| |
|

This overlay will guide you through the buttons:

Shri Shiva Strotams
चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर पाहिमाम् । चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्षमाम् ॥
candraśekhara candraśekhara candraśekhara pāhimām . candraśekhara candraśekhara candraśekhara rakṣamām ..
Shri Shiva Strotams
रत्नसानु शरासनं रजताद्रि शृङ्ग निकेतनं शिञ्जिनीकृत पन्नगेश्वर मच्युतानल सायकम् । क्षिप्रदग्द पुरत्रयं त्रिदशालयै-रभिवन्दितं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ 1 ॥
ratnasānu śarāsanaṃ rajatādri śṛṅga niketanaṃ śiñjinīkṛta pannageśvara macyutānala sāyakam . kṣipradagda puratrayaṃ tridaśālayai-rabhivanditaṃ candraśekharamāśraye mama kiṃ kariṣyati vai yamaḥ .. 1 ..
Shri Shiva Strotams
पञ्चपादप पुष्पगन्ध पदाम्बुज द्वयशोभितं फाललोचन जातपावक दग्ध मन्मध विग्रहम् । भस्मदिग्ध कलेबरं भवनाशनं भव मव्ययं चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्षमाम् ॥ 2 ॥
pañcapādapa puṣpagandha padāmbuja dvayaśobhitaṃ phālalocana jātapāvaka dagdha manmadha vigraham . bhasmadigdha kalebaraṃ bhavanāśanaṃ bhava mavyayaṃ candraśekhara candraśekhara candraśekhara rakṣamām .. 2 ..
Shri Shiva Strotams
मत्तवारण मुख्यचर्म कृतोत्तरीय मनोहरं पङ्कजासन पद्मलोचन पूजिताङ्घ्रि सरोरुहम् । देव सिन्धु तरङ्ग श्रीकर सिक्त शुभ्र जटाधरं चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर पाहिमाम् ॥ 3 ॥
mattavāraṇa mukhyacarma kṛtottarīya manoharaṃ paṅkajāsana padmalocana pūjitāṅghri saroruham . deva sindhu taraṅga śrīkara sikta śubhra jaṭādharaṃ candraśekhara candraśekhara candraśekhara pāhimām .. 3 ..
Shri Shiva Strotams
यक्ष राजसखं भगाक्ष हरं भुजङ्ग विभूषणम् शैलराज सुता परिष्कृत चारुवाम कलेबरम् । क्षेल नीलगलं परश्वध धारिणं मृगधारिणम् चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर पाहिमाम् ॥ 4 ॥
yakṣa rājasakhaṃ bhagākṣa haraṃ bhujaṅga vibhūṣaṇam śailarāja sutā pariṣkṛta cāruvāma kalebaram . kṣela nīlagalaṃ paraśvadha dhāriṇaṃ mṛgadhāriṇam candraśekhara candraśekhara candraśekhara pāhimām .. 4 ..
Shri Shiva Strotams
कुण्डलीकृत कुण्डलीश्वर कुण्डलं वृषवाहनं नारदादि मुनीश्वर स्तुतवैभवं भुवनेश्वरम् । अन्धकान्तक माश्रितामर पादपं शमनान्तकं चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्षमाम् ॥ 5 ॥
kuṇḍalīkṛta kuṇḍalīśvara kuṇḍalaṃ vṛṣavāhanaṃ nāradādi munīśvara stutavaibhavaṃ bhuvaneśvaram . andhakāntaka māśritāmara pādapaṃ śamanāntakaṃ candraśekhara candraśekhara candraśekhara rakṣamām .. 5 ..
Shri Shiva Strotams
भेषजं भवरोगिणा मखिलापदा मपहारिणं दक्षयज्ञ विनाशनं त्रिगुणात्मकं त्रिविलोचनम् । भक्ति मुक्ति फलप्रदं सकलाघ सङ्घ निबर्हणं चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्षमाम् ॥ 5 ॥
bheṣajaṃ bhavarogiṇā makhilāpadā mapahāriṇaṃ dakṣayajña vināśanaṃ triguṇātmakaṃ trivilocanam . bhakti mukti phalapradaṃ sakalāgha saṅgha nibarhaṇaṃ candraśekhara candraśekhara candraśekhara rakṣamām .. 5 ..
Shri Shiva Strotams
भक्तवत्सल-मर्चितं निधिमक्षयं हरिदम्बरं सर्वभूत पतिं परात्पर-मप्रमेय मनुत्तमम् । सोमवारिन भूहुताशन सोम पाद्यखिलाकृतिं चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर पाहिमाम् ॥ 6 ॥
bhaktavatsala-marcitaṃ nidhimakṣayaṃ haridambaraṃ sarvabhūta patiṃ parātpara-maprameya manuttamam . somavārina bhūhutāśana soma pādyakhilākṛtiṃ candraśekhara candraśekhara candraśekhara pāhimām .. 6 ..
Shri Shiva Strotams
विश्वसृष्टि विधायकं पुनरेवपालन तत्परं संहरं तमपि प्रपञ्च मशेषलोक निवासिनम् । क्रीडयन्त महर्निशं गणनाथ यूथ समन्वितं चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्षमाम् ॥ 7 ॥
viśvasṛṣṭi vidhāyakaṃ punarevapālana tatparaṃ saṃharaṃ tamapi prapañca maśeṣaloka nivāsinam . krīḍayanta maharniśaṃ gaṇanātha yūtha samanvitaṃ candraśekhara candraśekhara candraśekhara rakṣamām .. 7 ..
Shri Shiva Strotams
मृत्युभीत मृकण्डुसूनुकृतस्तवं शिवसन्निधौ यत्र कुत्र च यः पठेन्न हि तस्य मृत्युभयं भवेत् । पूर्णमायुररोगतामखिलार्थसम्पदमादरं चन्द्रशेखर एव तस्य ददाति मुक्तिमयत्नतः ॥ 8 ॥
mṛtyubhīta mṛkaṇḍusūnukṛtastavaṃ śivasannidhau yatra kutra ca yaḥ paṭhenna hi tasya mṛtyubhayaṃ bhavet . pūrṇamāyurarogatāmakhilārthasampadamādaraṃ candraśekhara eva tasya dadāti muktimayatnataḥ .. 8 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In