| |
|

This overlay will guide you through the buttons:

पर-परिग्रहे बीजं उत्सृष्टं क्षेत्रिणः इत्याचार्याः ॥ ०३.७.०१ ॥
para-parigrahe bījaṃ utsṛṣṭaṃ kṣetriṇaḥ ityācāryāḥ .. 03.7.01 ..
माता भस्त्रा । यस्य रेतस्तस्यापत्यम् इत्यपरे ॥ ०३.७.०२ ॥
mātā bhastrā . yasya retastasyāpatyam ityapare .. 03.7.02 ..
विद्यमानं उभयं इति कौटिल्यः ॥ ०३.७.०३ ॥
vidyamānaṃ ubhayaṃ iti kauṭilyaḥ .. 03.7.03 ..
स्वयं-जातः कृत-क्रियायां औरसः ॥ ०३.७.०४ ॥
svayaṃ-jātaḥ kṛta-kriyāyāṃ aurasaḥ .. 03.7.04 ..
तेन तुल्यः पुत्रिका-पुत्रः ॥ ०३.७.०५ ॥
tena tulyaḥ putrikā-putraḥ .. 03.7.05 ..
सगोत्रेणान्य-गोत्रेण वा नियुक्तेन क्षेत्र-जातः क्षेत्रजः पुत्रः ॥ ०३.७.०६ ॥
sagotreṇānya-gotreṇa vā niyuktena kṣetra-jātaḥ kṣetrajaḥ putraḥ .. 03.7.06 ..
जनयितुरसत्यन्यस्मिन्पुत्रे स एव द्वि-पितृको द्वि-गोत्रो वा द्वयोरपि स्वधा-रिक्थ-भाग्भवति ॥ ०३.७.०७ ॥
janayiturasatyanyasminputre sa eva dvi-pitṛko dvi-gotro vā dvayorapi svadhā-riktha-bhāgbhavati .. 03.7.07 ..
तत्-सधर्मा बन्धूनां गृहे गूढ-जातस्तु गूढजः ॥ ०३.७.०८ ॥
tat-sadharmā bandhūnāṃ gṛhe gūḍha-jātastu gūḍhajaḥ .. 03.7.08 ..
बन्धुनाउत्सृष्टोअपविद्धः संस्कर्तुः पुत्रः ॥ ०३.७.०९ ॥
bandhunāutsṛṣṭoapaviddhaḥ saṃskartuḥ putraḥ .. 03.7.09 ..
कन्या-गर्भः कानीनः ॥ ०३.७.१० ॥
kanyā-garbhaḥ kānīnaḥ .. 03.7.10 ..
सगर्भ-ऊढायाः सह-ऊढः ॥ ०३.७.११ ॥
sagarbha-ūḍhāyāḥ saha-ūḍhaḥ .. 03.7.11 ..
पुनर्-भूतायाः पौनर्भवः ॥ ०३.७.१२ ॥
punar-bhūtāyāḥ paunarbhavaḥ .. 03.7.12 ..
स्वयं-जातः पितुर्बन्धूनां च दायादः ॥ ०३.७.१३ ॥
svayaṃ-jātaḥ piturbandhūnāṃ ca dāyādaḥ .. 03.7.13 ..
पर-जातः संस्कर्तुरेव न बन्धूनां ॥ ०३.७.१४ ॥
para-jātaḥ saṃskartureva na bandhūnāṃ .. 03.7.14 ..
तत्-सधर्मा माता-पितृभ्यां अद्भिर्मुक्तो दत्तः ॥ ०३.७.१५ ॥
tat-sadharmā mātā-pitṛbhyāṃ adbhirmukto dattaḥ .. 03.7.15 ..
स्वयं बन्धुभिर्वा पुत्र-भाव-उपगत उपगतः ॥ ०३.७.१६ ॥
svayaṃ bandhubhirvā putra-bhāva-upagata upagataḥ .. 03.7.16 ..
पुत्रत्वेअधिकृतः कृतकः ॥ ०३.७.१७ ॥
putratveadhikṛtaḥ kṛtakaḥ .. 03.7.17 ..
परिक्रीतः क्रीतः इति । ॥ ०३.७.१८ ॥
parikrītaḥ krītaḥ iti . .. 03.7.18 ..
औरसे तुउत्पन्ने सवर्णास्तृतीय-अंश-हराः । असवर्णा ग्रास-आच्छादन-भागिनः ॥ ०३.७.१९ ॥
aurase tuutpanne savarṇāstṛtīya-aṃśa-harāḥ . asavarṇā grāsa-ācchādana-bhāginaḥ .. 03.7.19 ..
ब्राह्मण-क्षत्रिययोरनन्तरा-पुत्राः सवर्णाः । एक-अन्तरा असवर्णाः ॥ ०३.७.२० ॥
brāhmaṇa-kṣatriyayoranantarā-putrāḥ savarṇāḥ . eka-antarā asavarṇāḥ .. 03.7.20 ..
ब्राह्मणस्य वैश्यायां अम्बष्ठः । शूद्रायां निषादः पारशवो वा ॥ ०३.७.२१ ॥
brāhmaṇasya vaiśyāyāṃ ambaṣṭhaḥ . śūdrāyāṃ niṣādaḥ pāraśavo vā .. 03.7.21 ..
क्षत्रियस्य शूद्रायां उग्रः ॥ ०३.७.२२ ॥
kṣatriyasya śūdrāyāṃ ugraḥ .. 03.7.22 ..
शूद्र एव वैश्यस्य ॥ ०३.७.२३ ॥
śūdra eva vaiśyasya .. 03.7.23 ..
सवर्णासु चएषां अचरित-व्रतेभ्यो जाता व्रात्याः ॥ ०३.७.२४ ॥
savarṇāsu caeṣāṃ acarita-vratebhyo jātā vrātyāḥ .. 03.7.24 ..
इत्यनुलोमाः ॥ ०३.७.२५ ॥
ityanulomāḥ .. 03.7.25 ..
शूद्रादायोगव-क्षत्त-चण्डालाः ॥ ०३.७.२६ ॥
śūdrādāyogava-kṣatta-caṇḍālāḥ .. 03.7.26 ..
वैश्यान्मागध-वैदेहकौ ॥ ०३.७.२७ ॥
vaiśyānmāgadha-vaidehakau .. 03.7.27 ..
क्षत्रियात्सूतः ॥ ०३.७.२८ ॥
kṣatriyātsūtaḥ .. 03.7.28 ..
पौराणिकस्त्वन्यः सूतो मागधश्च । ब्रह्म-क्षत्राद्विशेषः ॥ ०३.७.२९ ॥
paurāṇikastvanyaḥ sūto māgadhaśca . brahma-kṣatrādviśeṣaḥ .. 03.7.29 ..
त एते प्रतिलोमाः स्वधर्म-अतिक्रमाद्राज्ञः सम्भवन्ति ॥ ०३.७.३० ॥
ta ete pratilomāḥ svadharma-atikramādrājñaḥ sambhavanti .. 03.7.30 ..
उग्रान्नैषाद्यां कुक्कुटः । विपर्यये पुल्कसः ॥ ०३.७.३१ ॥
ugrānnaiṣādyāṃ kukkuṭaḥ . viparyaye pulkasaḥ .. 03.7.31 ..
वैदेहिकायां अम्बष्ठाद्वैणः । विपर्यये कुशीलवः ॥ ०३.७.३२ ॥
vaidehikāyāṃ ambaṣṭhādvaiṇaḥ . viparyaye kuśīlavaḥ .. 03.7.32 ..
क्षत्तायां उग्रात्श्व-पाकः ॥ ०३.७.३३ ॥
kṣattāyāṃ ugrātśva-pākaḥ .. 03.7.33 ..
इत्येतेअन्ये चान्तरालाः ॥ ०३.७.३४ ॥
ityeteanye cāntarālāḥ .. 03.7.34 ..
कर्मणा वैश्यो रथ-कारः ॥ ०३.७.३५ ॥
karmaṇā vaiśyo ratha-kāraḥ .. 03.7.35 ..
तेषां स्व-योनौ विवाहः । पूर्व-अपर-गामित्वं वृत्त-अनुवृत्तं च ॥ ०३.७.३६ ॥
teṣāṃ sva-yonau vivāhaḥ . pūrva-apara-gāmitvaṃ vṛtta-anuvṛttaṃ ca .. 03.7.36 ..
शूद्र-सधर्माणो वा । अन्यत्र चण्डालेभ्यः ॥ ०३.७.३७ ॥
śūdra-sadharmāṇo vā . anyatra caṇḍālebhyaḥ .. 03.7.37 ..
केवलं एवं वर्तमानः स्वर्गं आप्नोति राजा । नरकं अन्यथा ॥ ०३.७.३८ ॥
kevalaṃ evaṃ vartamānaḥ svargaṃ āpnoti rājā . narakaṃ anyathā .. 03.7.38 ..
सर्वेषां अन्तरालानां समो विभागः ॥ ०३.७.३९ ॥
sarveṣāṃ antarālānāṃ samo vibhāgaḥ .. 03.7.39 ..
देशस्य जात्याः संघस्य धर्मो ग्रामस्य वाअपि यः । ॥ ०३.७.४०अ ब ॥
deśasya jātyāḥ saṃghasya dharmo grāmasya vāapi yaḥ . .. 03.7.40a ba ..
उचितस्तस्य तेनएव दाय-धर्मं प्रकल्पयेत् ॥ ०३.७.४०च्द् ॥
ucitastasya tenaeva dāya-dharmaṃ prakalpayet .. 03.7.40cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In