| |
|

This overlay will guide you through the buttons:

Shri Shiva Strotams
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् । त्रिजन्म पापसंहारं एकबिल्वं शिवार्पणम् ॥ 1 ॥
tridalaṃ triguṇākāraṃ trinetraṃ ca triyāyudham . trijanma pāpasaṃhāraṃ ekabilvaṃ śivārpaṇam .. 1 ..
Shri Shiva Strotams
त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः । तवपूजां करिष्यामि एकबिल्वं शिवार्पणम् ॥ 2 ॥
triśākhaiḥ bilvapatraiśca acchidraiḥ komalaiḥ śubhaiḥ . tavapūjāṃ kariṣyāmi ekabilvaṃ śivārpaṇam .. 2 ..
Shri Shiva Strotams
दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् । अघोरपापसंहारं एकबिल्वं शिवार्पितम् ॥ 3 ॥
darśanaṃ bilvavṛkṣasya sparśanaṃ pāpanāśanam . aghorapāpasaṃhāraṃ ekabilvaṃ śivārpitam .. 3 ..
Shri Shiva Strotams
सालग्रामेषु विप्रेषु तटाके वनकूपयोः । यज्ञ्नकोटि सहस्राणां एकबिल्वं शिवार्पितम् ॥ 4 ॥
sālagrāmeṣu vipreṣu taṭāke vanakūpayoḥ . yajñnakoṭi sahasrāṇāṃ ekabilvaṃ śivārpitam .. 4 ..
Shri Shiva Strotams
दन्तिकोटि सहस्रेषु अश्वमेध शतानि च । कोटिकन्याप्रदानेन एकबिल्वं शिवार्पितम् ॥ 5 ॥
dantikoṭi sahasreṣu aśvamedha śatāni ca . koṭikanyāpradānena ekabilvaṃ śivārpitam .. 5 ..
Shri Shiva Strotams
एकं च बिल्वपत्रैश्च कोटियज्ञ्न फलं लभेत् । महादेवैश्च पूजार्थं एकबिल्वं शिवार्पितम् ॥ 6 ॥
ekaṃ ca bilvapatraiśca koṭiyajñna phalaṃ labhet . mahādevaiśca pūjārthaṃ ekabilvaṃ śivārpitam .. 6 ..
Shri Shiva Strotams
काशीक्षेत्रे निवासं च कालभैरव दर्शनम् । गयाप्रयाग मे दृष्ट्वा एकबिल्वं शिवार्पितम् ॥ 7 ॥
kāśīkṣetre nivāsaṃ ca kālabhairava darśanam . gayāprayāga me dṛṣṭvā ekabilvaṃ śivārpitam .. 7 ..
Shri Shiva Strotams
उमया सह देवेशं वाहनं नन्दिशङ्करम् । मुच्यते सर्वपापेभ्यो एकबिल्वं शिवार्पितम् ॥ 8 ॥
umayā saha deveśaṃ vāhanaṃ nandiśaṅkaram . mucyate sarvapāpebhyo ekabilvaṃ śivārpitam .. 8 ..
Shri Shiva Strotams
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् । त्रिजन्म पापसंहारं एकबिल्वं शिवार्पणम् ॥
tridalaṃ triguṇākāraṃ trinetraṃ ca triyāyudham . trijanma pāpasaṃhāraṃ ekabilvaṃ śivārpaṇam ..
Shri Shiva Strotams
त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः । तवपूजां करिष्यामि एकबिल्वं शिवार्पणम् ॥
triśākhaiḥ bilvapatraiśca acchidraiḥ komalaiḥ śubhaiḥ . tavapūjāṃ kariṣyāmi ekabilvaṃ śivārpaṇam ..
Shri Shiva Strotams
कोटि कन्या महादानं तिलपर्वत कोटयः । काञ्चनं शैलदानेन एकबिल्वं शिवार्पणम् ॥
koṭi kanyā mahādānaṃ tilaparvata koṭayaḥ . kāñcanaṃ śailadānena ekabilvaṃ śivārpaṇam ..
Shri Shiva Strotams
काशीक्षेत्र निवासं च कालभैरव दर्शनम् । प्रयागे माधवं दृष्ट्वा एकबिल्वं शिवार्पणम् ॥
kāśīkṣetra nivāsaṃ ca kālabhairava darśanam . prayāge mādhavaṃ dṛṣṭvā ekabilvaṃ śivārpaṇam ..
Shri Shiva Strotams
इन्दुवारे व्रतं स्थित्वा निराहारो महेश्वराः । नक्तं हौष्यामि देवेश एकबिल्वं शिवार्पणम् ॥
induvāre vrataṃ sthitvā nirāhāro maheśvarāḥ . naktaṃ hauṣyāmi deveśa ekabilvaṃ śivārpaṇam ..
Shri Shiva Strotams
रामलिङ्ग प्रतिष्ठा च वैवाहिक कृतं तथा । तटाकानिच सन्धानं एकबिल्वं शिवार्पणम् ॥
rāmaliṅga pratiṣṭhā ca vaivāhika kṛtaṃ tathā . taṭākānica sandhānaṃ ekabilvaṃ śivārpaṇam ..
Shri Shiva Strotams
अखण्ड बिल्वपत्रं च आयुतं शिवपूजनम् । कृतं नाम सहस्रेण एकबिल्वं शिवार्पणम् ॥
akhaṇḍa bilvapatraṃ ca āyutaṃ śivapūjanam . kṛtaṃ nāma sahasreṇa ekabilvaṃ śivārpaṇam ..
Shri Shiva Strotams
उमया सहदेवेश नन्दि वाहनमेव च । भस्मलेपन सर्वाङ्गं एकबिल्वं शिवार्पणम् ॥
umayā sahadeveśa nandi vāhanameva ca . bhasmalepana sarvāṅgaṃ ekabilvaṃ śivārpaṇam ..
Shri Shiva Strotams
सालग्रामेषु विप्राणां तटाकं दशकूपयोः । यज्ञ्नकोटि सहस्रस्य एकबिल्वं शिवार्पणम् ॥
sālagrāmeṣu viprāṇāṃ taṭākaṃ daśakūpayoḥ . yajñnakoṭi sahasrasya ekabilvaṃ śivārpaṇam ..
Shri Shiva Strotams
दन्ति कोटि सहस्रेषु अश्वमेधशतक्रतौ च । कोटिकन्या महादानं एकबिल्वं शिवार्पणम् ॥
danti koṭi sahasreṣu aśvamedhaśatakratau ca . koṭikanyā mahādānaṃ ekabilvaṃ śivārpaṇam ..
Shri Shiva Strotams
बिल्वाणां दर्शनं पुण्यं स्पर्शनं पापनाशनम् । अघोर पापसंहारं एकबिल्वं शिवार्पणम् ॥
bilvāṇāṃ darśanaṃ puṇyaṃ sparśanaṃ pāpanāśanam . aghora pāpasaṃhāraṃ ekabilvaṃ śivārpaṇam ..
Shri Shiva Strotams
सहस्रवेद पाटेषु ब्रह्मस्तापनमुच्यते । अनेकव्रत कोटीनां एकबिल्वं शिवार्पणम् ॥
sahasraveda pāṭeṣu brahmastāpanamucyate . anekavrata koṭīnāṃ ekabilvaṃ śivārpaṇam ..
Shri Shiva Strotams
अन्नदान सहस्रेषु सहस्रोपनयनं तधा । अनेक जन्मपापानि एकबिल्वं शिवार्पणम् ॥
annadāna sahasreṣu sahasropanayanaṃ tadhā . aneka janmapāpāni ekabilvaṃ śivārpaṇam ..
Shri Shiva Strotams
बिल्वाष्टकमिदं पुण्यं यः पठेश्शिव सन्निधौ । शिवलोकमवाप्नोति एकबिल्वं शिवार्पणम् ॥
bilvāṣṭakamidaṃ puṇyaṃ yaḥ paṭheśśiva sannidhau . śivalokamavāpnoti ekabilvaṃ śivārpaṇam ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In