| |
|

This overlay will guide you through the buttons:

Shri Shiva Strotams
विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया । यः साक्षात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयं तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥१॥
विश्वम् दर्पण-दृश्यमान-नगरी-तुल्यम् निज-अन्तर्गतम् पश्यन् आत्मनि मायया बहिस् इव उद्भूतम् यथा निद्रया । यः साक्षात्कुरुते प्रबोध-समये स्व-आत्मानम् एव अद्वयम् तस्मै श्री-गुरु-मूर्तये नमः इदम् श्री-दक्षिणामूर्तये ॥१॥
viśvam darpaṇa-dṛśyamāna-nagarī-tulyam nija-antargatam paśyan ātmani māyayā bahis iva udbhūtam yathā nidrayā . yaḥ sākṣātkurute prabodha-samaye sva-ātmānam eva advayam tasmai śrī-guru-mūrtaye namaḥ idam śrī-dakṣiṇāmūrtaye ..1..
1.1: The Entire World is Like a City Seen within a Mirror, the Seeing happening within One's Own Being, 1.2: It is a Witnessing happening within the Atman, (the Witnessing) of the Externally Projected World; Projected by the Power of Maya; As if a Dream in Sleep, 1.3: One Experiences this Directly during Spiritual Awakening within the Non-Dual Expanse of One's Own Atman, 1.4: Salutations to Him, the Personification of Our Inner Guru Who Awakens This Knowledge through His Profound Silence; Salutation to Sri Dakshinamurthy.
Shri Shiva Strotams
बीजस्याऽन्तरिवाङ्कुरो जगदिदं प्राङ्गनिर्विकल्पं पुनः मायाकल्पितदेशकालकलना वैचित्र्यचित्रीकृतम् । मायावीव विजृम्भयत्यपि महायोगीव यः स्वेच्छया तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥२॥
बीजस्य अन्तर् इव अङ्कुरः जगत् इदम् प्राङ्ग-निर्विकल्पम् पुनर् माया-कल्पित-देश-काल-कलना वैचित्र्य-चित्रीकृतम् । मायावी इव विजृम्भयति अपि महा-योगी इव यः स्व-इच्छया तस्मै श्री-गुरु-मूर्तये नमः इदम् श्री-दक्षिणामूर्तये ॥२॥
bījasya antar iva aṅkuraḥ jagat idam prāṅga-nirvikalpam punar māyā-kalpita-deśa-kāla-kalanā vaicitrya-citrīkṛtam . māyāvī iva vijṛmbhayati api mahā-yogī iva yaḥ sva-icchayā tasmai śrī-guru-mūrtaye namaḥ idam śrī-dakṣiṇāmūrtaye ..2..
2.1: This World is Like a Sprout of a Seed Within which transforms what is Changeless state Before, appear Again ... 2.2: ... as Space and Time, and endless Varieties of Pictures over it; all due to the Creation of Maya, 2.3: This Unfolding of the World (from the Seed) which is Like a Play of a Magician, happens to one Who is Like a Mahayogi out of His Own Free Will, 2.4: Salutations to Him, the Personification of Our Inner Guru Who Awakens This Knowledge through His Profound Silence;
Shri Shiva Strotams
यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थकं भासते साक्षात्तत्त्वमसीति वेदवचसा यो बोधयत्याश्रितान् । यत्साक्षात्करणाद्भवेन्न पुनरावृत्तिर्भवाम्भोनिधौ तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥३॥
यस्य एव स्फुरणम् सत्-आत्मकम् असत्-कल्प-अर्थकम् भासते साक्षात् तत्त्वम् असि इति वेद-वचसा यः बोधयति आश्रितान् । यत् साक्षात् करणात् भवेत् न पुनरावृत्तिः भव-अम्भोनिधौ तस्मै श्री-गुरु-मूर्तये नमः इदम् श्री-दक्षिणामूर्तये ॥३॥
yasya eva sphuraṇam sat-ātmakam asat-kalpa-arthakam bhāsate sākṣāt tattvam asi iti veda-vacasā yaḥ bodhayati āśritān . yat sākṣāt karaṇāt bhavet na punarāvṛttiḥ bhava-ambhonidhau tasmai śrī-guru-mūrtaye namaḥ idam śrī-dakṣiṇāmūrtaye ..3..
3.1: By This Throb Alone which is of the Nature of Eternal Underlying Awareness, the Unreal Forms get their Meanings and Appear over the Mind, 3.2: This Knowledge of the Atman as "Tat-Tvam-Asi" is Imparted by Our Inner Guru as a Direct Experience when we Surrender Whole-Heartedly to Him, 3.3: By Direct Experience of this Knowledge, the Delusion of being tossed within an unending Ocean of Worldly Existence will Not Appear Again, 3.4: Salutations to Him, the Personification of Our Inner Guru Who Awakens This Knowledge through His Profound Silence;.
Shri Shiva Strotams
नानाच्छिद्रघटोदरस्थितमहादीपप्रभा भास्वरं ज्ञानं यस्य तु चक्षुरादिकरणद्वारा वहिः स्पन्दते । जानामीति तमेव भान्तमनुभात्येतत्समस्तं जगत् तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥४॥
नाना छिद्र-घट-उदर-स्थित-महा-दीप-प्रभाः भास्वरम् ज्ञानम् यस्य तु चक्षुः-आदि-करण-द्वारा वहिस् स्पन्दते । जानामि इति तम् एव भान्तम् अनुभाति एतत् समस्तम् जगत् तस्मै श्री-गुरु-मूर्तये नमः इदम् श्री-दक्षिणामूर्तये ॥४॥
nānā chidra-ghaṭa-udara-sthita-mahā-dīpa-prabhāḥ bhāsvaram jñānam yasya tu cakṣuḥ-ādi-karaṇa-dvārā vahis spandate . jānāmi iti tam eva bhāntam anubhāti etat samastam jagat tasmai śrī-guru-mūrtaye namaḥ idam śrī-dakṣiṇāmūrtaye ..4..
4.1: As the Light of a Great Lamp Situated Inside a Pitcher having Many Holes, Shine Outwards, 4.2: Similarly, the Knowledge of That Only Throb Outwards through our Eyes and Other Sense Organs, 4.3: "I Know", He Alone Shining, This Entire World Shines , 4.4: Salutations to Him, the Personification of Our Inner Guru Who Awakens This Knowledge through His Profound Silence;
Shri Shiva Strotams
देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं च शून्यं विदुः स्त्रीबालान्धजडोपमास्त्वहमिति भ्रान्ता भृशं वादिनः । मायाशक्तिविलासकल्पितमहाव्यामोहसंहारिणे तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥५॥
देहम् प्राणम् अपि इन्द्रियाणि अपि चलाम् बुद्धिम् च शून्यम् विदुः स्त्री-बाल-अन्ध-जड-उपमाः तु अहम् इति भ्रान्ताः भृशम् वादिनः । माया-शक्ति-विलास-कल्पित-महा-व्यामोह-संहारिणे तस्मै श्री-गुरु-मूर्तये नमः इदम् श्री-दक्षिणामूर्तये ॥५॥
deham prāṇam api indriyāṇi api calām buddhim ca śūnyam viduḥ strī-bāla-andha-jaḍa-upamāḥ tu aham iti bhrāntāḥ bhṛśam vādinaḥ . māyā-śakti-vilāsa-kalpita-mahā-vyāmoha-saṃhāriṇe tasmai śrī-guru-mūrtaye namaḥ idam śrī-dakṣiṇāmūrtaye ..5..
5.1: Those who Consider the Body or Prana or Sense Organs or the Changing Mind or the Void , 5.2: As the "I", are Like a Naive Innocent Girl Child, or a Blind, or a Dull-Headed; they are Deluded but they Vehemently Assert their Points, 5.3: The Inner Guru Destroys this Great Delusion Created by the Play of the Power of Maya, 5.4: Salutations to Him, the Personification of Our Inner Guru Who Awakens This Knowledge through His Profound Silence;
Shri Shiva Strotams
राहुग्रस्तदिवाकरेन्दुसदृशो मायासमाच्छादनात् सन्मात्रः करणोपसंहरणतो योऽभूत्सुषुप्तः पुमान् । प्रागस्वाप्समिति प्रबोधसमये यः प्रत्यभिज्ञायते तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥६॥
राहु-ग्रस्त-दिवाकर-इन्दु-सदृशः माया-सम-आच्छादनात् सत्-मात्रः करण-उपसंहरणतः यः अभूत् सुषुप्तः पुमान् । प्राक् अस्वाप्सम् इति प्रबोध-समये यः प्रत्यभिज्ञायते तस्मै श्री-गुरु-मूर्तये नमः इदम् श्री-दक्षिणामूर्तये ॥६॥
rāhu-grasta-divākara-indu-sadṛśaḥ māyā-sama-ācchādanāt sat-mātraḥ karaṇa-upasaṃharaṇataḥ yaḥ abhūt suṣuptaḥ pumān . prāk asvāpsam iti prabodha-samaye yaḥ pratyabhijñāyate tasmai śrī-guru-mūrtaye namaḥ idam śrī-dakṣiṇāmūrtaye ..6..
6.1: Just Like the Sun and the Moon are Eclipsed by Rahu, the Pure Consciousness is Eclipsed by Maya , 6.2: A Spiritually Elevated Soul can enter that state of Unborn Deep Sleep by Withdrawing His Sense Organs to such an extent that Only the Real Essence remains, 6.3: That state is experienced during Spiritual Awakening whereby one clearly Perceives that "Before I was Sleeping", 6.4: Salutations to Him, the Personification of Our Inner Guru Who Awakens This Knowledge through His Profound Silence;
Shri Shiva Strotams
बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि व्यावृत्तास्वनुवर्तमानमहमित्यन्तः स्फुरन्तं सदा । स्वात्मानं प्रकटीकरोति भजतां यो मुद्रयाभद्रया तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥७॥
बाल्य-आदिषु अपि जाग्रत्-आदिषु तथा सर्वासु अवस्थासु अपि व्यावृत्तासु अनुवर्तमानम् अहम् इति अन्तर् स्फुरन्तम् सदा । स्व-आत्मानम् प्रकटीकरोति भजताम् यः मुद्रया अभद्रया तस्मै श्री-गुरु-मूर्तये नमः इदम् श्री-दक्षिणामूर्तये ॥७॥
bālya-ādiṣu api jāgrat-ādiṣu tathā sarvāsu avasthāsu api vyāvṛttāsu anuvartamānam aham iti antar sphurantam sadā . sva-ātmānam prakaṭīkaroti bhajatām yaḥ mudrayā abhadrayā tasmai śrī-guru-mūrtaye namaḥ idam śrī-dakṣiṇāmūrtaye ..7..
7.1: During Boyhood and Other stages of Life, during Waking and Other states and Similarly in All Conditions, 7.2: The Atman Always Shines as the "I" Within, Free from All Conditions but at the same time Present in All Conditions, 7.3: The Inner Guru Awakens this Knowledge of One's Own Atman to those who Surrender to Him; this Knowledge which is represented by the Auspicious Cin-Mudra, 7.4: Salutations to Him, the Personification of Our Inner Guru Who Awakens This Knowledge through His Profound Silence;
Shri Shiva Strotams
विश्वं पश्यति कार्यकारणतया स्वस्वामिसम्बन्धतः शिष्याचार्यतया तथैव पितृपुत्राद्यात्मना भेदतः । स्वप्ने जाग्रति वा य एष पुरुषो मायापरिभ्रामितः तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥८॥
विश्वम् पश्यति कार्य-कारणतया स्व-स्वामि-सम्बन्धतः शिष्य-आचार्य-तया तथा एव पितृ-पुत्र-आदि-आत्मना भेदतः । स्वप्ने जाग्रति वा यः एष पुरुषः माया-परिभ्रामितः तस्मै श्री-गुरु-मूर्तये नमः इदम् श्री-दक्षिणामूर्तये ॥८॥
viśvam paśyati kārya-kāraṇatayā sva-svāmi-sambandhataḥ śiṣya-ācārya-tayā tathā eva pitṛ-putra-ādi-ātmanā bhedataḥ . svapne jāgrati vā yaḥ eṣa puruṣaḥ māyā-paribhrāmitaḥ tasmai śrī-guru-mūrtaye namaḥ idam śrī-dakṣiṇāmūrtaye ..8..
8.1: The Differentiations that we See in the World as Cause and Effect, as Possessor-Possession Relations, 8.2: As the Disciple-Teacher, and Also as Father-Son Relations etc, are all Differentiations within the One Atman, 8.3: In Dream or Waking state, He, the One Purusha is always present, and Maya Wanders over Him and gives rise to all these Differentiations, 8.4: Salutations to Him, the Personification of Our Inner Guru Who Awakens This Knowledge through His Profound Silence;
Shri Shiva Strotams
भूरम्भांस्यनलोऽनिलोऽम्बरमहर्नाथो हिमांशु पुमान् इत्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम् नान्यत् किञ्चन विद्यते विमृशतां यस्मात्परस्माद्विभोः तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥९॥
भूः अम्भांसि अनलः अनिलः अम्बरम् अहर् नाथः हिमांशु पुमान् इति आभाति चराचर-आत्मकम् इदम् यस्य एव मूर्ति-अष्टकम् न अन्यत् किञ्चन विद्यते विमृशताम् यस्मात् परस्मात् विभोः तस्मै श्री-गुरु-मूर्तये नमः इदम् श्री-दक्षिणामूर्तये ॥९॥
bhūḥ ambhāṃsi analaḥ anilaḥ ambaram ahar nāthaḥ himāṃśu pumān iti ābhāti carācara-ātmakam idam yasya eva mūrti-aṣṭakam na anyat kiñcana vidyate vimṛśatām yasmāt parasmāt vibhoḥ tasmai śrī-guru-mūrtaye namaḥ idam śrī-dakṣiṇāmūrtaye ..9..
9.1: Earth, Water, Fire, Air, Space, Sun, Moon and Jiva are 9.2: Verily His Eight Manifestations Shining within the Moving and the Non-Moving forms, 9.3: Apart from Him there Cannot Exist anything; The Yogis who Reflect within Discover Him as the Essence From Which Everything Originates, Discover Him as Existing Beyond Everything as the Eternal Essence, 9.4: Salutations to Him, the Personification of Our Inner Guru Who Awakens This Knowledge through His Profound Silence;
Shri Shiva Strotams
सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिन् स्तवे तेनास्य श्रवणात्तदर्थमननाद्ध्यानाच्च संकीर्तनात् । सर्वात्मत्वमहाविभूतिसहितं स्यादीश्वरत्वं स्वतः सिद्ध्येत्तत्पुनरष्टधा परिणतं चैश्वर्यमव्याहतम् ॥१०॥
सर्व-आत्म-त्वम् इति स्फुटीकृतम् इदम् यस्मात् अमुष्मिन् स्तवे तेन अस्य श्रवणात् तद्-अर्थ-मननात् ध्यानात् च संकीर्तनात् । सर्व-आत्म-त्व-महा-विभूति-सहितम् स्यात् ईश्वर-त्वम् स्वतस् सिद्ध्येत् तत् पुनर् अष्टधा परिणतम् च ऐश्वर्यम् अव्याहतम् ॥१०॥
sarva-ātma-tvam iti sphuṭīkṛtam idam yasmāt amuṣmin stave tena asya śravaṇāt tad-artha-mananāt dhyānāt ca saṃkīrtanāt . sarva-ātma-tva-mahā-vibhūti-sahitam syāt īśvara-tvam svatas siddhyet tat punar aṣṭadhā pariṇatam ca aiśvaryam avyāhatam ..10..
10.1: Since the Divine Essence in All is Made Clear in this Hymn, 10.2: Hence by Listening to It, Contemplating on its Meaning, Meditating on It, and Glorifying it, 10.3: One becomes Endowed with the Greatness of the Knowledge of the Divine Essence Perhaps the Divine Essence by Itself ... 10.4: Will Awaken within him after that Again, the Eightfold Manifestations of Divine Powers Unimpeded.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In