| |
|

This overlay will guide you through the buttons:

पति-कुलान्निष्पतितायाः स्त्रियाः षट्-पणो दण्डः । अन्यत्र विप्रकारात् ॥ ०३.४.०१ ॥
pati-kulānniṣpatitāyāḥ striyāḥ ṣaṭ-paṇo daṇḍaḥ . anyatra viprakārāt .. 03.4.01 ..
प्रतिषिद्धायां द्वादश-पणः ॥ ०३.४.०२ ॥
pratiṣiddhāyāṃ dvādaśa-paṇaḥ .. 03.4.02 ..
प्रतिवेश-गृह-अतिगतायाः षट्-पणः ॥ ०३.४.०३ ॥
prativeśa-gṛha-atigatāyāḥ ṣaṭ-paṇaḥ .. 03.4.03 ..
प्रातिवेशिक-भिक्षुक-वैदेहकानां अवकाश-भिक्षा-पण्य-दाने द्वादश-पणो दण्डः ॥ ०३.४.०४ ॥
prātiveśika-bhikṣuka-vaidehakānāṃ avakāśa-bhikṣā-paṇya-dāne dvādaśa-paṇo daṇḍaḥ .. 03.4.04 ..
प्रतिषिद्धानां पूर्वः साहस-दण्डः ॥ ०३.४.०५ ॥
pratiṣiddhānāṃ pūrvaḥ sāhasa-daṇḍaḥ .. 03.4.05 ..
पर-गृह-अतिगतायाश्चतुर्-विंशति-पणः ॥ ०३.४.०६ ॥
para-gṛha-atigatāyāścatur-viṃśati-paṇaḥ .. 03.4.06 ..
पर-भार्या-अवकाश-दाने शत्यो दण्डः । अन्यत्रऽपद्भ्यः ॥ ०३.४.०७ ॥
para-bhāryā-avakāśa-dāne śatyo daṇḍaḥ . anyatra'padbhyaḥ .. 03.4.07 ..
वारण-अज्ञानयोर्निर्दोषः ॥ ०३.४.०८ ॥
vāraṇa-ajñānayornirdoṣaḥ .. 03.4.08 ..
पति-विप्रकारात्पति-ज्ञाति-सुख-अवस्थ-ग्रामिक-अन्वाधि-भिक्षुकी-ज्ञाति-कुलानां अन्यतमं अपुरुषं गन्तुं अदोषः इति आचार्याः ॥ ०३.४.०९ ॥
pati-viprakārātpati-jñāti-sukha-avastha-grāmika-anvādhi-bhikṣukī-jñāti-kulānāṃ anyatamaṃ apuruṣaṃ gantuṃ adoṣaḥ iti ācāryāḥ .. 03.4.09 ..
सपुरुषं वा ज्ञाति-कुलं ॥ ०३.४.१० ॥
sapuruṣaṃ vā jñāti-kulaṃ .. 03.4.10 ..
कुतो हि साध्वी-जनस्यच्छलं ॥ ०३.४.११ ॥
kuto hi sādhvī-janasyacchalaṃ .. 03.4.11 ..
सुखं एतदवबोद्धुम् । इति कौटिल्यः ॥ ०३.४.१२ ॥
sukhaṃ etadavaboddhum . iti kauṭilyaḥ .. 03.4.12 ..
प्रेत-व्याधि-व्यसन-गर्भ-निमित्तं अप्रतिषिद्धं एव ज्ञाति-कुल-गमनं ॥ ०३.४.१३ ॥
preta-vyādhi-vyasana-garbha-nimittaṃ apratiṣiddhaṃ eva jñāti-kula-gamanaṃ .. 03.4.13 ..
तन्-निमित्तं वारयतो द्वादश-पणो दण्डः ॥ ०३.४.१४ ॥
tan-nimittaṃ vārayato dvādaśa-paṇo daṇḍaḥ .. 03.4.14 ..
तत्रापि गूहमाना स्त्री-धनं जीयेत । ज्ञातयो वा छादयन्तः शुल्क-शेषं इति निष्पतनं । ॥ ०३.४.१५ ॥
tatrāpi gūhamānā strī-dhanaṃ jīyeta . jñātayo vā chādayantaḥ śulka-śeṣaṃ iti niṣpatanaṃ . .. 03.4.15 ..
पति-कुलान्निष्पत्य ग्राम-अन्तर-गमने द्वादश-पणो दण्डः स्थाप्या-आभरण-लोपश्च ॥ ०३.४.१६ ॥
pati-kulānniṣpatya grāma-antara-gamane dvādaśa-paṇo daṇḍaḥ sthāpyā-ābharaṇa-lopaśca .. 03.4.16 ..
गम्येन वा पुंसा सह प्रस्थाने चतुर्-विंशति-पणः सर्व-धर्म-लोपश्च । अन्यत्र भर्म-दान-तीर्थ-गमनाभ्यां ॥ ०३.४.१७ ॥
gamyena vā puṃsā saha prasthāne catur-viṃśati-paṇaḥ sarva-dharma-lopaśca . anyatra bharma-dāna-tīrtha-gamanābhyāṃ .. 03.4.17 ..
पुंसः पूर्वः साहस-दण्डः तुल्य-श्रेयसोः । पापीयसो मध्यमः ॥ ०३.४.१८ ॥
puṃsaḥ pūrvaḥ sāhasa-daṇḍaḥ tulya-śreyasoḥ . pāpīyaso madhyamaḥ .. 03.4.18 ..
बन्धुर्-अदण्ड्यः ॥ ०३.४.१९ ॥
bandhur-adaṇḍyaḥ .. 03.4.19 ..
प्रतिषेधेअर्ध-दण्डाः ॥ ०३.४.२० ॥
pratiṣedheardha-daṇḍāḥ .. 03.4.20 ..
पथि व्यन्तरे गूढ-देश-अभिगमने मैथुन-अर्थेन शङ्कित-प्रतिषिद्धायां वा पथ्य्-अनुसरणे संग्रहणं विद्यात् ॥ ०३.४.२१ ॥
pathi vyantare gūḍha-deśa-abhigamane maithuna-arthena śaṅkita-pratiṣiddhāyāṃ vā pathy-anusaraṇe saṃgrahaṇaṃ vidyāt .. 03.4.21 ..
ताल-अवचर-चारण-मत्स्य-बन्धक-लुब्धक-गो-पालक-शौण्डिकानां अन्येषां च प्रसृष्ट-स्त्रीकाणां पथ्य्-अनुसरणं अदोषः ॥ ०३.४.२२ ॥
tāla-avacara-cāraṇa-matsya-bandhaka-lubdhaka-go-pālaka-śauṇḍikānāṃ anyeṣāṃ ca prasṛṣṭa-strīkāṇāṃ pathy-anusaraṇaṃ adoṣaḥ .. 03.4.22 ..
प्रतिषिद्धे वा नयतः पुंसः स्त्रियो वा गच्छन्त्यास्त एवार्ध-दण्डाः इति पथ्य्-अनुसरणं । ॥ ०३.४.२३ ॥
pratiṣiddhe vā nayataḥ puṃsaḥ striyo vā gacchantyāsta evārdha-daṇḍāḥ iti pathy-anusaraṇaṃ . .. 03.4.23 ..
ह्रस्व-प्रवासिनां शूद्र-वैश्य-क्षत्रिय-ब्राह्मणानां भार्याः संवत्सर-उत्तरं कालं आकाङ्क्षेरनप्रजाताः । संवत्सर-अधिकं प्रजाताः ॥ ०३.४.२४ ॥
hrasva-pravāsināṃ śūdra-vaiśya-kṣatriya-brāhmaṇānāṃ bhāryāḥ saṃvatsara-uttaraṃ kālaṃ ākāṅkṣeranaprajātāḥ . saṃvatsara-adhikaṃ prajātāḥ .. 03.4.24 ..
प्रतिविहिता द्वि-गुणं कालं ॥ ०३.४.२५ ॥
prativihitā dvi-guṇaṃ kālaṃ .. 03.4.25 ..
अप्रतिविहिताः सुख-अवस्था बिभृयुः । परं चत्वारि वर्षाण्यष्टौ वा ज्ञातयः ॥ ०३.४.२६ ॥
aprativihitāḥ sukha-avasthā bibhṛyuḥ . paraṃ catvāri varṣāṇyaṣṭau vā jñātayaḥ .. 03.4.26 ..
ततो यथा-दत्तं आदाय प्रमुञ्चेयुः ॥ ०३.४.२७ ॥
tato yathā-dattaṃ ādāya pramuñceyuḥ .. 03.4.27 ..
ब्राह्मणं अधीयानं दश-वर्षाण्यप्रजाता । द्वादश प्रजाता । राज-पुरुषं आयुः-क्षयादाकाङ्क्षेत ॥ ०३.४.२८ ॥
brāhmaṇaṃ adhīyānaṃ daśa-varṣāṇyaprajātā . dvādaśa prajātā . rāja-puruṣaṃ āyuḥ-kṣayādākāṅkṣeta .. 03.4.28 ..
सवर्णतश्च प्रजाता नापवादं लभेत ॥ ०३.४.२९ ॥
savarṇataśca prajātā nāpavādaṃ labheta .. 03.4.29 ..
कुटुम्ब-ऋद्धि-लोपे वा सुख-अवस्थैर्विमुक्ता यथा-इष्टं विन्देत । जीवित-अर्थं आपद्-गता वा ॥ ०३.४.३० ॥
kuṭumba-ṛddhi-lope vā sukha-avasthairvimuktā yathā-iṣṭaṃ vindeta . jīvita-arthaṃ āpad-gatā vā .. 03.4.30 ..
धर्म-विवाहात्कुमारी परिग्रहीतारं अनाख्याय प्रोषितं अश्रूयमाणं सप्त तीर्थान्याकाङ्क्षेत । संवत्सरं श्रूयमाणं ॥ ०३.४.३१ ॥
dharma-vivāhātkumārī parigrahītāraṃ anākhyāya proṣitaṃ aśrūyamāṇaṃ sapta tīrthānyākāṅkṣeta . saṃvatsaraṃ śrūyamāṇaṃ .. 03.4.31 ..
आख्याय प्रोषितं अश्रूयमाणं पञ्च तीर्थान्याकाङ्क्षेत । दश श्रूयमाणं ॥ ०३.४.३२ ॥
ākhyāya proṣitaṃ aśrūyamāṇaṃ pañca tīrthānyākāṅkṣeta . daśa śrūyamāṇaṃ .. 03.4.32 ..
एक-देश-दत्त-शुल्कं त्रीणि तीर्थान्यश्रूयमाणम् । श्रूयमाणं सप्त तीर्थान्याकाङ्क्षेत ॥ ०३.४.३३ ॥
eka-deśa-datta-śulkaṃ trīṇi tīrthānyaśrūyamāṇam . śrūyamāṇaṃ sapta tīrthānyākāṅkṣeta .. 03.4.33 ..
दत्त-शुल्कं पञ्च तीर्थान्यश्रूयमाणम् । दश श्रूयमाणं ॥ ०३.४.३४ ॥
datta-śulkaṃ pañca tīrthānyaśrūyamāṇam . daśa śrūyamāṇaṃ .. 03.4.34 ..
ततः परं धर्मस्थैर्विसृष्टा यथा-इष्टं विन्देत ॥ ०३.४.३५ ॥
tataḥ paraṃ dharmasthairvisṛṣṭā yathā-iṣṭaṃ vindeta .. 03.4.35 ..
तीर्थ-उपरोधो हि धर्म-वध इति कौटिल्यः इति ह्रस्व-प्रवासः ॥ ०३.४.३६ ॥
tīrtha-uparodho hi dharma-vadha iti kauṭilyaḥ iti hrasva-pravāsaḥ .. 03.4.36 ..
दीर्घ-प्रवासिनः प्रव्रजितस्य प्रेतस्य वा भार्या सप्त तीर्थान्याकाङ्क्षेत । संवत्सरं प्रजाता ॥ ०३.४.३७ ॥
dīrgha-pravāsinaḥ pravrajitasya pretasya vā bhāryā sapta tīrthānyākāṅkṣeta . saṃvatsaraṃ prajātā .. 03.4.37 ..
ततः पति-सोदर्यं गच्छेत् ॥ ०३.४.३८ ॥
tataḥ pati-sodaryaṃ gacchet .. 03.4.38 ..
बहुषु प्रत्यासन्नं धार्मिकं भर्म-समर्थं कनिष्ठं अभार्यं वा ॥ ०३.४.३९ ॥
bahuṣu pratyāsannaṃ dhārmikaṃ bharma-samarthaṃ kaniṣṭhaṃ abhāryaṃ vā .. 03.4.39 ..
तद्-अभावेअप्यसोदर्यं सपिण्डं कुल्यं वाआसन्नं ॥ ०३.४.४० ॥
tad-abhāveapyasodaryaṃ sapiṇḍaṃ kulyaṃ vāāsannaṃ .. 03.4.40 ..
एतेषां एष एव क्रमः ॥ ०३.४.४१ ॥
eteṣāṃ eṣa eva kramaḥ .. 03.4.41 ..
एतानुत्क्रम्य दायादान्वेदने जार-कर्मणि । ॥ ०३.४.४२अ ब ॥
etānutkramya dāyādānvedane jāra-karmaṇi . .. 03.4.42a ba ..
जार-स्त्री-दातृ-वेत्तारः सम्प्राप्ताः संग्रह-अत्ययं ॥ ०३.४.४२च्द् ॥
jāra-strī-dātṛ-vettāraḥ samprāptāḥ saṃgraha-atyayaṃ .. 03.4.42cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In