एक-स्त्री-पुत्राणां ज्येष्ठ-अंशः ब्राह्मणानां अजाः । क्षत्रियाणां अश्वाः । वैश्यानां गावः । शूद्राणां अवयः ।। ०३.६.०१ ।।
eka-strī-putrāṇāṃ jyeṣṭha-aṃśaḥ brāhmaṇānāṃ ajāḥ | kṣatriyāṇāṃ aśvāḥ | vaiśyānāṃ gāvaḥ | śūdrāṇāṃ avayaḥ || 03.6.01 ||
काण-लङ्गास्तेषां मध्यम-अंशः । भिन्न-वर्णाः कनिष्ठ-अंशः ।। ०३.६.०२ ।।
kāṇa-laṅgāsteṣāṃ madhyama-aṃśaḥ | bhinna-varṇāḥ kaniṣṭha-aṃśaḥ || 03.6.02 ||
चतुष्पद-अभावे रत्न-वर्जानां दशानां भागं द्रव्याणां एकं ज्येष्ठो हरेत् ।। ०३.६.०३ ।।
catuṣpada-abhāve ratna-varjānāṃ daśānāṃ bhāgaṃ dravyāṇāṃ ekaṃ jyeṣṭho haret || 03.6.03 ||
प्रतिमुक्त-स्वधा-पाशो हि भवति ।। ०३.६.०४ ।।
pratimukta-svadhā-pāśo hi bhavati || 03.6.04 ||
इत्यौशनसो विभागः ।। ०३.६.०५ ।।
ityauśanaso vibhāgaḥ || 03.6.05 ||
पितुः परिवापाद्यानं आभरणं च ज्येष्ठ-अंशः । शयन-आसनं भुक्त-कांस्यं च मध्यम-अंशः । कृष्णं धान्य-आयसं गृह-परिवापो गो-शकटं च कनिष्ठ-अंशः ।। ०३.६.०६ ।।
pituḥ parivāpādyānaṃ ābharaṇaṃ ca jyeṣṭha-aṃśaḥ | śayana-āsanaṃ bhukta-kāṃsyaṃ ca madhyama-aṃśaḥ | kṛṣṇaṃ dhānya-āyasaṃ gṛha-parivāpo go-śakaṭaṃ ca kaniṣṭha-aṃśaḥ || 03.6.06 ||
शेष-द्रव्याणां एक-द्रव्यस्य वा समो विभागः ।। ०३.६.०७ ।।
śeṣa-dravyāṇāṃ eka-dravyasya vā samo vibhāgaḥ || 03.6.07 ||
अदायादा भगिन्यः । मातुः परिवापाद्भुक्त-कांस्य-आभरण-भागिन्यः ।। ०३.६.०८ ।।
adāyādā bhaginyaḥ | mātuḥ parivāpādbhukta-kāṃsya-ābharaṇa-bhāginyaḥ || 03.6.08 ||
मानुष-हीनो ज्येष्ठस्तृतीयं अंशं ज्येष्ठ-अंशाल्लभेत । चतुर्थं अन्याय-वृत्तिः । निवृत्त-धर्म-कार्यो वा ।। ०३.६.०९ ।।
mānuṣa-hīno jyeṣṭhastṛtīyaṃ aṃśaṃ jyeṣṭha-aṃśāllabheta | caturthaṃ anyāya-vṛttiḥ | nivṛtta-dharma-kāryo vā || 03.6.09 ||
काम-आचारः सर्वं जीयेत ।। ०३.६.१० ।।
kāma-ācāraḥ sarvaṃ jīyeta || 03.6.10 ||
तेन मध्यम-कनिष्ठौ व्याख्यातौ ।। ०३.६.११ ।।
tena madhyama-kaniṣṭhau vyākhyātau || 03.6.11 ||
तयोर्मानुष-उपेतो ज्येष्ठ-अंशादर्धं लभेत ।। ०३.६.१२ ।।
tayormānuṣa-upeto jyeṣṭha-aṃśādardhaṃ labheta || 03.6.12 ||
नाना-स्त्री-पुत्राणां तु संस्कृत-असंस्कृतयोः कन्या-कृत-क्षतयोरभावे च एकस्याः पुत्रयोर्यमयोर्वा पूर्व-जन्मना ज्येष्ठ-भावः ।। ०३.६.१३ ।।
nānā-strī-putrāṇāṃ tu saṃskṛta-asaṃskṛtayoḥ kanyā-kṛta-kṣatayorabhāve ca ekasyāḥ putrayoryamayorvā pūrva-janmanā jyeṣṭha-bhāvaḥ || 03.6.13 ||
सूत-मागध-व्रात्य-रथ-काराणां ऐश्वर्यतो विभागः ।। ०३.६.१४ ।।
sūta-māgadha-vrātya-ratha-kārāṇāṃ aiśvaryato vibhāgaḥ || 03.6.14 ||
शेषास्तं उपजीवेयुः ।। ०३.६.१५ ।।
śeṣāstaṃ upajīveyuḥ || 03.6.15 ||
अनीश्वराः सम-विभागाः ।। ०३.६.१६ ।।
anīśvarāḥ sama-vibhāgāḥ || 03.6.16 ||
चातुर्वर्ण्य-पुत्राणां ब्राह्मणी-पुत्रश्चतुरोअंशान्हरेत् । क्षत्रिया-पुत्र-स्त्रीनंशान् । वैश्या-पुत्रो द्वावंशौ । एकं शूद्रा-पुत्रः ।। ०३.६.१७ ।।
cāturvarṇya-putrāṇāṃ brāhmaṇī-putraścaturoaṃśānharet | kṣatriyā-putra-strīnaṃśān | vaiśyā-putro dvāvaṃśau | ekaṃ śūdrā-putraḥ || 03.6.17 ||
तेन त्रि-वर्ण-द्वि-वर्ण-पुत्र-विभागः क्षत्रिय-वैश्ययोर्व्याख्यातः ।। ०३.६.१८ ।।
tena tri-varṇa-dvi-varṇa-putra-vibhāgaḥ kṣatriya-vaiśyayorvyākhyātaḥ || 03.6.18 ||
ब्राह्मणस्यानन्तरा-पुत्रस्तुल्य-अंशः ।। ०३.६.१९ ।।
brāhmaṇasyānantarā-putrastulya-aṃśaḥ || 03.6.19 ||
क्षत्रिय-वैश्ययोरर्ध-अंशः तुल्य-अंशो वा मानुष-उपेतः ।। ०३.६.२० ।।
kṣatriya-vaiśyayorardha-aṃśaḥ tulya-aṃśo vā mānuṣa-upetaḥ || 03.6.20 ||
तुल्य-अतुल्ययोरेक-पुत्रः सर्वं हरेत् । बन्धूंश्च बिभृयात् ।। ०३.६.२१ ।।
tulya-atulyayoreka-putraḥ sarvaṃ haret | bandhūṃśca bibhṛyāt || 03.6.21 ||
ब्राह्मणानां तु पारशवस्तृतीयं अंशं लभेत । द्वावंशौ सपिण्डः कुल्यो वाआसन्नः । स्वधा-दान-हेतोः ।। ०३.६.२२ ।।
brāhmaṇānāṃ tu pāraśavastṛtīyaṃ aṃśaṃ labheta | dvāvaṃśau sapiṇḍaḥ kulyo vāāsannaḥ | svadhā-dāna-hetoḥ || 03.6.22 ||
तद्-अभावे पितुराचार्योअन्तेवासी वा ।। ०३.६.२३ ।।
tad-abhāve piturācāryoantevāsī vā || 03.6.23 ||
क्षेत्रे वा जनयेदस्य नियुक्तः क्षेत्रजं सुतं । ।। ०३.६.२४अ ब ।।
kṣetre vā janayedasya niyuktaḥ kṣetrajaṃ sutaṃ | || 03.6.24a ba ||
मातृ-बन्धुः सगोत्रो वा तस्मै तत्प्रदिशेद्धनं ।। ०३.६.२४च्द् ।।
mātṛ-bandhuḥ sagotro vā tasmai tatpradiśeddhanaṃ || 03.6.24cd ||
ॐ श्री परमात्मने नमः