Artha Shastra

Tritiya Adhikarana - Adhyaya 7

Distinction between Sons

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
पर-परिग्रहे बीजं उत्सृष्टं क्षेत्रिणः इत्याचार्याः ।। ०३.७.०१ ।।
para-parigrahe bījaṃ utsṛṣṭaṃ kṣetriṇaḥ ityācāryāḥ || 03.7.01 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   1

माता भस्त्रा । यस्य रेतस्तस्यापत्यम् इत्यपरे ।। ०३.७.०२ ।।
mātā bhastrā | yasya retastasyāpatyam ityapare || 03.7.02 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   2

विद्यमानं उभयं इति कौटिल्यः ।। ०३.७.०३ ।।
vidyamānaṃ ubhayaṃ iti kauṭilyaḥ || 03.7.03 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   3

स्वयं-जातः कृत-क्रियायां औरसः ।। ०३.७.०४ ।।
svayaṃ-jātaḥ kṛta-kriyāyāṃ aurasaḥ || 03.7.04 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   4

तेन तुल्यः पुत्रिका-पुत्रः ।। ०३.७.०५ ।।
tena tulyaḥ putrikā-putraḥ || 03.7.05 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   5

सगोत्रेणान्य-गोत्रेण वा नियुक्तेन क्षेत्र-जातः क्षेत्रजः पुत्रः ।। ०३.७.०६ ।।
sagotreṇānya-gotreṇa vā niyuktena kṣetra-jātaḥ kṣetrajaḥ putraḥ || 03.7.06 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   6

जनयितुरसत्यन्यस्मिन्पुत्रे स एव द्वि-पितृको द्वि-गोत्रो वा द्वयोरपि स्वधा-रिक्थ-भाग्भवति ।। ०३.७.०७ ।।
janayiturasatyanyasminputre sa eva dvi-pitṛko dvi-gotro vā dvayorapi svadhā-riktha-bhāgbhavati || 03.7.07 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   7

तत्-सधर्मा बन्धूनां गृहे गूढ-जातस्तु गूढजः ।। ०३.७.०८ ।।
tat-sadharmā bandhūnāṃ gṛhe gūḍha-jātastu gūḍhajaḥ || 03.7.08 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   8

बन्धुनाउत्सृष्टोअपविद्धः संस्कर्तुः पुत्रः ।। ०३.७.०९ ।।
bandhunāutsṛṣṭoapaviddhaḥ saṃskartuḥ putraḥ || 03.7.09 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   9

कन्या-गर्भः कानीनः ।। ०३.७.१० ।।
kanyā-garbhaḥ kānīnaḥ || 03.7.10 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   10

सगर्भ-ऊढायाः सह-ऊढः ।। ०३.७.११ ।।
sagarbha-ūḍhāyāḥ saha-ūḍhaḥ || 03.7.11 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   11

पुनर्-भूतायाः पौनर्भवः ।। ०३.७.१२ ।।
punar-bhūtāyāḥ paunarbhavaḥ || 03.7.12 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   12

स्वयं-जातः पितुर्बन्धूनां च दायादः ।। ०३.७.१३ ।।
svayaṃ-jātaḥ piturbandhūnāṃ ca dāyādaḥ || 03.7.13 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   13

पर-जातः संस्कर्तुरेव न बन्धूनां ।। ०३.७.१४ ।।
para-jātaḥ saṃskartureva na bandhūnāṃ || 03.7.14 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   14

तत्-सधर्मा माता-पितृभ्यां अद्भिर्मुक्तो दत्तः ।। ०३.७.१५ ।।
tat-sadharmā mātā-pitṛbhyāṃ adbhirmukto dattaḥ || 03.7.15 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   15

स्वयं बन्धुभिर्वा पुत्र-भाव-उपगत उपगतः ।। ०३.७.१६ ।।
svayaṃ bandhubhirvā putra-bhāva-upagata upagataḥ || 03.7.16 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   16

पुत्रत्वेअधिकृतः कृतकः ।। ०३.७.१७ ।।
putratveadhikṛtaḥ kṛtakaḥ || 03.7.17 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   17

परिक्रीतः क्रीतः इति । ।। ०३.७.१८ ।।
parikrītaḥ krītaḥ iti | || 03.7.18 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   18

औरसे तुउत्पन्ने सवर्णास्तृतीय-अंश-हराः । असवर्णा ग्रास-आच्छादन-भागिनः ।। ०३.७.१९ ।।
aurase tuutpanne savarṇāstṛtīya-aṃśa-harāḥ | asavarṇā grāsa-ācchādana-bhāginaḥ || 03.7.19 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   19

ब्राह्मण-क्षत्रिययोरनन्तरा-पुत्राः सवर्णाः । एक-अन्तरा असवर्णाः ।। ०३.७.२० ।।
brāhmaṇa-kṣatriyayoranantarā-putrāḥ savarṇāḥ | eka-antarā asavarṇāḥ || 03.7.20 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   20

ब्राह्मणस्य वैश्यायां अम्बष्ठः । शूद्रायां निषादः पारशवो वा ।। ०३.७.२१ ।।
brāhmaṇasya vaiśyāyāṃ ambaṣṭhaḥ | śūdrāyāṃ niṣādaḥ pāraśavo vā || 03.7.21 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   21

क्षत्रियस्य शूद्रायां उग्रः ।। ०३.७.२२ ।।
kṣatriyasya śūdrāyāṃ ugraḥ || 03.7.22 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   22

शूद्र एव वैश्यस्य ।। ०३.७.२३ ।।
śūdra eva vaiśyasya || 03.7.23 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   23

सवर्णासु चएषां अचरित-व्रतेभ्यो जाता व्रात्याः ।। ०३.७.२४ ।।
savarṇāsu caeṣāṃ acarita-vratebhyo jātā vrātyāḥ || 03.7.24 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   24

इत्यनुलोमाः ।। ०३.७.२५ ।।
ityanulomāḥ || 03.7.25 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   25

शूद्रादायोगव-क्षत्त-चण्डालाः ।। ०३.७.२६ ।।
śūdrādāyogava-kṣatta-caṇḍālāḥ || 03.7.26 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   26

वैश्यान्मागध-वैदेहकौ ।। ०३.७.२७ ।।
vaiśyānmāgadha-vaidehakau || 03.7.27 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   27

क्षत्रियात्सूतः ।। ०३.७.२८ ।।
kṣatriyātsūtaḥ || 03.7.28 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   28

पौराणिकस्त्वन्यः सूतो मागधश्च । ब्रह्म-क्षत्राद्विशेषः ।। ०३.७.२९ ।।
paurāṇikastvanyaḥ sūto māgadhaśca | brahma-kṣatrādviśeṣaḥ || 03.7.29 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   29

त एते प्रतिलोमाः स्वधर्म-अतिक्रमाद्राज्ञः सम्भवन्ति ।। ०३.७.३० ।।
ta ete pratilomāḥ svadharma-atikramādrājñaḥ sambhavanti || 03.7.30 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   30

उग्रान्नैषाद्यां कुक्कुटः । विपर्यये पुल्कसः ।। ०३.७.३१ ।।
ugrānnaiṣādyāṃ kukkuṭaḥ | viparyaye pulkasaḥ || 03.7.31 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   31

वैदेहिकायां अम्बष्ठाद्वैणः । विपर्यये कुशीलवः ।। ०३.७.३२ ।।
vaidehikāyāṃ ambaṣṭhādvaiṇaḥ | viparyaye kuśīlavaḥ || 03.7.32 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   32

क्षत्तायां उग्रात्श्व-पाकः ।। ०३.७.३३ ।।
kṣattāyāṃ ugrātśva-pākaḥ || 03.7.33 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   33

इत्येतेअन्ये चान्तरालाः ।। ०३.७.३४ ।।
ityeteanye cāntarālāḥ || 03.7.34 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   34

कर्मणा वैश्यो रथ-कारः ।। ०३.७.३५ ।।
karmaṇā vaiśyo ratha-kāraḥ || 03.7.35 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   35

तेषां स्व-योनौ विवाहः । पूर्व-अपर-गामित्वं वृत्त-अनुवृत्तं च ।। ०३.७.३६ ।।
teṣāṃ sva-yonau vivāhaḥ | pūrva-apara-gāmitvaṃ vṛtta-anuvṛttaṃ ca || 03.7.36 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   36

शूद्र-सधर्माणो वा । अन्यत्र चण्डालेभ्यः ।। ०३.७.३७ ।।
śūdra-sadharmāṇo vā | anyatra caṇḍālebhyaḥ || 03.7.37 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   37

केवलं एवं वर्तमानः स्वर्गं आप्नोति राजा । नरकं अन्यथा ।। ०३.७.३८ ।।
kevalaṃ evaṃ vartamānaḥ svargaṃ āpnoti rājā | narakaṃ anyathā || 03.7.38 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   38

सर्वेषां अन्तरालानां समो विभागः ।। ०३.७.३९ ।।
sarveṣāṃ antarālānāṃ samo vibhāgaḥ || 03.7.39 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   39

देशस्य जात्याः संघस्य धर्मो ग्रामस्य वाअपि यः । ।। ०३.७.४०अ ब ।।
deśasya jātyāḥ saṃghasya dharmo grāmasya vāapi yaḥ | || 03.7.40a ba ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   40

उचितस्तस्य तेनएव दाय-धर्मं प्रकल्पयेत् ।। ०३.७.४०च्द् ।।
ucitastasya tenaeva dāya-dharmaṃ prakalpayet || 03.7.40cd ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   41

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In