Batuk Bhairava Strotam

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
bhairava dhyāna:
वन्दे बालं स्फटिक-सदृशम्, कुन्तलोल्लासि-वक्त्रम्। दिव्याकल्पैर्नव-मणि-मयैः, किंकिणी-नूपुराढ्यैः॥
vande bālaṃ sphaṭika-sadṛśam, kuntalollāsi-vaktram| divyākalpairnava-maṇi-mayaiḥ, kiṃkiṇī-nūpurāḍhyaiḥ||
bhairava dhyāna:
दीप्ताकारं विशद-वदनं, सुप्रसन्नं त्रि-नेत्रम्। हस्ताब्जाभ्यां बटुकमनिशं, शूल-दण्डौ दधानम्॥
dīptākāraṃ viśada-vadanaṃ, suprasannaṃ tri-netram| hastābjābhyāṃ baṭukamaniśaṃ, śūla-daṇḍau dadhānam||
mānasika pūjana kare:
ॐ लं पृथ्वी-तत्त्वात्मकं गन्धं श्रीमद् आपदुद्धारण-बटुक-भेरव-प्रीतये समर्पयामि नमः।
ॐ laṃ pṛthvī-tattvātmakaṃ gandhaṃ śrīmad āpaduddhāraṇa-baṭuka-bherava-prītaye samarpayāmi namaḥ|
mānasika pūjana kare:
ॐ हं आकाश-तत्त्वात्मकं पुष्पं श्रीमद् आपदुद्धारण-बटुक-भेरव-प्रीतये समर्पयामि नमः।
ॐ haṃ ākāśa-tattvātmakaṃ puṣpaṃ śrīmad āpaduddhāraṇa-baṭuka-bherava-prītaye samarpayāmi namaḥ|
mānasika pūjana kare:
ॐ यं वायु-तत्त्वात्मकं धूपं श्रीमद् आपदुद्धारण-बटुक-भेरव-प्रीतये घ्रापयामि नमः।
ॐ yaṃ vāyu-tattvātmakaṃ dhūpaṃ śrīmad āpaduddhāraṇa-baṭuka-bherava-prītaye ghrāpayāmi namaḥ|
mānasika pūjana kare:
ॐ रं अग्नि-तत्त्वात्मकं दीपं श्रीमद् आपदुद्धारण-बटुक-भेरव-प्रीतये निवेदयामि नमः।
ॐ raṃ agni-tattvātmakaṃ dīpaṃ śrīmad āpaduddhāraṇa-baṭuka-bherava-prītaye nivedayāmi namaḥ|
baṭuka bhairava stotra:
ॐ सं सर्व-तत्त्वात्मकं ताम्बूलं श्रीमद् आपदुद्धारण-बटुक-भेरव-प्रीतये समर्पयामि नमः।
ॐ saṃ sarva-tattvātmakaṃ tāmbūlaṃ śrīmad āpaduddhāraṇa-baṭuka-bherava-prītaye samarpayāmi namaḥ|
baṭuka bhairava stotra:
ॐ  भैरवो भूत-नाथश्च,  भूतात्मा   भूत-भावनः। क्षेत्रज्ञः क्षेत्र-पालश्च,   क्षेत्रदः     क्षत्रियो  विराट् ॥
ॐ  bhairavo bhūta-nāthaśca,  bhūtātmā   bhūta-bhāvanaḥ| kṣetrajñaḥ kṣetra-pālaśca,   kṣetradaḥ     kṣatriyo  virāṭ ||
baṭuka bhairava stotra:
श्मशान-वासी मांसाशी, खर्पराशी स्मरान्त-कृत्। रक्तपः पानपः सिद्धः,  सिद्धिदः   सिद्धि-सेवितः॥
śmaśāna-vāsī māṃsāśī, kharparāśī smarānta-kṛt| raktapaḥ pānapaḥ siddhaḥ,  siddhidaḥ   siddhi-sevitaḥ||
baṭuka bhairava stotra:
कंकालः कालः-शमनः, कला-काष्ठा-तनुः कविः। त्रि-नेत्रो     बहु-नेत्रश्च,   तथा     पिंगल-लोचनः॥
kaṃkālaḥ kālaḥ-śamanaḥ, kalā-kāṣṭhā-tanuḥ kaviḥ| tri-netro     bahu-netraśca,   tathā     piṃgala-locanaḥ||
baṭuka bhairava stotra:
शूल-पाणिः खड्ग-पाणिः, कंकाली धूम्र-लोचनः। अभीरुर्भैरवी-नाथो,   भूतपो    योगिनी –  पतिः॥
śūla-pāṇiḥ khaḍga-pāṇiḥ, kaṃkālī dhūmra-locanaḥ| abhīrurbhairavī-nātho,   bhūtapo    yoginī –  patiḥ||
baṭuka bhairava stotra:
धनदोऽधन-हारी च,   धन-वान्   प्रतिभागवान्। नागहारो नागकेशो,   व्योमकेशः   कपाल-भृत्॥
dhanado'dhana-hārī ca,   dhana-vān   pratibhāgavān| nāgahāro nāgakeśo,   vyomakeśaḥ   kapāla-bhṛt||
baṭuka bhairava stotra:
कालः कपालमाली च,    कमनीयः कलानिधिः। त्रि-नेत्रो ज्वलन्नेत्रस्त्रि-शिखी च त्रि-लोक-भृत्॥
kālaḥ kapālamālī ca,    kamanīyaḥ kalānidhiḥ| tri-netro jvalannetrastri-śikhī ca tri-loka-bhṛt||
baṭuka bhairava stotra:
त्रिवृत्त-तनयो डिम्भः शान्तः शान्त-जन-प्रिय। बटुको   बटु-वेषश्च,    खट्वांग   -वर – धारकः॥
trivṛtta-tanayo ḍimbhaḥ śāntaḥ śānta-jana-priya| baṭuko   baṭu-veṣaśca,    khaṭvāṃga   -vara – dhārakaḥ||
baṭuka bhairava stotra:
भूताध्यक्षः      पशुपतिर्भिक्षुकः      परिचारकः। धूर्तो दिगम्बरः   शौरिर्हरिणः   पाण्डु – लोचनः॥
bhūtādhyakṣaḥ      paśupatirbhikṣukaḥ      paricārakaḥ| dhūrto digambaraḥ   śaurirhariṇaḥ   pāṇḍu – locanaḥ||
baṭuka bhairava stotra:
प्रशान्तः  शान्तिदः  शुद्धः  शंकर-प्रिय-बान्धवः। अष्ट -मूर्तिर्निधीशश्च,  ज्ञान- चक्षुस्तपो-मयः॥
praśāntaḥ  śāntidaḥ  śuddhaḥ  śaṃkara-priya-bāndhavaḥ| aṣṭa -mūrtirnidhīśaśca,  jñāna- cakṣustapo-mayaḥ||
baṭuka bhairava stotra:
अष्टाधारः  षडाधारः,  सर्प-युक्तः  शिखी-सखः। भूधरो        भूधराधीशो,      भूपतिर्भूधरात्मजः॥
aṣṭādhāraḥ  ṣaḍādhāraḥ,  sarpa-yuktaḥ  śikhī-sakhaḥ| bhūdharo        bhūdharādhīśo,      bhūpatirbhūdharātmajaḥ||
baṭuka bhairava stotra:
कपाल-धारी मुण्डी च ,   नाग-  यज्ञोपवीत-वान्। जृम्भणो मोहनः स्तम्भी, मारणः क्षोभणस्तथा॥
kapāla-dhārī muṇḍī ca ,   nāga-  yajñopavīta-vān| jṛmbhaṇo mohanaḥ stambhī, māraṇaḥ kṣobhaṇastathā||
baṭuka bhairava stotra:
शुद्द – नीलाञ्जन – प्रख्य – देहः मुण्ड  -विभूषणः। बलि-भुग्बलि-भुङ्- नाथो,  बालोबाल  –  पराक्रम॥
śudda – nīlāñjana – prakhya – dehaḥ muṇḍa  -vibhūṣaṇaḥ| bali-bhugbali-bhuṅ- nātho,  bālobāla  –  parākrama||
baṭuka bhairava stotra:
सर्वापत् – तारणो  दुर्गो,   दुष्ट-   भूत-  निषेवितः। कामीकला-निधिःकान्तः, कामिनी    वश-कृद्वशी॥
sarvāpat – tāraṇo  durgo,   duṣṭa-   bhūta-  niṣevitaḥ| kāmīkalā-nidhiḥkāntaḥ, kāminī    vaśa-kṛdvaśī||
baṭuka bhairava stotra:
जगद्-रक्षा-करोऽनन्तो, माया – मन्त्रौषधी -मयः। सर्व-सिद्धि-प्रदो वैद्यः,   प्रभ –   विष्णुरितीव  हि॥
jagad-rakṣā-karo'nanto, māyā – mantrauṣadhī -mayaḥ| sarva-siddhi-prado vaidyaḥ,   prabha –   viṣṇuritīva  hi||
baṭuka bhairava stotra:
अष्टोत्तर-शतं नाम्नां, भैरवस्य महात्मनः। मया ते कथितं   देवि, रहस्य  सर्व-कामदम्॥
aṣṭottara-śataṃ nāmnāṃ, bhairavasya mahātmanaḥ| mayā te kathitaṃ   devi, rahasya  sarva-kāmadam||
baṭuka bhairava stotra:
य इदं पठते स्तोत्रं, नामाष्ट-शतमुत्तमम्। न तस्य दुरितं किञ्चिन्न च भूत-भयं तथा॥
ya idaṃ paṭhate stotraṃ, nāmāṣṭa-śatamuttamam| na tasya duritaṃ kiñcinna ca bhūta-bhayaṃ tathā||
baṭuka bhairava stotra:
न शत्रुभ्यो भयंकिञ्चित्, प्राप्नुयान्मानवः क्वचिद्। पातकेभ्यो भयं नैव, पठेत् स्तोत्रमतः सुधीः॥
na śatrubhyo bhayaṃkiñcit, prāpnuyānmānavaḥ kvacid| pātakebhyo bhayaṃ naiva, paṭhet stotramataḥ sudhīḥ||
baṭuka bhairava stotra:
मारी-भये राज-भये,  तथा  चौराग्निजे   भये। औत्पातिके भये चैव, तथा दुःस्वप्नज भये॥
mārī-bhaye rāja-bhaye,  tathā  caurāgnije   bhaye| autpātike bhaye caiva, tathā duḥsvapnaja bhaye||
baṭuka bhairava stotra:
बन्धने च महाघोरे, पठेत् स्तोत्रमनन्य-धीः। सर्वं प्रशममायाति, भयं भैरव-कीर्तनात्॥
bandhane ca mahāghore, paṭhet stotramananya-dhīḥ| sarvaṃ praśamamāyāti, bhayaṃ bhairava-kīrtanāt||
baṭuka bhairava stotra:
आवाहन न जानामि, न जानामि विसर्जनम्। पूजा-कर्म न जानामि, क्षमस्व परमेश्वर॥
āvāhana na jānāmi, na jānāmi visarjanam| pūjā-karma na jānāmi, kṣamasva parameśvara||
baṭuka bhairava stotra:
मन्त्र-हीनं क्रिया-हीनं, भक्ति-हीनं सुरेश्वर। मया यत्-पूजितं देव परिपूर्णं तदस्तु मे॥
mantra-hīnaṃ kriyā-hīnaṃ, bhakti-hīnaṃ sureśvara| mayā yat-pūjitaṃ deva paripūrṇaṃ tadastu me||
strotam ends
।। इति बटुक भैरव स्तोत्रम् ।।
|| iti baṭuka bhairava stotram ||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In