Dwadasha Aditya Dhyana Shlokas

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
धाता कृतस्थली हेतिर्वासुकी रथकृन्मुने । पुलस्त्यस्तुम्बुरुरिति मधुमासं नयन्त्यमी ॥ धाता शुभस्य मे दाता भूयो भूयोऽपि भूयसः । रश्मिजालसमाश्लिष्टः तमस्तोमविनाशनः ॥
dhātā kṛtasthalī hētirvāsukī rathakṛnmunē । pulastyastumbururiti madhumāsaṃ nayantyamī ॥ dhātā śubhasya mē dātā bhūyō bhūyō'pi bhūyasaḥ । raśmijālasamāśliṣṭaḥ tamastōmavināśanaḥ ॥
अर्यमा पुलहोऽथौजाः प्रहेति पुञ्जिकस्थली । नारदः कच्छनीरश्च नयन्त्येते स्म माधवम् ॥ मेरुशृङ्गान्तरचरः कमलाकरबान्धवः । अर्यमा तु सदा भूत्यै भूयस्यै प्रणतस्य मे ॥
aryamā pulahō'thaujāḥ prahēti puñjikasthalī । nāradaḥ kachChanīraścha nayantyētē sma mādhavam ॥ mēruśṛṅgāntaracharaḥ kamalākarabāndhavaḥ । aryamā tu sadā bhūtyai bhūyasyai praṇatasya mē ॥
मित्रोऽत्रिः पौरुषेयोऽथ तक्षको मेनका हहः । रथस्वन इति ह्येते शुक्रमासं नयन्त्यमी ॥ निशानिवारणपटुः उदयाद्रिकृताश्रयः । मित्रोऽस्तु मम मोदाय तमस्तोमविनाशनः ॥
mitrō'triḥ pauruṣēyō'tha takṣakō mēnakā hahaḥ । rathasvana iti hyētē śukramāsaṃ nayantyamī ॥ niśānivāraṇapaṭuḥ udayādrikṛtāśrayaḥ । mitrō'stu mama mōdāya tamastōmavināśanaḥ ॥
वसिष्ठो ह्यरुणो रम्भा सहजन्यस्तथा हुहुः । शुक्रश्चित्रस्वनश्चैव शुचिमासं नयन्त्यमी ॥ सूर्यस्यन्दनमारूढ अर्चिर्माली प्रतापवान् । कालभूतः कामरूपो ह्यरुणः सेव्यते मया ॥
vasiṣṭhō hyaruṇō rambhā sahajanyastathā huhuḥ । śukraśchitrasvanaśchaiva śuchimāsaṃ nayantyamī ॥ sūryasyandanamārūḍha archirmālī pratāpavān । kālabhūtaḥ kāmarūpō hyaruṇaḥ sēvyatē mayā ॥
इन्द्रो विश्वावसुः श्रोता एलापत्रस्तथाऽङ्गिराः । प्रम्लोचा राक्षसोवर्यो नभोमासं नयन्त्यमी ॥ सहस्ररश्मिसंवीतं इन्द्रं वरदमाश्रये । शिरसा प्रणमाम्यद्य श्रेयो वृद्धिप्रदायकम् ॥
indrō viśvāvasuḥ śrōtā ēlāpatrastathā'ṅgirāḥ । pramlōchā rākṣasōvaryō nabhōmāsaṃ nayantyamī ॥ sahasraraśmisaṃvītaṃ indraṃ varadamāśrayē । śirasā praṇamāmyadya śrēyō vṛddhipradāyakam ॥
विवस्वानुग्रसेनश्च व्याघ्र आसारणो भृगुः । अनुम्लोचाः शङ्खपालो नभस्याख्यं नयन्त्यमी ॥ जगन्निर्माणकर्तारं सर्वदिग्व्याप्ततेजसम् । नभोग्रहमहादीपं विवस्वन्तं नमाम्यहम् ॥
vivasvānugrasēnaścha vyāghra āsāraṇō bhṛguḥ । anumlōchāḥ śaṅkhapālō nabhasyākhyaṃ nayantyamī ॥ jagannirmāṇakartāraṃ sarvadigvyāptatējasam । nabhōgrahamahādīpaṃ vivasvantaṃ namāmyaham ॥
त्वष्टा ऋचीकतनयः कम्बलाख्यस्तिलोत्तमा । ब्रह्मापेतोऽथ शतजित् धृतराष्ट्र इषम्भरा ॥ त्वष्टा शुभाय मे भूयात् शिष्टावलिनिषेवितः । नानाशिल्पकरो नानाधातुरूपः प्रभाकरः ।
tvaṣṭā ṛchīkatanayaḥ kambalākhyastilōttamā । brahmāpētō'tha śatajit dhṛtarāṣṭra iṣambharā ॥ tvaṣṭā śubhāya mē bhūyāt śiṣṭāvaliniṣēvitaḥ । nānāśilpakarō nānādhāturūpaḥ prabhākaraḥ ।
विष्णुरश्वतरो रम्भा सूर्यवर्चाश्च सत्यजित् । विश्वामित्रो मखापेत ऊर्जमासं नयन्त्यमी ॥ भानुमण्डलमध्यस्थं वेदत्रयनिषेवितम् । गायत्रीप्रतिपाद्यं तं विष्णुं भक्त्या नमाम्यहम् ॥
viṣṇuraśvatarō rambhā sūryavarchāścha satyajit । viśvāmitrō makhāpēta ūrjamāsaṃ nayantyamī ॥ bhānumaṇḍalamadhyasthaṃ vēdatrayaniṣēvitam । gāyatrīpratipādyaṃ taṃ viṣṇuṃ bhaktyā namāmyaham ॥
अथांशुः कश्यपस्तार्क्ष्य ऋतसेनस्तथोर्वशी । विद्युच्छत्रुर्महाशङ्खः सहोमासं नयन्त्यमी ॥ सदा विद्रावणरतो जगन्मङ्गलदीपकः । मुनीन्द्रनिवहस्तुत्यो भूतिदोऽंशुर्भवेन्मम ॥
athāṃśuḥ kaśyapastārkṣya ṛtasēnastathōrvaśī । vidyuchChatrurmahāśaṅkhaḥ sahōmāsaṃ nayantyamī ॥ sadā vidrāvaṇaratō jaganmaṅgaḻadīpakaḥ । munīndranivahastutyō bhūtidō'ṃśurbhavēnmama ॥
भगः स्फूर्जोऽरिष्टनेमिः ऊर्ण आयुश्च पञ्चमः । कर्कोटकः पूर्वचित्तिः पौषमासं नयन्त्यमी ॥ तिथि मास ऋतूनां च वत्सराऽयनयोरपि । घटिकानां च यः कर्ता भगो भाग्यप्रदोऽस्तु मे ॥
bhagaḥ sphūrjō'riṣṭanēmiḥ ūrṇa āyuścha pañchamaḥ । karkōṭakaḥ pūrvachittiḥ pauṣamāsaṃ nayantyamī ॥ tithi māsa ṛtūnāṃ cha vatsarā'yanayōrapi । ghaṭikānāṃ cha yaḥ kartā bhagō bhāgyapradō'stu mē ॥
पूषा धनञ्जयो वातः सुषेणः सुरुचिस्तथा । घृताची गौतमश्चेति तपोमासं नयन्त्यमी । । पूषा तोषाय मे भूयात् सर्वपापाऽपनोदनात् । सहस्रकरसंवीतः समस्ताशान्तरान्तरः ॥
pūṣā dhanañjayō vātaḥ suṣēṇaḥ suruchistathā । ghṛtāchī gautamaśchēti tapōmāsaṃ nayantyamī । pūṣā tōṣāya mē bhūyāt sarvapāpā'panōdanāt । sahasrakarasaṃvītaḥ samastāśāntarāntaraḥ ॥
क्रतुर्वार्चा भरद्वाजः पर्जन्यः सेनजित् तथा । विश्वश्चैरावतश्चैव तपस्याख्यं नयन्त्यमी ॥ प्रपञ्चं प्रतपन् भूयो वृष्टिभिर्मादयन् पुनः । जगदानन्दजनकः पर्जन्यः पूज्यते मया ॥
kraturvārchā bharadvājaḥ parjanyaḥ sēnajit tathā । viśvaśchairāvataśchaiva tapasyākhyaṃ nayantyamī ॥ prapañchaṃ pratapan bhūyō vṛṣṭibhirmādayan punaḥ । jagadānandajanakaḥ parjanyaḥ pūjyatē mayā ॥
ध्यायेस्सदा सवितृमण्डलमध्यवर्ती नारायणस्सरसिजासन सन्निविष्टः । केयूरवान् मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुः धृतशङ्खचक्रः ॥
dhyāyēssadā savitṛmaṇḍalamadhyavartī nārāyaṇassarasijāsana sanniviṣṭaḥ। kēyūravān makarakuṇḍalavān kirīṭī hārī hiraṇmayavapuḥ dhṛtaśaṅkhachakraḥ ॥

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In