| |
|

This overlay will guide you through the buttons:

Shri Shiva Strotams
चाम्पेयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय । धम्मिल्लकायै च जटाधराय नमः शिवायै च नमः शिवाय ॥ 1 ॥
cāmpeyagaurārdhaśarīrakāyai karpūragaurārdhaśarīrakāya . dhammillakāyai ca jaṭādharāya namaḥ śivāyai ca namaḥ śivāya .. 1 ..
Shri Shiva Strotams
कस्तूरिकाकुङ्कुमचर्चितायै चितारजःपुञ्ज विचर्चिताय । कृतस्मरायै विकृतस्मराय नमः शिवायै च नमः शिवाय ॥ 2 ॥
kastūrikākuṅkumacarcitāyai citārajaḥpuñja vicarcitāya . kṛtasmarāyai vikṛtasmarāya namaḥ śivāyai ca namaḥ śivāya .. 2 ..
Shri Shiva Strotams
झणत्क्वणत्कङ्कणनूपुरायै पादाब्जराजत्फणिनूपुराय । हेमाङ्गदायै भुजगाङ्गदाय नमः शिवायै च नमः शिवाय ॥ 3 ॥
jhaṇatkvaṇatkaṅkaṇanūpurāyai pādābjarājatphaṇinūpurāya . hemāṅgadāyai bhujagāṅgadāya namaḥ śivāyai ca namaḥ śivāya .. 3 ..
Shri Shiva Strotams
विशालनीलोत्पललोचनायै विकासिपङ्केरुहलोचनाय । समेक्षणायै विषमेक्षणाय नमः शिवायै च नमः शिवाय ॥ 4 ॥
viśālanīlotpalalocanāyai vikāsipaṅkeruhalocanāya . samekṣaṇāyai viṣamekṣaṇāya namaḥ śivāyai ca namaḥ śivāya .. 4 ..
Shri Shiva Strotams
मन्दारमालाकलितालकायै कपालमालाङ्कितकन्धराय । दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय ॥ 5 ॥
mandāramālākalitālakāyai kapālamālāṅkitakandharāya . divyāmbarāyai ca digambarāya namaḥ śivāyai ca namaḥ śivāya .. 5 ..
Shri Shiva Strotams
अम्भोधरश्यामलकुन्तलायै तटित्प्रभाताम्रजटाधराय । निरीश्वरायै निखिलेश्वराय नमः शिवायै च नमः शिवाय ॥ 6 ॥
ambhodharaśyāmalakuntalāyai taṭitprabhātāmrajaṭādharāya . nirīśvarāyai nikhileśvarāya namaḥ śivāyai ca namaḥ śivāya .. 6 ..
Shri Shiva Strotams
प्रपञ्चसृष्ट्युन्मुखलास्यकायै समस्तसंहारकताण्डवाय । जगज्जनन्यै जगदेकपित्रे नमः शिवायै च नमः शिवाय ॥ 7 ॥
prapañcasṛṣṭyunmukhalāsyakāyai samastasaṃhārakatāṇḍavāya . jagajjananyai jagadekapitre namaḥ śivāyai ca namaḥ śivāya .. 7 ..
Shri Shiva Strotams
प्रदीप्तरत्नोज्ज्वलकुण्डलायै स्फुरन्महापन्नगभूषणाय । शिवान्वितायै च शिवान्विताय नमः शिवायै च नमः शिवाय ॥ 8 ॥
pradīptaratnojjvalakuṇḍalāyai sphuranmahāpannagabhūṣaṇāya . śivānvitāyai ca śivānvitāya namaḥ śivāyai ca namaḥ śivāya .. 8 ..
Shri Shiva Strotams
एतत्पठेदष्टकमिष्टदं यो भक्त्या स मान्यो भुवि दीर्घजीवी । प्राप्नोति सौभाग्यमनन्तकालं भूयात्सदा तस्य समस्तसिद्धिः ॥
etatpaṭhedaṣṭakamiṣṭadaṃ yo bhaktyā sa mānyo bhuvi dīrghajīvī . prāpnoti saubhāgyamanantakālaṃ bhūyātsadā tasya samastasiddhiḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In