| |
|

This overlay will guide you through the buttons:

Shri Shiva Strotams
विश्वेश्वराय नरकार्णव तारणाय कर्णामृताय शशिशेखर धारणाय । कर्पूरकान्ति धवलाय जटाधराय दारिद्र्यदुःख दहनाय नमश्शिवाय ॥ 1 ॥
विश्वेश्वराय नरक-अर्णव तारणाय कर्ण-अमृताय शशिशेखर धारणाय । कर्पूर-कान्ति धवलाय जटाधराय दारिद्र्य-दुःख-दहनाय नमः शिवाय ॥ १ ॥
viśveśvarāya naraka-arṇava tāraṇāya karṇa-amṛtāya śaśiśekhara dhāraṇāya . karpūra-kānti dhavalāya jaṭādharāya dāridrya-duḥkha-dahanāya namaḥ śivāya .. 1 ..
Shri Shiva Strotams
गौरीप्रियाय रजनीश कलाधराय कालान्तकाय भुजगाधिप कङ्कणाय । गङ्गाधराय गजराज विमर्धनाय दारिद्र्यदुःख दहनाय नमश्शिवाय ॥ 2 ॥
गौरी-प्रियाय रजनीश कलाधराय काल-अन्तकाय भुजग-अधिप कङ्कणाय । गङ्गाधराय गज-राज विमर्धनाय दारिद्र्य-दुःख-दहनाय नमः शिवाय ॥ २ ॥
gaurī-priyāya rajanīśa kalādharāya kāla-antakāya bhujaga-adhipa kaṅkaṇāya . gaṅgādharāya gaja-rāja vimardhanāya dāridrya-duḥkha-dahanāya namaḥ śivāya .. 2 ..
Shri Shiva Strotams
भक्तप्रियाय भवरोग भयापहाय उग्राय दुःख भवसागर तारणाय । ज्योतिर्मयाय गुणनाम सुनृत्यकाय दारिद्र्यदुःख दहनाय नमश्शिवाय ॥ 3 ॥
भक्त-प्रियाय भव-रोग भय-अपहाय उग्राय दुःख-भव-सागर-तारणाय । ज्योतिः-मयाय गुण-नाम सु नृत्यकाय दारिद्र्य-दुःख-दहनाय नमः शिवाय ॥ ३ ॥
bhakta-priyāya bhava-roga bhaya-apahāya ugrāya duḥkha-bhava-sāgara-tāraṇāya . jyotiḥ-mayāya guṇa-nāma su nṛtyakāya dāridrya-duḥkha-dahanāya namaḥ śivāya .. 3 ..
Shri Shiva Strotams
चर्माम्बराय शवभस्म विलेपनाय फालेक्षणाय मणिकुण्डल मण्डिताय । मञ्जीरपादयुगलाय जटाधराय दारिद्र्यदुःख दहनाय नमश्शिवाय ॥ 4 ॥
चर्म-अम्बराय शव-भस्म विलेपनाय फाल-ईक्षणाय मणि-कुण्डल-मण्डिताय । मञ्जीर-पाद-युगलाय जटा-धराय दारिद्र्य-दुःख-दहनाय नमः शिवाय ॥ ४ ॥
carma-ambarāya śava-bhasma vilepanāya phāla-īkṣaṇāya maṇi-kuṇḍala-maṇḍitāya . mañjīra-pāda-yugalāya jaṭā-dharāya dāridrya-duḥkha-dahanāya namaḥ śivāya .. 4 ..
Shri Shiva Strotams
पञ्चाननाय फणिराज विभूषणाय हेमाङ्कुशाय भुवनत्रय मण्डिताय आनन्द भूमि वरदाय तमोपयाय । दारिद्र्यदुःख दहनाय नमश्शिवाय ॥ 5 ॥
पञ्चाननाय फणिराज विभूषणाय हेमाङ्कुशाय भुवनत्रय-मण्डिताय आनन्द भूमि वर-दाय तमः-उपयाय । दारिद्र्य-दुःख-दहनाय नमः शिवाय ॥ ५ ॥
pañcānanāya phaṇirāja vibhūṣaṇāya hemāṅkuśāya bhuvanatraya-maṇḍitāya ānanda bhūmi vara-dāya tamaḥ-upayāya . dāridrya-duḥkha-dahanāya namaḥ śivāya .. 5 ..
Shri Shiva Strotams
भानुप्रियाय भवसागर तारणाय कालान्तकाय कमलासन पूजिताय । नेत्रत्रयाय शुभलक्षण लक्षिताय दारिद्र्यदुःख दहनाय नमश्शिवाय ॥ 6 ॥
भानु-प्रियाय भव-सागर तारणाय काल-अन्तकाय कमलासन पूजिताय । नेत्रत्रयाय शुभ-लक्षण लक्षिताय दारिद्र्य-दुःख-दहनाय नमः शिवाय ॥ ६ ॥
bhānu-priyāya bhava-sāgara tāraṇāya kāla-antakāya kamalāsana pūjitāya . netratrayāya śubha-lakṣaṇa lakṣitāya dāridrya-duḥkha-dahanāya namaḥ śivāya .. 6 ..
Shri Shiva Strotams
रामप्रियाय रघुनाथ वरप्रदाय नागप्रियाय नरकार्णव तारणाय । पुण्याय पुण्यभरिताय सुरार्चिताय दारिद्र्यदुःख दहनाय नमश्शिवाय ॥ 7 ॥
राम-प्रियाय रघुनाथ वर-प्रदाय नाग-प्रियाय नरक-अर्णव तारणाय । पुण्याय पुण्य-भरिताय सुर-अर्चिताय दारिद्र्य-दुःख-दहनाय नमः शिवाय ॥ ७ ॥
rāma-priyāya raghunātha vara-pradāya nāga-priyāya naraka-arṇava tāraṇāya . puṇyāya puṇya-bharitāya sura-arcitāya dāridrya-duḥkha-dahanāya namaḥ śivāya .. 7 ..
Shri Shiva Strotams
मुक्तेश्वराय फलदाय गणेश्वराय गीताप्रियाय वृषभेश्वर वाहनाय । मातङ्गचर्म वसनाय महेश्वराय दारिद्र्यदुःख दहनाय नमश्शिवाय ॥ 8 ॥
मुक्तेश्वराय फल-दाय गणेश्वराय गीता-प्रियाय वृषभ-ईश्वर वाहनाय । मातङ्ग-चर्म वसनाय महेश्वराय दारिद्र्य-दुःख-दहनाय नमः शिवाय ॥ ८ ॥
mukteśvarāya phala-dāya gaṇeśvarāya gītā-priyāya vṛṣabha-īśvara vāhanāya . mātaṅga-carma vasanāya maheśvarāya dāridrya-duḥkha-dahanāya namaḥ śivāya .. 8 ..
Shri Shiva Strotams
वसिष्ठेन कृतं स्तोत्रं सर्वरोग निवारणम् । सर्वसम्पत्करं शीघ्रं पुत्रपौत्रादि वर्धनम् । त्रिसन्ध्यं यः पठेन्नित्यं स हि स्वर्ग मवाप्नुयात् ॥ 9 ॥
वसिष्ठेन कृतम् स्तोत्रम् सर्व-रोग निवारणम् । सर्व-सम्पद्-करम् शीघ्रम् पुत्र-पौत्र-आदि वर्धनम् । त्रिसन्ध्यम् यः पठेत् नित्यम् स हि स्वर्ग म् अवाप्नुयात् ॥ ९ ॥
vasiṣṭhena kṛtam stotram sarva-roga nivāraṇam . sarva-sampad-karam śīghram putra-pautra-ādi vardhanam . trisandhyam yaḥ paṭhet nityam sa hi svarga m avāpnuyāt .. 9 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In