| |
|

This overlay will guide you through the buttons:

सामन्त-प्रत्यया वास्तु-विवादाः ॥ ०३.८.०१ ॥
sāmanta-pratyayā vāstu-vivādāḥ .. 03.8.01 ..
गृहं क्षेत्रं आरामः सेतु-बन्धस्तटाकं आधारो वा वास्तुः ॥ ०३.८.०२ ॥
gṛhaṃ kṣetraṃ ārāmaḥ setu-bandhastaṭākaṃ ādhāro vā vāstuḥ .. 03.8.02 ..
कर्ण-कील-आयस-सम्बन्धोअनुगृहं सेतुः ॥ ०३.८.०३ ॥
karṇa-kīla-āyasa-sambandhoanugṛhaṃ setuḥ .. 03.8.03 ..
यथा-सेतु-भोगं वेश्म कारयेत् ॥ ०३.८.०४ ॥
yathā-setu-bhogaṃ veśma kārayet .. 03.8.04 ..
अभूतं वा पर-कुड्यादपक्रम्य द्वावरत्नी त्रिपदीं वा देश-बन्धं कारयेत् ॥ ०३.८.०५ ॥
abhūtaṃ vā para-kuḍyādapakramya dvāvaratnī tripadīṃ vā deśa-bandhaṃ kārayet .. 03.8.05 ..
अवस्करं भ्रमं उद-पानं वा न गृह-उचितादन्यत्र । अन्यत्र सूतिका-कूपादा-निर्दश-अहादिति ॥ ०३.८.०६ ॥
avaskaraṃ bhramaṃ uda-pānaṃ vā na gṛha-ucitādanyatra . anyatra sūtikā-kūpādā-nirdaśa-ahāditi .. 03.8.06 ..
तस्यातिक्रमे पूर्वः साहस-दण्डः ॥ ०३.८.०७ ॥
tasyātikrame pūrvaḥ sāhasa-daṇḍaḥ .. 03.8.07 ..
तेनैन्धनावघातन-कृतं कल्याण-कृत्येष्वाचाम-उदक-मार्गाश्च व्याख्याताः ॥ ०३.८.०८ ॥
tenaindhanāvaghātana-kṛtaṃ kalyāṇa-kṛtyeṣvācāma-udaka-mārgāśca vyākhyātāḥ .. 03.8.08 ..
त्रिपदी-प्रतिक्रान्तं अध्यर्धं अरत्निं वा गाढ-प्रसृतं उदक-मार्गं प्रस्रवण-प्रपातं वा कारयेत् ॥ ०३.८.०९ ॥
tripadī-pratikrāntaṃ adhyardhaṃ aratniṃ vā gāḍha-prasṛtaṃ udaka-mārgaṃ prasravaṇa-prapātaṃ vā kārayet .. 03.8.09 ..
तस्यातिक्रमे चतुष्-पञ्चाशत्-पणो दण्डः ॥ ०३.८.१० ॥
tasyātikrame catuṣ-pañcāśat-paṇo daṇḍaḥ .. 03.8.10 ..
एकपदी-प्रतिक्रान्तं अरत्निं वा चक्रि-चतुष्पद-स्थानं अग्निष्ठं उदन्-जर-स्थानं रोचनीं कुट्टनीं वा कारयेत् ॥ ०३.८.११ ॥
ekapadī-pratikrāntaṃ aratniṃ vā cakri-catuṣpada-sthānaṃ agniṣṭhaṃ udan-jara-sthānaṃ rocanīṃ kuṭṭanīṃ vā kārayet .. 03.8.11 ..
तस्यातिक्रमे चतुर्-विंशति-पणो दण्डः ॥ ०३.८.१२ ॥
tasyātikrame catur-viṃśati-paṇo daṇḍaḥ .. 03.8.12 ..
सर्व-वास्तुकयोः प्राक्षिप्तकयोर्वा शालयोः किष्कुरन्तरिका त्रिपदी वा ॥ ०३.८.१३ ॥
sarva-vāstukayoḥ prākṣiptakayorvā śālayoḥ kiṣkurantarikā tripadī vā .. 03.8.13 ..
तयोश्चतुर्-अङ्गुलं नीप्र-अन्तरम्<नीव्र-अन्तरम्?> समारूढकं वा ॥ ०३.८.१४ ॥
tayoścatur-aṅgulaṃ nīpra-antaram<nīvra-antaram?> samārūḍhakaṃ vā .. 03.8.14 ..
किष्कु-मात्रं आणि-द्वारं अन्तरिकायां खण्ड-फुल्ल-अर्थं असम्पातं कारयेत् ॥ ०३.८.१५ ॥
kiṣku-mātraṃ āṇi-dvāraṃ antarikāyāṃ khaṇḍa-phulla-arthaṃ asampātaṃ kārayet .. 03.8.15 ..
प्रकाश-अर्थं अल्पं ऊर्ध्वं वात-अयनं कारयेत् ॥ ०३.८.१६ ॥
prakāśa-arthaṃ alpaṃ ūrdhvaṃ vāta-ayanaṃ kārayet .. 03.8.16 ..
तद्-अवसिते वेश्मनिच्छादयेत् ॥ ०३.८.१७ ॥
tad-avasite veśmanicchādayet .. 03.8.17 ..
सम्भूय वा गृह-स्वामिनो यथा-इष्टं कारयेयुः । अनिष्टं वारयेयुः ॥ ०३.८.१८ ॥
sambhūya vā gṛha-svāmino yathā-iṣṭaṃ kārayeyuḥ . aniṣṭaṃ vārayeyuḥ .. 03.8.18 ..
वान-लट्याश्चऊर्ध्वं आवार्य-भागं कट-प्रच्छन्नं अवमर्श-भित्तिं वा कारयेद्वर्ष-आबाध-भयात् ॥ ०३.८.१९ ॥
vāna-laṭyāścaūrdhvaṃ āvārya-bhāgaṃ kaṭa-pracchannaṃ avamarśa-bhittiṃ vā kārayedvarṣa-ābādha-bhayāt .. 03.8.19 ..
तस्यातिक्रमे पूर्वः साहस-दण्डः । प्रतिलोम-द्वार-वात-अयन-बाधायां च । अन्यत्र राज-मार्ग-रथ्याभ्यः ॥ ०३.८.२० ॥
tasyātikrame pūrvaḥ sāhasa-daṇḍaḥ . pratiloma-dvāra-vāta-ayana-bādhāyāṃ ca . anyatra rāja-mārga-rathyābhyaḥ .. 03.8.20 ..
खात-सोपान-प्रणाली-निश्रेण्य्-अवस्कर-भागैर्बहिर्-बाधायां भोग-निग्रहे च ॥ ०३.८.२१ ॥
khāta-sopāna-praṇālī-niśreṇy-avaskara-bhāgairbahir-bādhāyāṃ bhoga-nigrahe ca .. 03.8.21 ..
पर-कुड्यं उदकेनौपघ्नतो द्वादश-पणो दण्डः । मूत्र-पुरीष-उपघाते द्वि-गुणः ॥ ०३.८.२२ ॥
para-kuḍyaṃ udakenaupaghnato dvādaśa-paṇo daṇḍaḥ . mūtra-purīṣa-upaghāte dvi-guṇaḥ .. 03.8.22 ..
प्रणाली-मोक्षो वर्षति । अन्यथा द्वादश-पणो दण्डः ॥ ०३.८.२३ ॥
praṇālī-mokṣo varṣati . anyathā dvādaśa-paṇo daṇḍaḥ .. 03.8.23 ..
प्रतिषिद्धस्य च वसतः । निरस्यतश्चावक्रयिणं अन्यत्र पारुष्य-स्तेय-साहस-संग्रहण-मिथ्या-भोगेभ्यः ॥ ०३.८.२४ ॥
pratiṣiddhasya ca vasataḥ . nirasyataścāvakrayiṇaṃ anyatra pāruṣya-steya-sāhasa-saṃgrahaṇa-mithyā-bhogebhyaḥ .. 03.8.24 ..
स्वयं-अभिप्रस्थितो वर्ष-अवक्रय-शेषं दद्यात् ॥ ०३.८.२५ ॥
svayaṃ-abhiprasthito varṣa-avakraya-śeṣaṃ dadyāt .. 03.8.25 ..
सामान्ये वेश्मनि साहाय्यं अप्रयच्छतः । सामान्यं उपरुन्धतो भोगं च गृहे द्वादश-पणो दण्डः ॥ ०३.८.२६ ॥
sāmānye veśmani sāhāyyaṃ aprayacchataḥ . sāmānyaṃ uparundhato bhogaṃ ca gṛhe dvādaśa-paṇo daṇḍaḥ .. 03.8.26 ..
विनाशयतस्तद्-द्वि-गुणः ॥ ०३.८.२७ ॥
vināśayatastad-dvi-guṇaḥ .. 03.8.27 ..
कोष्ठक-अङ्गण-वर्चानां अग्नि-कुट्टन-शालयोः । ॥ ०३.८.२८अ ब ॥
koṣṭhaka-aṅgaṇa-varcānāṃ agni-kuṭṭana-śālayoḥ . .. 03.8.28a ba ..
विवृतानां च सर्वेषां सामान्यो भोग इष्यते ॥ ०३.८.२८च्द् ॥
vivṛtānāṃ ca sarveṣāṃ sāmānyo bhoga iṣyate .. 03.8.28cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In