Ganesh Aarti

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
जय गणेश जय गणेश,जय गणेश देवा ।माता जाकी पार्वती,पिता महादेवा ॥
jaya gaṇeśa jaya gaṇeśa,jaya gaṇeśa devā |mātā jākī pārvatī,pitā mahādevā ||
एक दंत दयावंत,चार भुजा धारी ।माथे सिंदूर सोहे,मूसे की सवारी ॥
eka daṃta dayāvaṃta,cāra bhujā dhārī |māthe siṃdūra sohe,mūse kī savārī ||
जय गणेश जय गणेश,जय गणेश देवा ।माता जाकी पार्वती,पिता महादेवा ॥
jaya gaṇeśa jaya gaṇeśa,jaya gaṇeśa devā |mātā jākī pārvatī,pitā mahādevā ||
पान चढ़े फल चढ़े,और चढ़े मेवा ।लड्डुअन का भोग लगे,संत करें सेवा ॥
pāna caḍha़्e phala caḍha़्e,aura caḍha़्e mevā |laḍḍuana kā bhoga lage,saṃta kareṃ sevā ||
जय गणेश जय गणेश,जय गणेश देवा ।माता जाकी पार्वती,पिता महादेवा ॥
jaya gaṇeśa jaya gaṇeśa,jaya gaṇeśa devā |mātā jākī pārvatī,pitā mahādevā ||
अंधन को आंख देत,कोढ़िन को काया ।बांझन को पुत्र देत,निर्धन को माया ॥
aṃdhana ko āṃkha deta,koḍha़्ina ko kāyā |bāṃjhana ko putra deta,nirdhana ko māyā ||
जय गणेश जय गणेश,जय गणेश देवा ।माता जाकी पार्वती,पिता महादेवा ॥
jaya gaṇeśa jaya gaṇeśa,jaya gaṇeśa devā |mātā jākī pārvatī,pitā mahādevā ||
'सूर' श्याम शरण आए,सफल कीजे सेवा ।माता जाकी पार्वती,पिता महादेवा ॥
'sūra' śyāma śaraṇa āe,saphala kīje sevā |mātā jākī pārvatī,pitā mahādevā ||
जय गणेश जय गणेश,जय गणेश देवा ।माता जाकी पार्वती,पिता महादेवा ॥
jaya gaṇeśa jaya gaṇeśa,jaya gaṇeśa devā |mātā jākī pārvatī,pitā mahādevā ||
दीनन की लाज रखो,शंभु सुतकारी ।कामना को पूर्ण करो,जाऊं बलिहारी ॥
dīnana kī lāja rakho,śaṃbhu sutakārī |kāmanā ko pūrṇa karo,jāūṃ balihārī ||
जय गणेश जय गणेश,जय गणेश देवा ।माता जाकी पार्वती,पिता महादेवा ॥
jaya gaṇeśa jaya gaṇeśa,jaya gaṇeśa devā |mātā jākī pārvatī,pitā mahādevā ||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In