Chandrashekhara Ashtakam

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
Shri Shiva Strotams
चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर पाहिमाम् । चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्षमाम् ॥
chandraśēkhara chandraśēkhara chandraśēkhara pāhimām । chandraśēkhara chandraśēkhara chandraśēkhara rakṣamām ॥
Shri Shiva Strotams
रत्नसानु शरासनं रजताद्रि शृङ्ग निकेतनं शिञ्जिनीकृत पन्नगेश्वर मच्युतानल सायकम् । क्षिप्रदग्द पुरत्रयं त्रिदशालयै-रभिवन्दितं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ 1 ॥
ratnasānu śarāsanaṃ rajatādri śṛṅga nikētanaṃ śiñjinīkṛta pannagēśvara machyutānala sāyakam । kṣipradagda puratrayaṃ tridaśālayai-rabhivanditaṃ chandraśēkharamāśrayē mama kiṃ kariṣyati vai yamaḥ ॥ 1 ॥
Shri Shiva Strotams
पञ्चपादप पुष्पगन्ध पदाम्बुज द्वयशोभितं फाललोचन जातपावक दग्ध मन्मध विग्रहम् । भस्मदिग्ध कलेबरं भवनाशनं भव मव्ययं चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्षमाम् ॥ 2 ॥
pañchapādapa puṣpagandha padāmbuja dvayaśōbhitaṃ phālalōchana jātapāvaka dagdha manmadha vigraham । bhasmadigdha kaḻēbaraṃ bhavanāśanaṃ bhava mavyayaṃ chandraśēkhara chandraśēkhara chandraśēkhara rakṣamām ॥ 2 ॥
Shri Shiva Strotams
मत्तवारण मुख्यचर्म कृतोत्तरीय मनोहरं पङ्कजासन पद्मलोचन पूजिताङ्घ्रि सरोरुहम् । देव सिन्धु तरङ्ग श्रीकर सिक्त शुभ्र जटाधरं चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर पाहिमाम् ॥ 3 ॥
mattavāraṇa mukhyacharma kṛtōttarīya manōharaṃ paṅkajāsana padmalōchana pūjitāṅghri sarōruham । dēva sindhu taraṅga śrīkara sikta śubhra jaṭādharaṃ chandraśēkhara chandraśēkhara chandraśēkhara pāhimām ॥ 3 ॥
Shri Shiva Strotams
यक्ष राजसखं भगाक्ष हरं भुजङ्ग विभूषणम् शैलराज सुता परिष्कृत चारुवाम कलेबरम् । क्षेल नीलगलं परश्वध धारिणं मृगधारिणम् चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर पाहिमाम् ॥ 4 ॥
yakṣa rājasakhaṃ bhagākṣa haraṃ bhujaṅga vibhūṣaṇam śailarāja sutā pariṣkṛta chāruvāma kaḻēbaram । kṣēḻa nīlagaḻaṃ paraśvadha dhāriṇaṃ mṛgadhāriṇam chandraśēkhara chandraśēkhara chandraśēkhara pāhimām ॥ 4 ॥
Shri Shiva Strotams
कुण्डलीकृत कुण्डलीश्वर कुण्डलं वृषवाहनं नारदादि मुनीश्वर स्तुतवैभवं भुवनेश्वरम् । अन्धकान्तक माश्रितामर पादपं शमनान्तकं चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्षमाम् ॥ 5 ॥
kuṇḍalīkṛta kuṇḍalīśvara kuṇḍalaṃ vṛṣavāhanaṃ nāradādi munīśvara stutavaibhavaṃ bhuvanēśvaram । andhakāntaka māśritāmara pādapaṃ śamanāntakaṃ chandraśēkhara chandraśēkhara chandraśēkhara rakṣamām ॥ 5 ॥
Shri Shiva Strotams
भेषजं भवरोगिणा मखिलापदा मपहारिणं दक्षयज्ञ विनाशनं त्रिगुणात्मकं त्रिविलोचनम् । भक्ति मुक्ति फलप्रदं सकलाघ सङ्घ निबर्हणं चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्षमाम् ॥ 5 ॥
bhēṣajaṃ bhavarōgiṇā makhilāpadā mapahāriṇaṃ dakṣayajña vināśanaṃ triguṇātmakaṃ trivilōchanam । bhakti mukti phalapradaṃ sakalāgha saṅgha nibarhaṇaṃ chandraśēkhara chandraśēkhara chandraśēkhara rakṣamām ॥ 5 ॥
Shri Shiva Strotams
भक्तवत्सल-मर्चितं निधिमक्षयं हरिदम्बरं सर्वभूत पतिं परात्पर-मप्रमेय मनुत्तमम् । सोमवारिन भूहुताशन सोम पाद्यखिलाकृतिं चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर पाहिमाम् ॥ 6 ॥
bhaktavatsala-marchitaṃ nidhimakṣayaṃ haridambaraṃ sarvabhūta patiṃ parātpara-mapramēya manuttamam । sōmavārina bhūhutāśana sōma pādyakhilākṛtiṃ chandraśēkhara chandraśēkhara chandraśēkhara pāhimām ॥ 6 ॥
Shri Shiva Strotams
विश्वसृष्टि विधायकं पुनरेवपालन तत्परं संहरं तमपि प्रपञ्च मशेषलोक निवासिनम् । क्रीडयन्त महर्निशं गणनाथ यूथ समन्वितं चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्षमाम् ॥ 7 ॥
viśvasṛṣṭi vidhāyakaṃ punarēvapālana tatparaṃ saṃharaṃ tamapi prapañcha maśēṣalōka nivāsinam । krīḍayanta maharniśaṃ gaṇanātha yūtha samanvitaṃ chandraśēkhara chandraśēkhara chandraśēkhara rakṣamām ॥ 7 ॥
Shri Shiva Strotams
मृत्युभीत मृकण्डुसूनुकृतस्तवं शिवसन्निधौ यत्र कुत्र च यः पठेन्न हि तस्य मृत्युभयं भवेत् । पूर्णमायुररोगतामखिलार्थसम्पदमादरं चन्द्रशेखर एव तस्य ददाति मुक्तिमयत्नतः ॥ 8 ॥
mṛtyubhīta mṛkaṇḍusūnukṛtastavaṃ śivasannidhau yatra kutra cha yaḥ paṭhēnna hi tasya mṛtyubhayaṃ bhavēt । pūrṇamāyurarōgatāmakhilārthasampadamādaraṃ chandraśēkhara ēva tasya dadāti muktimayatnataḥ ॥ 8 ॥

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In