Daridhra Dahan Shiva Strotam

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
Shri Shiva Strotams
विश्वेश्वराय नरकार्णव तारणाय कर्णामृताय शशिशेखर धारणाय । कर्पूरकान्ति धवलाय जटाधराय दारिद्र्यदुःख दहनाय नमश्शिवाय ॥ 1 ॥
iśvēśvarāya narakārṇava tāraṇāya karṇāmṛtāya śaśiśēkhara dhāraṇāya । karpūrakānti dhavaḻāya jaṭādharāya dāridryaduḥkha dahanāya namaśśivāya ॥ 1 ॥
Shri Shiva Strotams
गौरीप्रियाय रजनीश कलाधराय कालान्तकाय भुजगाधिप कङ्कणाय । गङ्गाधराय गजराज विमर्धनाय दारिद्र्यदुःख दहनाय नमश्शिवाय ॥ 2 ॥
gaurīpriyāya rajanīśa kaḻādharāya kālāntakāya bhujagādhipa kaṅkaṇāya । gaṅgādharāya gajarāja vimardhanāya dāridryaduḥkha dahanāya namaśśivāya ॥ 2 ॥
Shri Shiva Strotams
भक्तप्रियाय भवरोग भयापहाय उग्राय दुःख भवसागर तारणाय । ज्योतिर्मयाय गुणनाम सुनृत्यकाय दारिद्र्यदुःख दहनाय नमश्शिवाय ॥ 3 ॥
bhaktapriyāya bhavarōga bhayāpahāya ugrāya duḥkha bhavasāgara tāraṇāya । jyōtirmayāya guṇanāma sunṛtyakāya dāridryaduḥkha dahanāya namaśśivāya ॥ 3 ॥
Shri Shiva Strotams
चर्माम्बराय शवभस्म विलेपनाय फालेक्षणाय मणिकुण्डल मण्डिताय । मञ्जीरपादयुगलाय जटाधराय दारिद्र्यदुःख दहनाय नमश्शिवाय ॥ 4 ॥
charmāmbarāya śavabhasma vilēpanāya phālēkṣaṇāya maṇikuṇḍala maṇḍitāya । mañjīrapādayugaḻāya jaṭādharāya dāridryaduḥkha dahanāya namaśśivāya ॥ 4 ॥
Shri Shiva Strotams
पञ्चाननाय फणिराज विभूषणाय हेमाङ्कुशाय भुवनत्रय मण्डिताय आनन्द भूमि वरदाय तमोपयाय । दारिद्र्यदुःख दहनाय नमश्शिवाय ॥ 5 ॥
pañchānanāya phaṇirāja vibhūṣaṇāya hēmāṅkuśāya bhuvanatraya maṇḍitāya ānanda bhūmi varadāya tamōpayāya । dāridryaduḥkha dahanāya namaśśivāya ॥ 5 ॥
Shri Shiva Strotams
भानुप्रियाय भवसागर तारणाय कालान्तकाय कमलासन पूजिताय । नेत्रत्रयाय शुभलक्षण लक्षिताय दारिद्र्यदुःख दहनाय नमश्शिवाय ॥ 6 ॥
bhānupriyāya bhavasāgara tāraṇāya kālāntakāya kamalāsana pūjitāya । nētratrayāya śubhalakṣaṇa lakṣitāya dāridryaduḥkha dahanāya namaśśivāya ॥ 6 ॥
Shri Shiva Strotams
रामप्रियाय रघुनाथ वरप्रदाय नागप्रियाय नरकार्णव तारणाय । पुण्याय पुण्यभरिताय सुरार्चिताय दारिद्र्यदुःख दहनाय नमश्शिवाय ॥ 7 ॥
rāmapriyāya raghunātha varapradāya nāgapriyāya narakārṇava tāraṇāya । puṇyāya puṇyabharitāya surārchitāya dāridryaduḥkha dahanāya namaśśivāya ॥ 7 ॥
Shri Shiva Strotams
मुक्तेश्वराय फलदाय गणेश्वराय गीताप्रियाय वृषभेश्वर वाहनाय । मातङ्गचर्म वसनाय महेश्वराय दारिद्र्यदुःख दहनाय नमश्शिवाय ॥ 8 ॥
muktēśvarāya phaladāya gaṇēśvarāya gītāpriyāya vṛṣabhēśvara vāhanāya । mātaṅgacharma vasanāya mahēśvarāya dāridryaduḥkha dahanāya namaśśivāya ॥ 8 ॥
Shri Shiva Strotams
वसिष्ठेन कृतं स्तोत्रं सर्वरोग निवारणम् । सर्वसम्पत्करं शीघ्रं पुत्रपौत्रादि वर्धनम् । त्रिसन्ध्यं यः पठेन्नित्यं स हि स्वर्ग मवाप्नुयात् ॥ 9 ॥
vasiṣṭhēna kṛtaṃ stōtraṃ sarvarōga nivāraṇam । sarvasampatkaraṃ śīghraṃ putrapautrādi vardhanam । trisandhyaṃ yaḥ paṭhēnnityaṃ sa hi svarga mavāpnuyāt ॥ 9 ॥

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In