Artha Shastra

Tritiya Adhikarana - Adhyaya 8

Buildings

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सामन्त-प्रत्यया वास्तु-विवादाः ।। ०३.८.०१ ।।
sāmanta-pratyayā vāstu-vivādāḥ || 03.8.01 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   1

गृहं क्षेत्रं आरामः सेतु-बन्धस्तटाकं आधारो वा वास्तुः ।। ०३.८.०२ ।।
gṛhaṃ kṣetraṃ ārāmaḥ setu-bandhastaṭākaṃ ādhāro vā vāstuḥ || 03.8.02 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   2

कर्ण-कील-आयस-सम्बन्धोअनुगृहं सेतुः ।। ०३.८.०३ ।।
karṇa-kīla-āyasa-sambandhoanugṛhaṃ setuḥ || 03.8.03 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   3

यथा-सेतु-भोगं वेश्म कारयेत् ।। ०३.८.०४ ।।
yathā-setu-bhogaṃ veśma kārayet || 03.8.04 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   4

अभूतं वा पर-कुड्यादपक्रम्य द्वावरत्नी त्रिपदीं वा देश-बन्धं कारयेत् ।। ०३.८.०५ ।।
abhūtaṃ vā para-kuḍyādapakramya dvāvaratnī tripadīṃ vā deśa-bandhaṃ kārayet || 03.8.05 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   5

अवस्करं भ्रमं उद-पानं वा न गृह-उचितादन्यत्र । अन्यत्र सूतिका-कूपादा-निर्दश-अहादिति ।। ०३.८.०६ ।।
avaskaraṃ bhramaṃ uda-pānaṃ vā na gṛha-ucitādanyatra | anyatra sūtikā-kūpādā-nirdaśa-ahāditi || 03.8.06 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   6

तस्यातिक्रमे पूर्वः साहस-दण्डः ।। ०३.८.०७ ।।
tasyātikrame pūrvaḥ sāhasa-daṇḍaḥ || 03.8.07 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   7

तेनैन्धनावघातन-कृतं कल्याण-कृत्येष्वाचाम-उदक-मार्गाश्च व्याख्याताः ।। ०३.८.०८ ।।
tenaindhanāvaghātana-kṛtaṃ kalyāṇa-kṛtyeṣvācāma-udaka-mārgāśca vyākhyātāḥ || 03.8.08 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   8

त्रिपदी-प्रतिक्रान्तं अध्यर्धं अरत्निं वा गाढ-प्रसृतं उदक-मार्गं प्रस्रवण-प्रपातं वा कारयेत् ।। ०३.८.०९ ।।
tripadī-pratikrāntaṃ adhyardhaṃ aratniṃ vā gāḍha-prasṛtaṃ udaka-mārgaṃ prasravaṇa-prapātaṃ vā kārayet || 03.8.09 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   9

तस्यातिक्रमे चतुष्-पञ्चाशत्-पणो दण्डः ।। ०३.८.१० ।।
tasyātikrame catuṣ-pañcāśat-paṇo daṇḍaḥ || 03.8.10 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   10

एकपदी-प्रतिक्रान्तं अरत्निं वा चक्रि-चतुष्पद-स्थानं अग्निष्ठं उदन्-जर-स्थानं रोचनीं कुट्टनीं वा कारयेत् ।। ०३.८.११ ।।
ekapadī-pratikrāntaṃ aratniṃ vā cakri-catuṣpada-sthānaṃ agniṣṭhaṃ udan-jara-sthānaṃ rocanīṃ kuṭṭanīṃ vā kārayet || 03.8.11 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   11

तस्यातिक्रमे चतुर्-विंशति-पणो दण्डः ।। ०३.८.१२ ।।
tasyātikrame catur-viṃśati-paṇo daṇḍaḥ || 03.8.12 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   12

सर्व-वास्तुकयोः प्राक्षिप्तकयोर्वा शालयोः किष्कुरन्तरिका त्रिपदी वा ।। ०३.८.१३ ।।
sarva-vāstukayoḥ prākṣiptakayorvā śālayoḥ kiṣkurantarikā tripadī vā || 03.8.13 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   13

तयोश्चतुर्-अङ्गुलं नीप्र-अन्तरम्<नीव्र-अन्तरम्?> समारूढकं वा ।। ०३.८.१४ ।।
tayoścatur-aṅgulaṃ nīpra-antaram<nīvra-antaram?> samārūḍhakaṃ vā || 03.8.14 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   14

किष्कु-मात्रं आणि-द्वारं अन्तरिकायां खण्ड-फुल्ल-अर्थं असम्पातं कारयेत् ।। ०३.८.१५ ।।
kiṣku-mātraṃ āṇi-dvāraṃ antarikāyāṃ khaṇḍa-phulla-arthaṃ asampātaṃ kārayet || 03.8.15 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   15

प्रकाश-अर्थं अल्पं ऊर्ध्वं वात-अयनं कारयेत् ।। ०३.८.१६ ।।
prakāśa-arthaṃ alpaṃ ūrdhvaṃ vāta-ayanaṃ kārayet || 03.8.16 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   16

तद्-अवसिते वेश्मनिच्छादयेत् ।। ०३.८.१७ ।।
tad-avasite veśmanicchādayet || 03.8.17 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   17

सम्भूय वा गृह-स्वामिनो यथा-इष्टं कारयेयुः । अनिष्टं वारयेयुः ।। ०३.८.१८ ।।
sambhūya vā gṛha-svāmino yathā-iṣṭaṃ kārayeyuḥ | aniṣṭaṃ vārayeyuḥ || 03.8.18 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   18

वान-लट्याश्चऊर्ध्वं आवार्य-भागं कट-प्रच्छन्नं अवमर्श-भित्तिं वा कारयेद्वर्ष-आबाध-भयात् ।। ०३.८.१९ ।।
vāna-laṭyāścaūrdhvaṃ āvārya-bhāgaṃ kaṭa-pracchannaṃ avamarśa-bhittiṃ vā kārayedvarṣa-ābādha-bhayāt || 03.8.19 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   19

तस्यातिक्रमे पूर्वः साहस-दण्डः । प्रतिलोम-द्वार-वात-अयन-बाधायां च । अन्यत्र राज-मार्ग-रथ्याभ्यः ।। ०३.८.२० ।।
tasyātikrame pūrvaḥ sāhasa-daṇḍaḥ | pratiloma-dvāra-vāta-ayana-bādhāyāṃ ca | anyatra rāja-mārga-rathyābhyaḥ || 03.8.20 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   20

खात-सोपान-प्रणाली-निश्रेण्य्-अवस्कर-भागैर्बहिर्-बाधायां भोग-निग्रहे च ।। ०३.८.२१ ।।
khāta-sopāna-praṇālī-niśreṇy-avaskara-bhāgairbahir-bādhāyāṃ bhoga-nigrahe ca || 03.8.21 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   21

पर-कुड्यं उदकेनौपघ्नतो द्वादश-पणो दण्डः । मूत्र-पुरीष-उपघाते द्वि-गुणः ।। ०३.८.२२ ।।
para-kuḍyaṃ udakenaupaghnato dvādaśa-paṇo daṇḍaḥ | mūtra-purīṣa-upaghāte dvi-guṇaḥ || 03.8.22 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   22

प्रणाली-मोक्षो वर्षति । अन्यथा द्वादश-पणो दण्डः ।। ०३.८.२३ ।।
praṇālī-mokṣo varṣati | anyathā dvādaśa-paṇo daṇḍaḥ || 03.8.23 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   23

प्रतिषिद्धस्य च वसतः । निरस्यतश्चावक्रयिणं अन्यत्र पारुष्य-स्तेय-साहस-संग्रहण-मिथ्या-भोगेभ्यः ।। ०३.८.२४ ।।
pratiṣiddhasya ca vasataḥ | nirasyataścāvakrayiṇaṃ anyatra pāruṣya-steya-sāhasa-saṃgrahaṇa-mithyā-bhogebhyaḥ || 03.8.24 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   24

स्वयं-अभिप्रस्थितो वर्ष-अवक्रय-शेषं दद्यात् ।। ०३.८.२५ ।।
svayaṃ-abhiprasthito varṣa-avakraya-śeṣaṃ dadyāt || 03.8.25 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   25

सामान्ये वेश्मनि साहाय्यं अप्रयच्छतः । सामान्यं उपरुन्धतो भोगं च गृहे द्वादश-पणो दण्डः ।। ०३.८.२६ ।।
sāmānye veśmani sāhāyyaṃ aprayacchataḥ | sāmānyaṃ uparundhato bhogaṃ ca gṛhe dvādaśa-paṇo daṇḍaḥ || 03.8.26 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   26

विनाशयतस्तद्-द्वि-गुणः ।। ०३.८.२७ ।।
vināśayatastad-dvi-guṇaḥ || 03.8.27 ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   27

कोष्ठक-अङ्गण-वर्चानां अग्नि-कुट्टन-शालयोः । ।। ०३.८.२८अ ब ।।
koṣṭhaka-aṅgaṇa-varcānāṃ agni-kuṭṭana-śālayoḥ | || 03.8.28a ba ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   28

विवृतानां च सर्वेषां सामान्यो भोग इष्यते ।। ०३.८.२८च्द् ।।
vivṛtānāṃ ca sarveṣāṃ sāmānyo bhoga iṣyate || 03.8.28cd ||

Samhita : 

Adhyaya:   Tritiya-Adhikarana

Shloka :   29

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In