bhairava dhyāna:
वन्दे बालं स्फटिक-सदृशम्, कुन्तलोल्लासि-वक्त्रम्। दिव्याकल्पैर्नव-मणि-मयैः, किंकिणी-नूपुराढ्यैः॥
vande bālaṃ sphaṭika-sadṛśam, kuntalollāsi-vaktram| divyākalpairnava-maṇi-mayaiḥ, kiṃkiṇī-nūpurāḍhyaiḥ||
bhairava dhyāna:
दीप्ताकारं विशद-वदनं, सुप्रसन्नं त्रि-नेत्रम्। हस्ताब्जाभ्यां बटुकमनिशं, शूल-दण्डौ दधानम्॥
dīptākāraṃ viśada-vadanaṃ, suprasannaṃ tri-netram| hastābjābhyāṃ baṭukamaniśaṃ, śūla-daṇḍau dadhānam||
mānasika pūjana kare:
ॐ लं पृथ्वी-तत्त्वात्मकं गन्धं श्रीमद् आपदुद्धारण-बटुक-भेरव-प्रीतये समर्पयामि नमः।
ॐ laṃ pṛthvī-tattvātmakaṃ gandhaṃ śrīmad āpaduddhāraṇa-baṭuka-bherava-prītaye samarpayāmi namaḥ|
mānasika pūjana kare:
ॐ हं आकाश-तत्त्वात्मकं पुष्पं श्रीमद् आपदुद्धारण-बटुक-भेरव-प्रीतये समर्पयामि नमः।
ॐ haṃ ākāśa-tattvātmakaṃ puṣpaṃ śrīmad āpaduddhāraṇa-baṭuka-bherava-prītaye samarpayāmi namaḥ|
mānasika pūjana kare:
ॐ यं वायु-तत्त्वात्मकं धूपं श्रीमद् आपदुद्धारण-बटुक-भेरव-प्रीतये घ्रापयामि नमः।
ॐ yaṃ vāyu-tattvātmakaṃ dhūpaṃ śrīmad āpaduddhāraṇa-baṭuka-bherava-prītaye ghrāpayāmi namaḥ|
mānasika pūjana kare:
ॐ रं अग्नि-तत्त्वात्मकं दीपं श्रीमद् आपदुद्धारण-बटुक-भेरव-प्रीतये निवेदयामि नमः।
ॐ raṃ agni-tattvātmakaṃ dīpaṃ śrīmad āpaduddhāraṇa-baṭuka-bherava-prītaye nivedayāmi namaḥ|
baṭuka bhairava stotra:
ॐ सं सर्व-तत्त्वात्मकं ताम्बूलं श्रीमद् आपदुद्धारण-बटुक-भेरव-प्रीतये समर्पयामि नमः।
ॐ saṃ sarva-tattvātmakaṃ tāmbūlaṃ śrīmad āpaduddhāraṇa-baṭuka-bherava-prītaye samarpayāmi namaḥ|
baṭuka bhairava stotra:
ॐ भैरवो भूत-नाथश्च, भूतात्मा भूत-भावनः। क्षेत्रज्ञः क्षेत्र-पालश्च, क्षेत्रदः क्षत्रियो विराट् ॥
ॐ bhairavo bhūta-nāthaśca, bhūtātmā bhūta-bhāvanaḥ| kṣetrajñaḥ kṣetra-pālaśca, kṣetradaḥ kṣatriyo virāṭ ||
baṭuka bhairava stotra:
श्मशान-वासी मांसाशी, खर्पराशी स्मरान्त-कृत्। रक्तपः पानपः सिद्धः, सिद्धिदः सिद्धि-सेवितः॥
śmaśāna-vāsī māṃsāśī, kharparāśī smarānta-kṛt| raktapaḥ pānapaḥ siddhaḥ, siddhidaḥ siddhi-sevitaḥ||
baṭuka bhairava stotra:
कंकालः कालः-शमनः, कला-काष्ठा-तनुः कविः। त्रि-नेत्रो बहु-नेत्रश्च, तथा पिंगल-लोचनः॥
kaṃkālaḥ kālaḥ-śamanaḥ, kalā-kāṣṭhā-tanuḥ kaviḥ| tri-netro bahu-netraśca, tathā piṃgala-locanaḥ||
baṭuka bhairava stotra:
शूल-पाणिः खड्ग-पाणिः, कंकाली धूम्र-लोचनः। अभीरुर्भैरवी-नाथो, भूतपो योगिनी – पतिः॥
śūla-pāṇiḥ khaḍga-pāṇiḥ, kaṃkālī dhūmra-locanaḥ| abhīrurbhairavī-nātho, bhūtapo yoginī – patiḥ||
baṭuka bhairava stotra:
धनदोऽधन-हारी च, धन-वान् प्रतिभागवान्। नागहारो नागकेशो, व्योमकेशः कपाल-भृत्॥
dhanado'dhana-hārī ca, dhana-vān pratibhāgavān| nāgahāro nāgakeśo, vyomakeśaḥ kapāla-bhṛt||
baṭuka bhairava stotra:
कालः कपालमाली च, कमनीयः कलानिधिः। त्रि-नेत्रो ज्वलन्नेत्रस्त्रि-शिखी च त्रि-लोक-भृत्॥
kālaḥ kapālamālī ca, kamanīyaḥ kalānidhiḥ| tri-netro jvalannetrastri-śikhī ca tri-loka-bhṛt||
baṭuka bhairava stotra:
त्रिवृत्त-तनयो डिम्भः शान्तः शान्त-जन-प्रिय। बटुको बटु-वेषश्च, खट्वांग -वर – धारकः॥
trivṛtta-tanayo ḍimbhaḥ śāntaḥ śānta-jana-priya| baṭuko baṭu-veṣaśca, khaṭvāṃga -vara – dhārakaḥ||
baṭuka bhairava stotra:
भूताध्यक्षः पशुपतिर्भिक्षुकः परिचारकः। धूर्तो दिगम्बरः शौरिर्हरिणः पाण्डु – लोचनः॥
bhūtādhyakṣaḥ paśupatirbhikṣukaḥ paricārakaḥ| dhūrto digambaraḥ śaurirhariṇaḥ pāṇḍu – locanaḥ||
baṭuka bhairava stotra:
प्रशान्तः शान्तिदः शुद्धः शंकर-प्रिय-बान्धवः। अष्ट -मूर्तिर्निधीशश्च, ज्ञान- चक्षुस्तपो-मयः॥
praśāntaḥ śāntidaḥ śuddhaḥ śaṃkara-priya-bāndhavaḥ| aṣṭa -mūrtirnidhīśaśca, jñāna- cakṣustapo-mayaḥ||
baṭuka bhairava stotra:
अष्टाधारः षडाधारः, सर्प-युक्तः शिखी-सखः। भूधरो भूधराधीशो, भूपतिर्भूधरात्मजः॥
aṣṭādhāraḥ ṣaḍādhāraḥ, sarpa-yuktaḥ śikhī-sakhaḥ| bhūdharo bhūdharādhīśo, bhūpatirbhūdharātmajaḥ||
baṭuka bhairava stotra:
कपाल-धारी मुण्डी च , नाग- यज्ञोपवीत-वान्। जृम्भणो मोहनः स्तम्भी, मारणः क्षोभणस्तथा॥
kapāla-dhārī muṇḍī ca , nāga- yajñopavīta-vān| jṛmbhaṇo mohanaḥ stambhī, māraṇaḥ kṣobhaṇastathā||
baṭuka bhairava stotra:
शुद्द – नीलाञ्जन – प्रख्य – देहः मुण्ड -विभूषणः। बलि-भुग्बलि-भुङ्- नाथो, बालोबाल – पराक्रम॥
śudda – nīlāñjana – prakhya – dehaḥ muṇḍa -vibhūṣaṇaḥ| bali-bhugbali-bhuṅ- nātho, bālobāla – parākrama||
baṭuka bhairava stotra:
सर्वापत् – तारणो दुर्गो, दुष्ट- भूत- निषेवितः। कामीकला-निधिःकान्तः, कामिनी वश-कृद्वशी॥
sarvāpat – tāraṇo durgo, duṣṭa- bhūta- niṣevitaḥ| kāmīkalā-nidhiḥkāntaḥ, kāminī vaśa-kṛdvaśī||
baṭuka bhairava stotra:
जगद्-रक्षा-करोऽनन्तो, माया – मन्त्रौषधी -मयः। सर्व-सिद्धि-प्रदो वैद्यः, प्रभ – विष्णुरितीव हि॥
jagad-rakṣā-karo'nanto, māyā – mantrauṣadhī -mayaḥ| sarva-siddhi-prado vaidyaḥ, prabha – viṣṇuritīva hi||
baṭuka bhairava stotra:
अष्टोत्तर-शतं नाम्नां, भैरवस्य महात्मनः। मया ते कथितं देवि, रहस्य सर्व-कामदम्॥
aṣṭottara-śataṃ nāmnāṃ, bhairavasya mahātmanaḥ| mayā te kathitaṃ devi, rahasya sarva-kāmadam||
baṭuka bhairava stotra:
य इदं पठते स्तोत्रं, नामाष्ट-शतमुत्तमम्। न तस्य दुरितं किञ्चिन्न च भूत-भयं तथा॥
ya idaṃ paṭhate stotraṃ, nāmāṣṭa-śatamuttamam| na tasya duritaṃ kiñcinna ca bhūta-bhayaṃ tathā||
baṭuka bhairava stotra:
न शत्रुभ्यो भयंकिञ्चित्, प्राप्नुयान्मानवः क्वचिद्। पातकेभ्यो भयं नैव, पठेत् स्तोत्रमतः सुधीः॥
na śatrubhyo bhayaṃkiñcit, prāpnuyānmānavaḥ kvacid| pātakebhyo bhayaṃ naiva, paṭhet stotramataḥ sudhīḥ||
baṭuka bhairava stotra:
मारी-भये राज-भये, तथा चौराग्निजे भये। औत्पातिके भये चैव, तथा दुःस्वप्नज भये॥
mārī-bhaye rāja-bhaye, tathā caurāgnije bhaye| autpātike bhaye caiva, tathā duḥsvapnaja bhaye||
baṭuka bhairava stotra:
बन्धने च महाघोरे, पठेत् स्तोत्रमनन्य-धीः। सर्वं प्रशममायाति, भयं भैरव-कीर्तनात्॥
bandhane ca mahāghore, paṭhet stotramananya-dhīḥ| sarvaṃ praśamamāyāti, bhayaṃ bhairava-kīrtanāt||
baṭuka bhairava stotra:
आवाहन न जानामि, न जानामि विसर्जनम्। पूजा-कर्म न जानामि, क्षमस्व परमेश्वर॥
āvāhana na jānāmi, na jānāmi visarjanam| pūjā-karma na jānāmi, kṣamasva parameśvara||
baṭuka bhairava stotra:
मन्त्र-हीनं क्रिया-हीनं, भक्ति-हीनं सुरेश्वर। मया यत्-पूजितं देव परिपूर्णं तदस्तु मे॥
mantra-hīnaṃ kriyā-hīnaṃ, bhakti-hīnaṃ sureśvara| mayā yat-pūjitaṃ deva paripūrṇaṃ tadastu me||
strotam ends
।। इति बटुक भैरव स्तोत्रम् ।।
|| iti baṭuka bhairava stotram ||