaḥ śulka-śeṣaṃ iti niṣpatanaṃ | || 03.4.15 ||
पति-कुलान्निष्पत्य ग्राम-अन्तर-गमने द्वादश-पणो दण्डः स्थाप्या-आभरण-लोपश्च ।। ०३.४.१६ ।।
pati-kulānniṣpatya grāma-antara-gamane dvādaśa-paṇo daṇḍaḥ sthāpyā-ābharaṇa-lopaśca || 03.4.16 ||
गम्येन वा पुंसा सह प्रस्थाने चतुर्-विंशति-पणः सर्व-धर्म-लोपश्च । अन्यत्र भर्म-दान-तीर्थ-गमनाभ्यां ।। ०३.४.१७ ।।
gamyena vā puṃsā saha prasthāne catur-viṃśati-paṇaḥ sarva-dharma-lopaśca | anyatra bharma-dāna-tīrtha-gamanābhyāṃ || 03.4.17 ||
पुंसः पूर्वः साहस-दण्डः तुल्य-श्रेयसोः । पापीयसो मध्यमः ।। ०३.४.१८ ।।
puṃsaḥ pūrvaḥ sāhasa-daṇḍaḥ tulya-śreyasoḥ | pāpīyaso madhyamaḥ || 03.4.18 ||
बन्धुर्-अदण्ड्यः ।। ०३.४.१९ ।।
bandhur-adaṇḍyaḥ || 03.4.19 ||
प्रतिषेधेअर्ध-दण्डाः ।। ०३.४.२० ।।
pratiṣedheardha-daṇḍāḥ || 03.4.20 ||
पथि व्यन्तरे गूढ-देश-अभिगमने मैथुन-अर्थेन शङ्कित-प्रतिषिद्धायां वा पथ्य्-अनुसरणे संग्रहणं विद्यात् ।। ०३.४.२१ ।।
pathi vyantare gūḍha-deśa-abhigamane maithuna-arthena śaṅkita-pratiṣiddhāyāṃ vā pathy-anusaraṇe saṃgrahaṇaṃ vidyāt || 03.4.21 ||
ताल-अवचर-चारण-मत्स्य-बन्धक-लुब्धक-गो-पालक-शौण्डिकानां अन्येषां च प्रसृष्ट-स्त्रीकाणां पथ्य्-अनुसरणं अदोषः ।। ०३.४.२२ ।।
tāla-avacara-cāraṇa-matsya-bandhaka-lubdhaka-go-pālaka-śauṇḍikānāṃ anyeṣāṃ ca prasṛṣṭa-strīkāṇāṃ pathy-anusaraṇaṃ adoṣaḥ || 03.4.22 ||
प्रतिषिद्धे वा नयतः पुंसः स्त्रियो वा गच्छन्त्यास्त एवार्ध-दण्डाः इति पथ्य्-अनुसरणं । ।। ०३.४.२३ ।।
pratiṣiddhe vā nayataḥ puṃsaḥ striyo vā gacchantyāsta evārdha-daṇḍāḥ iti pathy-anusaraṇaṃ | || 03.4.23 ||
ह्रस्व-प्रवासिनां शूद्र-वैश्य-क्षत्रिय-ब्राह्मणानां भार्याः संवत्सर-उत्तरं कालं आकाङ्क्षेरनप्रजाताः । संवत्सर-अधिकं प्रजाताः ।। ०३.४.२४ ।।
hrasva-pravāsināṃ śūdra-vaiśya-kṣatriya-brāhmaṇānāṃ bhāryāḥ saṃvatsara-uttaraṃ kālaṃ ākāṅkṣeranaprajātāḥ | saṃvatsara-adhikaṃ prajātāḥ || 03.4.24 ||
प्रतिविहिता द्वि-गुणं कालं ।। ०३.४.२५ ।।
prativihitā dvi-guṇaṃ kālaṃ || 03.4.25 ||
अप्रतिविहिताः सुख-अवस्था बिभृयुः । परं चत्वारि वर्षाण्यष्टौ वा ज्ञातयः ।। ०३.४.२६ ।।
aprativihitāḥ sukha-avasthā bibhṛyuḥ | paraṃ catvāri varṣāṇyaṣṭau vā jñātayaḥ || 03.4.26 ||
ततो यथा-दत्तं आदाय प्रमुञ्चेयुः ।। ०३.४.२७ ।।
tato yathā-dattaṃ ādāya pramuñceyuḥ || 03.4.27 ||
ब्राह्मणं अधीयानं दश-वर्षाण्यप्रजाता । द्वादश प्रजाता । राज-पुरुषं आयुः-क्षयादाकाङ्क्षेत ।। ०३.४.२८ ।।
brāhmaṇaṃ adhīyānaṃ daśa-varṣāṇyaprajātā | dvādaśa prajātā | rāja-puruṣaṃ āyuḥ-kṣayādākāṅkṣeta || 03.4.28 ||
सवर्णतश्च प्रजाता नापवादं लभेत ।। ०३.४.२९ ।।
savarṇataśca prajātā nāpavādaṃ labheta || 03.4.29 ||
कुटुम्ब-ऋद्धि-लोपे वा सुख-अवस्थैर्विमुक्ता यथा-इष्टं विन्देत । जीवित-अर्थं आपद्-गता वा ।। ०३.४.३० ।।
kuṭumba-ṛddhi-lope vā sukha-avasthairvimuktā yathā-iṣṭaṃ vindeta | jīvita-arthaṃ āpad-gatā vā || 03.4.30 ||
धर्म-विवाहात्कुमारी परिग्रहीतारं अनाख्याय प्रोषितं अश्रूयमाणं सप्त तीर्थान्याकाङ्क्षेत । संवत्सरं श्रूयमाणं ।। ०३.४.३१ ।।
dharma-vivāhātkumārī parigrahītāraṃ anākhyāya proṣitaṃ aśrūyamāṇaṃ sapta tīrthānyākāṅkṣeta | saṃvatsaraṃ śrūyamāṇaṃ || 03.4.31 ||
आख्याय प्रोषितं अश्रूयमाणं पञ्च तीर्थान्याकाङ्क्षेत । दश श्रूयमाणं ।। ०३.४.३२ ।।
ākhyāya proṣitaṃ aśrūyamāṇaṃ pañca tīrthānyākāṅkṣeta | daśa śrūyamāṇaṃ || 03.4.32 ||
एक-देश-दत्त-शुल्कं त्रीणि तीर्थान्यश्रूयमाणम् । श्रूयमाणं सप्त तीर्थान्याकाङ्क्षेत ।। ०३.४.३३ ।।
eka-deśa-datta-śulkaṃ trīṇi tīrthānyaśrūyamāṇam | śrūyamāṇaṃ sapta tīrthānyākāṅkṣeta || 03.4.33 ||
दत्त-शुल्कं पञ्च तीर्थान्यश्रूयमाणम् । दश श्रूयमाणं ।। ०३.४.३४ ।।
datta-śulkaṃ pañca tīrthānyaśrūyamāṇam | daśa śrūyamāṇaṃ || 03.4.34 ||
ततः परं धर्मस्थैर्विसृष्टा यथा-इष्टं विन्देत ।। ०३.४.३५ ।।
tataḥ paraṃ dharmasthairvisṛṣṭā yathā-iṣṭaṃ vindeta || 03.4.35 ||
तीर्थ-उपरोधो हि धर्म-वध इति कौटिल्यः इति ह्रस्व-प्रवासः ।। ०३.४.३६ ।।
tīrtha-uparodho hi dharma-vadha iti kauṭilyaḥ iti hrasva-pravāsaḥ || 03.4.36 ||
दीर्घ-प्रवासिनः प्रव्रजितस्य प्रेतस्य वा भार्या सप्त तीर्थान्याकाङ्क्षेत । संवत्सरं प्रजाता ।। ०३.४.३७ ।।
dīrgha-pravāsinaḥ pravrajitasya pretasya vā bhāryā sapta tīrthānyākāṅkṣeta | saṃvatsaraṃ prajātā || 03.4.37 ||
ततः पति-सोदर्यं गच्छेत् ।। ०३.४.३८ ।।
tataḥ pati-sodaryaṃ gacchet || 03.4.38 ||
बहुषु प्रत्यासन्नं धार्मिकं भर्म-समर्थं कनिष्ठं अभार्यं वा ।। ०३.४.३९ ।।
bahuṣu pratyāsannaṃ dhārmikaṃ bharma-samarthaṃ kaniṣṭhaṃ abhāryaṃ vā || 03.4.39 ||
तद्-अभावेअप्यसोदर्यं सपिण्डं कुल्यं वाआसन्नं ।। ०३.४.४० ।।
tad-abhāveapyasodaryaṃ sapiṇḍaṃ kulyaṃ vāāsannaṃ || 03.4.40 ||
एतेषां एष एव क्रमः ।। ०३.४.४१ ।।
eteṣāṃ eṣa eva kramaḥ || 03.4.41 ||
एतानुत्क्रम्य दायादान्वेदने जार-कर्मणि । ।। ०३.४.४२अ ब ।।
etānutkramya dāyādānvedane jāra-karmaṇi | || 03.4.42a ba ||
जार-स्त्री-दातृ-वेत्तारः सम्प्राप्ताः संग्रह-अत्ययं ।। ०३.४.४२च्द् ।।
jāra-strī-dātṛ-vettāraḥ samprāptāḥ saṃgraha-atyayaṃ || 03.4.42cd ||
ॐ श्री परमात्मने नमः