Bilvashtakam

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
Shri Shiva Strotams
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् । त्रिजन्म पापसंहारं एकबिल्वं शिवार्पणम् ॥ 1 ॥
tridaḻaṃ triguṇākāraṃ trinētraṃ cha triyāyudham । trijanma pāpasaṃhāraṃ ēkabilvaṃ śivārpitam ॥ 1 ॥
Shri Shiva Strotams
त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः । तवपूजां करिष्यामि एकबिल्वं शिवार्पणम् ॥ 2 ॥
triśākhaiḥ bilvapatraiścha achChidraiḥ kōmalaiḥ śubhaiḥ । tavapūjāṃ kariṣyāmi ēkabilvaṃ śivārpitam ॥ 2 ॥
Shri Shiva Strotams
दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् । अघोरपापसंहारं एकबिल्वं शिवार्पितम् ॥ 3 ॥
darśanaṃ bilvavṛkṣasya sparśanaṃ pāpanāśanam । aghōrapāpasaṃhāraṃ ēkabilvaṃ śivārpitam ॥ 3 ॥
Shri Shiva Strotams
सालग्रामेषु विप्रेषु तटाके वनकूपयोः । यज्ञ्नकोटि सहस्राणां एकबिल्वं शिवार्पितम् ॥ 4 ॥
sālagrāmēṣu viprēṣu taṭākē vanakūpayōḥ । yajñnakōṭi sahasrāṇāṃ ēkabilvaṃ śivārpitam ॥ 4 ॥
Shri Shiva Strotams
दन्तिकोटि सहस्रेषु अश्वमेध शतानि च । कोटिकन्याप्रदानेन एकबिल्वं शिवार्पितम् ॥ 5 ॥
dantikōṭi sahasrēṣu aśvamēdha śatāni cha । kōṭikanyāpradānēna ēkabilvaṃ śivārpitam ॥ 5 ॥
Shri Shiva Strotams
एकं च बिल्वपत्रैश्च कोटियज्ञ्न फलं लभेत् । महादेवैश्च पूजार्थं एकबिल्वं शिवार्पितम् ॥ 6 ॥
ēkaṃ cha bilvapatraiścha kōṭiyajñna phalaṃ labhēt । mahādēvaiścha pūjārthaṃ ēkabilvaṃ śivārpitam ॥ 6 ॥
Shri Shiva Strotams
काशीक्षेत्रे निवासं च कालभैरव दर्शनम् । गयाप्रयाग मे दृष्ट्वा एकबिल्वं शिवार्पितम् ॥ 7 ॥
kāśīkṣētrē nivāsaṃ cha kālabhairava darśanam । gayāprayāga mē dṛṣṭvā ēkabilvaṃ śivārpitam ॥ 7 ॥
Shri Shiva Strotams
उमया सह देवेशं वाहनं नन्दिशङ्करम् । मुच्यते सर्वपापेभ्यो एकबिल्वं शिवार्पितम् ॥ 8 ॥
umayā saha dēvēśaṃ vāhanaṃ nandiśaṅkaram । muchyatē sarvapāpēbhyō ēkabilvaṃ śivārpitam ॥ 8 ॥
Shri Shiva Strotams
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् । त्रिजन्म पापसंहारं एकबिल्वं शिवार्पणम् ॥
tridaḻaṃ triguṇākāraṃ trinētraṃ cha triyāyudham । trijanma pāpasaṃhāraṃ ēkabilvaṃ śivārpaṇam ॥
Shri Shiva Strotams
त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः । तवपूजां करिष्यामि एकबिल्वं शिवार्पणम् ॥
triśākhaiḥ bilvapatraiścha achChidraiḥ kōmalaiḥ śubhaiḥ । tavapūjāṃ kariṣyāmi ēkabilvaṃ śivārpaṇam ॥
Shri Shiva Strotams
कोटि कन्या महादानं तिलपर्वत कोटयः । काञ्चनं शैलदानेन एकबिल्वं शिवार्पणम् ॥
kōṭi kanyā mahādānaṃ tilaparvata kōṭayaḥ । kāñchanaṃ śailadānēna ēkabilvaṃ śivārpaṇam ॥
Shri Shiva Strotams
काशीक्षेत्र निवासं च कालभैरव दर्शनम् । प्रयागे माधवं दृष्ट्वा एकबिल्वं शिवार्पणम् ॥
kāśīkṣētra nivāsaṃ cha kālabhairava darśanam । prayāgē mādhavaṃ dṛṣṭvā ēkabilvaṃ śivārpaṇam ॥
Shri Shiva Strotams
इन्दुवारे व्रतं स्थित्वा निराहारो महेश्वराः । नक्तं हौष्यामि देवेश एकबिल्वं शिवार्पणम् ॥
induvārē vrataṃ sthitvā nirāhārō mahēśvarāḥ । naktaṃ hauṣyāmi dēvēśa ēkabilvaṃ śivārpaṇam ॥
Shri Shiva Strotams
रामलिङ्ग प्रतिष्ठा च वैवाहिक कृतं तथा । तटाकानिच सन्धानं एकबिल्वं शिवार्पणम् ॥
rāmaliṅga pratiṣṭhā cha vaivāhika kṛtaṃ tathā । taṭākānicha sandhānaṃ ēkabilvaṃ śivārpaṇam ॥
Shri Shiva Strotams
अखण्ड बिल्वपत्रं च आयुतं शिवपूजनम् । कृतं नाम सहस्रेण एकबिल्वं शिवार्पणम् ॥
akhaṇḍa bilvapatraṃ cha āyutaṃ śivapūjanam । kṛtaṃ nāma sahasrēṇa ēkabilvaṃ śivārpaṇam ॥
Shri Shiva Strotams
उमया सहदेवेश नन्दि वाहनमेव च । भस्मलेपन सर्वाङ्गं एकबिल्वं शिवार्पणम् ॥
umayā sahadēvēśa nandi vāhanamēva cha । bhasmalēpana sarvāṅgaṃ ēkabilvaṃ śivārpaṇam ॥
Shri Shiva Strotams
सालग्रामेषु विप्राणां तटाकं दशकूपयोः । यज्ञ्नकोटि सहस्रस्य एकबिल्वं शिवार्पणम् ॥
sālagrāmēṣu viprāṇāṃ taṭākaṃ daśakūpayōḥ । yajñnakōṭi sahasrasya ēkabilvaṃ śivārpaṇam ॥
Shri Shiva Strotams
दन्ति कोटि सहस्रेषु अश्वमेधशतक्रतौ च । कोटिकन्या महादानं एकबिल्वं शिवार्पणम् ॥
danti kōṭi sahasrēṣu aśvamēdhaśatakratau cha । kōṭikanyā mahādānaṃ ēkabilvaṃ śivārpaṇam ॥
Shri Shiva Strotams
बिल्वाणां दर्शनं पुण्यं स्पर्शनं पापनाशनम् । अघोर पापसंहारं एकबिल्वं शिवार्पणम् ॥
bilvāṇāṃ darśanaṃ puṇyaṃ sparśanaṃ pāpanāśanam । aghōra pāpasaṃhāraṃ ēkabilvaṃ śivārpaṇam ॥
Shri Shiva Strotams
सहस्रवेद पाटेषु ब्रह्मस्तापनमुच्यते । अनेकव्रत कोटीनां एकबिल्वं शिवार्पणम् ॥
sahasravēda pāṭēṣu brahmastāpanamuchyatē । anēkavrata kōṭīnāṃ ēkabilvaṃ śivārpaṇam ॥
Shri Shiva Strotams
अन्नदान सहस्रेषु सहस्रोपनयनं तधा । अनेक जन्मपापानि एकबिल्वं शिवार्पणम् ॥
annadāna sahasrēṣu sahasrōpanayanaṃ tadhā । anēka janmapāpāni ēkabilvaṃ śivārpaṇam ॥
Shri Shiva Strotams
बिल्वाष्टकमिदं पुण्यं यः पठेश्शिव सन्निधौ । शिवलोकमवाप्नोति एकबिल्वं शिवार्पणम् ॥
bilvāṣṭakamidaṃ puṇyaṃ yaḥ paṭhēśśiva sannidhau । śivalōkamavāpnōti ēkabilvaṃ śivārpaṇam ॥

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In