| |
|

This overlay will guide you through the buttons:

ज्ञाति-सामन्त-धनिकाः क्रमेण भूमि-परिग्रहान्क्रेतुं अभ्याभवेयुः ॥ ०३.९.०१ ॥
jñāti-sāmanta-dhanikāḥ krameṇa bhūmi-parigrahānkretuṃ abhyābhaveyuḥ .. 03.9.01 ..
ततोअन्ये बाह्याः ॥ ०३.९.०२ ॥
tatoanye bāhyāḥ .. 03.9.02 ..
सामन्त-चत्वारिंशत्-कुल्येषु गृह-प्रतिमुखे वेश्म श्रावयेयुः । सामन्त-ग्राम-वृद्धेषु क्षेत्रं आरामं सेतु-बन्धं तटाकं आधारं वा मर्यादासु यथा-सेतु-भोगं "अनेनार्घेण कः क्रेता" इति ॥ ०३.९.०३ ॥
sāmanta-catvāriṃśat-kulyeṣu gṛha-pratimukhe veśma śrāvayeyuḥ . sāmanta-grāma-vṛddheṣu kṣetraṃ ārāmaṃ setu-bandhaṃ taṭākaṃ ādhāraṃ vā maryādāsu yathā-setu-bhogaṃ "anenārgheṇa kaḥ kretā" iti .. 03.9.03 ..
त्रिराघुषितं अव्याहतं क्रेता क्रेतुं लभेत ॥ ०३.९.०४ ॥
trirāghuṣitaṃ avyāhataṃ kretā kretuṃ labheta .. 03.9.04 ..
स्पर्धया वा मूल्य-वर्धने मूल्य-वृद्धिः सशुल्का कोशं गच्छेत् ॥ ०३.९.०५ ॥
spardhayā vā mūlya-vardhane mūlya-vṛddhiḥ saśulkā kośaṃ gacchet .. 03.9.05 ..
विक्रय-प्रतिक्रोष्टा शुल्कं दद्यात् ॥ ०३.९.०६ ॥
vikraya-pratikroṣṭā śulkaṃ dadyāt .. 03.9.06 ..
अस्वामि-प्रतिक्रोशे चतुर्-विंशति-पणो दण्डः ॥ ०३.९.०७ ॥
asvāmi-pratikrośe catur-viṃśati-paṇo daṇḍaḥ .. 03.9.07 ..
सप्त-रात्रादूर्ध्वं अनभिसरतः प्रतिक्रुष्टो विक्रीणीत ॥ ०३.९.०८ ॥
sapta-rātrādūrdhvaṃ anabhisarataḥ pratikruṣṭo vikrīṇīta .. 03.9.08 ..
प्रतिक्रुष्ट-अतिक्रमे वास्तुनि द्विशतो दण्डः । अन्यत्र चतुर्-विंशति-पणो दण्डः इति वास्तु-विक्रयः । ॥ ०३.९.०९ ॥
pratikruṣṭa-atikrame vāstuni dviśato daṇḍaḥ . anyatra catur-viṃśati-paṇo daṇḍaḥ iti vāstu-vikrayaḥ . .. 03.9.09 ..
सीम-विवादं ग्रामयोरुभयोः सामन्ता पञ्च-ग्रामी दश-ग्रामी वा सेतुभिः स्थावरैः कृत्रिमैर्वा कुर्यात् ॥ ०३.९.१० ॥
sīma-vivādaṃ grāmayorubhayoḥ sāmantā pañca-grāmī daśa-grāmī vā setubhiḥ sthāvaraiḥ kṛtrimairvā kuryāt .. 03.9.10 ..
कर्षक-गो-पालक-वृद्धाः पूर्व-भुक्तिका वा बाह्याः सेतूनां अभिज्ञा बहव एको वा निर्दिश्य सीम-सेतून्विपरीत-वेषाः सीमानं नयेयुः ॥ ०३.९.११ ॥
karṣaka-go-pālaka-vṛddhāḥ pūrva-bhuktikā vā bāhyāḥ setūnāṃ abhijñā bahava eko vā nirdiśya sīma-setūnviparīta-veṣāḥ sīmānaṃ nayeyuḥ .. 03.9.11 ..
उद्दिष्टानां सेतूनां अदर्शने सहस्रं दण्डः । ॥ ०३.९.१२ ॥
uddiṣṭānāṃ setūnāṃ adarśane sahasraṃ daṇḍaḥ . .. 03.9.12 ..
तदेव नीते सीम-अपहारिणां सेतुच्-छिदां च कुर्यात् ॥ ०३.९.१३ ॥
tadeva nīte sīma-apahāriṇāṃ setuc-chidāṃ ca kuryāt .. 03.9.13 ..
प्रनष्ट-सेतु-भोगं वा सीमानं राजा यथा-उपकारं विभजेत् इति सीम-विवादः । ॥ ०३.९.१४ ॥
pranaṣṭa-setu-bhogaṃ vā sīmānaṃ rājā yathā-upakāraṃ vibhajet iti sīma-vivādaḥ . .. 03.9.14 ..
क्षेत्र-विवादं सामन्त-ग्राम-वृद्धाः कुर्युः ॥ ०३.९.१५ ॥
kṣetra-vivādaṃ sāmanta-grāma-vṛddhāḥ kuryuḥ .. 03.9.15 ..
तेषां द्वैधी-भावे यतो बहवः शुचयोअनुमता वा ततो नियच्छेयुः मध्यं वा गृह्णीयुः ॥ ०३.९.१६ ॥
teṣāṃ dvaidhī-bhāve yato bahavaḥ śucayoanumatā vā tato niyaccheyuḥ madhyaṃ vā gṛhṇīyuḥ .. 03.9.16 ..
तद्-उभय-परा-उक्तं वास्तु राजा हरेत् । प्रनष्ट-स्वामिकं च ॥ ०३.९.१७ ॥
tad-ubhaya-parā-uktaṃ vāstu rājā haret . pranaṣṭa-svāmikaṃ ca .. 03.9.17 ..
यथा-उपकारं वा विभजेत् ॥ ०३.९.१८ ॥
yathā-upakāraṃ vā vibhajet .. 03.9.18 ..
प्रसह्य-आदाने वास्तुनि स्तेय-दण्डः ॥ ०३.९.१९ ॥
prasahya-ādāne vāstuni steya-daṇḍaḥ .. 03.9.19 ..
कारण-आदाने प्रयासं आजीवं च परिसंख्याय बन्धं दद्यात् इति क्षेत्र-विवादः । ॥ ०३.९.२० ॥
kāraṇa-ādāne prayāsaṃ ājīvaṃ ca parisaṃkhyāya bandhaṃ dadyāt iti kṣetra-vivādaḥ . .. 03.9.20 ..
मर्यादा-अपहरणे पूर्वः साहस-दण्डः ॥ ०३.९.२१ ॥
maryādā-apaharaṇe pūrvaḥ sāhasa-daṇḍaḥ .. 03.9.21 ..
मर्यादा-भेदे चतुर्-विंशति-पणः ॥ ०३.९.२२ ॥
maryādā-bhede catur-viṃśati-paṇaḥ .. 03.9.22 ..
तेन तपो-वन-विवीत-महा-पथ-श्मशान-देव-कुल-यजन-पुण्य-स्थान-विवादा व्याख्याताः इति मर्यादा-स्थापनं । ॥ ०३.९.२३ ॥
tena tapo-vana-vivīta-mahā-patha-śmaśāna-deva-kula-yajana-puṇya-sthāna-vivādā vyākhyātāḥ iti maryādā-sthāpanaṃ . .. 03.9.23 ..
सर्व एव विवादाः सामन्त-प्रत्ययाः ॥ ०३.९.२४ ॥
sarva eva vivādāḥ sāmanta-pratyayāḥ .. 03.9.24 ..
विवीत-स्थल-केदार-षण्ड-खल-वेश्म-वाहन-कोष्ठानां पूर्वं-पूर्वं आबाधं सहेत ॥ ०३.९.२५ ॥
vivīta-sthala-kedāra-ṣaṇḍa-khala-veśma-vāhana-koṣṭhānāṃ pūrvaṃ-pūrvaṃ ābādhaṃ saheta .. 03.9.25 ..
ब्रह्म-सोम-अरण्य-देव-यजन-पुण्य-स्थान-वर्जाः स्थल-प्रदेशाः ॥ ०३.९.२६ ॥
brahma-soma-araṇya-deva-yajana-puṇya-sthāna-varjāḥ sthala-pradeśāḥ .. 03.9.26 ..
आधार-परिवाह-केदार-उपभोगैः पर-क्षेत्र-कृष्ट-बीज-हिंसायां यथा-उपघातं मूल्यं दद्युः ॥ ०३.९.२७ ॥
ādhāra-parivāha-kedāra-upabhogaiḥ para-kṣetra-kṛṣṭa-bīja-hiṃsāyāṃ yathā-upaghātaṃ mūlyaṃ dadyuḥ .. 03.9.27 ..
केदार-आराम-सेतु-बन्धानां परस्पर-हिंसायां हिंसा-द्वि-गुणो दण्डः ॥ ०३.९.२८ ॥
kedāra-ārāma-setu-bandhānāṃ paraspara-hiṃsāyāṃ hiṃsā-dvi-guṇo daṇḍaḥ .. 03.9.28 ..
पश्चान्-निविष्टं अधर-तटाकं नौपरि-तटाकस्य केदारं उदकेनऽप्लावयेत् ॥ ०३.९.२९ ॥
paścān-niviṣṭaṃ adhara-taṭākaṃ naupari-taṭākasya kedāraṃ udakena'plāvayet .. 03.9.29 ..
उपरि-निविष्टं नाधर-तटाकस्य पूर-आस्रावं वारयेद् । अन्यत्र त्रि-वर्ष-उपरत-कर्मणः ॥ ०३.९.३० ॥
upari-niviṣṭaṃ nādhara-taṭākasya pūra-āsrāvaṃ vārayed . anyatra tri-varṣa-uparata-karmaṇaḥ .. 03.9.30 ..
तस्यातिक्रमे पूर्वः साहस-दण्डः । तटाक-वामनं च ॥ ०३.९.३१ ॥
tasyātikrame pūrvaḥ sāhasa-daṇḍaḥ . taṭāka-vāmanaṃ ca .. 03.9.31 ..
पञ्च-वर्ष-उपरत-कर्मणः सेतु-बन्धस्य स्वाम्यं लुप्येत । अन्यत्रऽपद्भ्यः ॥ ०३.९.३२ ॥
pañca-varṣa-uparata-karmaṇaḥ setu-bandhasya svāmyaṃ lupyeta . anyatra'padbhyaḥ .. 03.9.32 ..
तटाक-सेतु-बन्धानां नव-प्रवर्तने पाञ्चवर्षिकः परिहारः । भग्न-उत्सृष्टानां चातुर्वर्षिकः । समुपारूढानां त्रैवर्षिकः । स्थलस्य द्वैवर्षिकः ॥ ०३.९.३३ ॥
taṭāka-setu-bandhānāṃ nava-pravartane pāñcavarṣikaḥ parihāraḥ . bhagna-utsṛṣṭānāṃ cāturvarṣikaḥ . samupārūḍhānāṃ traivarṣikaḥ . sthalasya dvaivarṣikaḥ .. 03.9.33 ..
स्व-आत्म-आधाने विक्रये च ॥ ०३.९.३४ ॥
sva-ātma-ādhāne vikraye ca .. 03.9.34 ..
खात-प्रावृत्तिं अनदी-निबन्ध-आयतन-तटाक-केदार-आराम-षण्ड-वापानां सस्य-वर्ण-भाग-उत्तरिकं अन्येभ्यो वा यथा-उपकारं दद्युः ॥ ०३.९.३५ ॥
khāta-prāvṛttiṃ anadī-nibandha-āyatana-taṭāka-kedāra-ārāma-ṣaṇḍa-vāpānāṃ sasya-varṇa-bhāga-uttarikaṃ anyebhyo vā yathā-upakāraṃ dadyuḥ .. 03.9.35 ..
प्रक्रय-अवक्रय-अधिभाग-भोगनिषृष्ट-उपभोक्तारश्चएषां प्रतिकुर्युः ॥ ०३.९.३६ ॥
prakraya-avakraya-adhibhāga-bhoganiṣṛṣṭa-upabhoktāraścaeṣāṃ pratikuryuḥ .. 03.9.36 ..
अर्पतीकारे हीन-द्वि-गुणो दण्डः ॥ ०३.९.३७ ॥
arpatīkāre hīna-dvi-guṇo daṇḍaḥ .. 03.9.37 ..
सेतुभ्यो मुञ्चतस्तोयं अवारे षट्-पणो दमः । ॥ ०३.९.३८अ ब ॥
setubhyo muñcatastoyaṃ avāre ṣaṭ-paṇo damaḥ . .. 03.9.38a ba ..
वारे वा तोयं अन्येषां प्रमादेनौपरुन्धतः ॥ ०३.९.३८च्द् ॥
vāre vā toyaṃ anyeṣāṃ pramādenauparundhataḥ .. 03.9.38cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In