| |
|

This overlay will guide you through the buttons:

इति मतिरुपकल्पिता वितृष्णा भगवति सात्वत पुङ्गवे विभूम्नि । स्वसुखमुपगते क्वचिद्विहर्तुं प्रकृतिमुपेयुषि यद्भवप्रवाहः ॥१॥
iti matirupakalpitā vitṛṣṇā bhagavati sātvata puṅgave vibhūmni . svasukhamupagate kvacidvihartuṃ prakṛtimupeyuṣi yadbhavapravāhaḥ ..1..
त्रिभुवनकमनं तमालवर्णं रविकरगौरवराम्बरं दधाने । वपुरलककुलावृताननाब्जं विजयसखे रतिरस्तु मेऽनवद्या ॥२ ॥
tribhuvanakamanaṃ tamālavarṇaṃ ravikaragauravarāmbaraṃ dadhāne . vapuralakakulāvṛtānanābjaṃ vijayasakhe ratirastu me'navadyā ..2 ..
युधि तुरगरजोविधूम्रविष्वक्कचलुलितश्रमवार्यलंकृतास्ये । मम निशितशरैर्विभिद्यमानत्वचि विलसत्कवचेऽस्तु कृष्ण आत्मा ॥३॥
yudhi turagarajovidhūmraviṣvakkacalulitaśramavāryalaṃkṛtāsye . mama niśitaśarairvibhidyamānatvaci vilasatkavace'stu kṛṣṇa ātmā ..3..
सपदि सखिवचो निशम्य मध्ये निजपरयोर्बलयो रथं निवेश्य । स्थितवति परसैनिकायुरक्ष्णा हृतवति पार्थ सखे रतिर्ममास्तु ॥४॥
sapadi sakhivaco niśamya madhye nijaparayorbalayo rathaṃ niveśya . sthitavati parasainikāyurakṣṇā hṛtavati pārtha sakhe ratirmamāstu ..4..
व्यवहित पृथनामुखं निरीक्ष्य स्वजनवधाद्विमुखस्य दोषबुद्ध्या। कुमतिमहरदात्मविद्यया यश्चरणरतिः परमस्य तस्य मेऽस्तु ॥५॥
vyavahita pṛthanāmukhaṃ nirīkṣya svajanavadhādvimukhasya doṣabuddhyā. kumatimaharadātmavidyayā yaścaraṇaratiḥ paramasya tasya me'stu ..5..
स्वनिगममपहाय मत्प्रतिज्ञा मृतमधिकर्तुमवप्लुतो रथस्थः । धृतरथचरणोऽभ्ययाच्चलत्गुः हरिरिव हन्तुमिभं गतोत्तरीयः ॥६॥
svanigamamapahāya matpratijñā mṛtamadhikartumavapluto rathasthaḥ . dhṛtarathacaraṇo'bhyayāccalatguḥ haririva hantumibhaṃ gatottarīyaḥ ..6..
शितविशिखहतोविशीर्णदंशः क्षतजपरिप्लुत आततायिनो मे । प्रसभमभिससार मद्वधार्थं स भवतु मे भगवान् गतिर्मुकुन्दः ॥७॥
śitaviśikhahatoviśīrṇadaṃśaḥ kṣatajaparipluta ātatāyino me . prasabhamabhisasāra madvadhārthaṃ sa bhavatu me bhagavān gatirmukundaḥ ..7..
विजयरथकुटुम्ब आत्ततोत्रे धृतहयरश्मिनि तच्छ्रियेक्षणीये। भगवति रतिरस्तु मे मुमूर्षोः यमिह निरीक्ष्य हताः गताः सरूपम् ॥८॥
vijayarathakuṭumba āttatotre dhṛtahayaraśmini tacchriyekṣaṇīye. bhagavati ratirastu me mumūrṣoḥ yamiha nirīkṣya hatāḥ gatāḥ sarūpam ..8..
ललित गति विलास वल्गुहास प्रणय निरीक्षण कल्पितोरुमानाः । कृतमनुकृतवत्य उन्मदान्धाः प्रकृतिमगन् किल यस्य गोपवध्वः ॥९॥
lalita gati vilāsa valguhāsa praṇaya nirīkṣaṇa kalpitorumānāḥ . kṛtamanukṛtavatya unmadāndhāḥ prakṛtimagan kila yasya gopavadhvaḥ ..9..
मुनिगणनृपवर्यसंकुलेऽन्तः सदसि युधिष्ठिरराजसूय एषाम् । अर्हणमुपपेद ईक्षणीयो मम दृशि गोचर एष आविरात्मा ॥१०॥
munigaṇanṛpavaryasaṃkule'ntaḥ sadasi yudhiṣṭhirarājasūya eṣām . arhaṇamupapeda īkṣaṇīyo mama dṛśi gocara eṣa āvirātmā ..10..
तमिममहमजं शरीरभाजां हृदिहृदि धिष्टितमात्मकल्पितानाम् । प्रतिदृशमिव नैकधाऽर्कमेकं समधिगतोऽस्मि विधूतभेदमोहः ॥११॥
tamimamahamajaṃ śarīrabhājāṃ hṛdihṛdi dhiṣṭitamātmakalpitānām . pratidṛśamiva naikadhā'rkamekaṃ samadhigato'smi vidhūtabhedamohaḥ ..11..
॥इति श्रीमद्भागवत महापुराण भीष्म स्तुति सम्पूर्णम्॥
..iti śrīmadbhāgavata mahāpurāṇa bhīṣma stuti sampūrṇam..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In