| |
|

This overlay will guide you through the buttons:

Guru Strotams
शरीरं सुरूपं तथा वा कलत्रंयशश्चारु चित्रं धनं मेरु तुल्यम् ।मनश्चेन लग्नं गुरोरघ्रिपद्मेततः किं ततः किं ततः किं ततः किम् ॥ 1 ॥
शरीरम् सुरूपम् तथा वा कलत्रम् यशः चारु चित्रम् धनम् तुल्यम् ।लग्नम् गुरोः अघ्रि-पद्मे ततस् किम् ततस् किम् ततस् किम् ॥ १ ॥
śarīram surūpam tathā vā kalatram yaśaḥ cāru citram dhanam tulyam .lagnam guroḥ aghri-padme tatas kim tatas kim tatas kim .. 1 ..
1. One's body may be handsome, wife beautiful, fame, excellent and varied, and wealth like unto Mount Meru; but if one's mind be not attached to the lotus feet of the Guru, what thence, what thence, what thence, what thence?
Guru Strotams
कलत्रं धनं पुत्र पौत्रादिसर्वंगृहो बान्धवाः सर्वमेतद्धि जातम् ।मनश्चेन लग्नं गुरोरघ्रिपद्मेततः किं ततः किं ततः किं ततः किम् ॥ 2 ॥
कलत्रम् धनम् पुत्र पौत्र-आदि-सर्वंगृहः बान्धवाः सर्वम् एतत् हि जातम् ।लग्नम् गुरोः अघ्रि-पद्मे ततस् किम् ततस् किम् ततस् किम् ॥ २ ॥
kalatram dhanam putra pautra-ādi-sarvaṃgṛhaḥ bāndhavāḥ sarvam etat hi jātam .lagnam guroḥ aghri-padme tatas kim tatas kim tatas kim .. 2 ..
2. Wife, wealth, sons, grandsons, etc., all these; home, relations—the host of all these there may be; but if one's mind be not attached to the lotus feet of the Guru, what thence, what thence, what thence, what thence?
Guru Strotams
षड्क्षङ्गादिवेदो मुखे शास्त्रविद्याकवित्वादि गद्यं सुपद्यं करोति ।मनश्चेन लग्नं गुरोरघ्रिपद्मेततः किं ततः किं ततः किं ततः किम् ॥ 3 ॥
षष्-क्षङ्ग-आदि-वेदः मुखे शास्त्र-विद्या-कवि-त्व-आदि गद्यम् सुपद्यम् करोति ।लग्नम् गुरोः अघ्रि-पद्मे ततस् किम् ततस् किम् ततस् किम् ॥ ३ ॥
ṣaṣ-kṣaṅga-ādi-vedaḥ mukhe śāstra-vidyā-kavi-tva-ādi gadyam supadyam karoti .lagnam guroḥ aghri-padme tatas kim tatas kim tatas kim .. 3 ..
3. The Vedas with their six auxiliaries and knowledge of sciences may be on one's lips; one may have the gift of poesy; and may compose good prose and poetry; but if one's mind be not attached to the lotus feet of the Guru, what thence, what thence, what thence, what thence?
Guru Strotams
विदेशेषु मान्यः स्वदेशेषु धन्यःसदाचारवृत्तेषु मत्तो न चान्यः ।मनश्चेन लग्नं गुरोरघ्रिपद्मेततः किं ततः किं ततः किं ततः किम् ॥ 4 ॥
विदेशेषु मान्यः स्व-देशेषु धन्यः सत्-आचार-वृत्तेषु मत्तः न च अन्यः ।लग्नम् गुरोः अघ्रि-पद्मे ततस् किम् ततस् किम् ततस् किम् ॥ ४ ॥
videśeṣu mānyaḥ sva-deśeṣu dhanyaḥ sat-ācāra-vṛtteṣu mattaḥ na ca anyaḥ .lagnam guroḥ aghri-padme tatas kim tatas kim tatas kim .. 4 ..
4. 'In other lands I am honored; in my country I am fortunate; in the ways of good conduct there is none that excels me'—thus one may think, but if one's mind be not attached to the lotus feet of the Guru, what thence, what thence, what thence, what thence?
Guru Strotams
क्षमामण्डले भूपभूपलबृब्दैःसदा सेवितं यस्य पादारविन्दम् ।मनश्चेन लग्नं गुरोरघ्रिपद्मेततः किं ततः किं ततः किं ततः किम् ॥ 5 ॥
क्षमा-मण्डले भूप-भूपल-बृब्दैः सदा सेवितम् यस्य पाद-अरविन्दम् ।लग्नम् गुरोः अघ्रि-पद्मे ततस् किम् ततस् किम् ततस् किम् ॥ ५ ॥
kṣamā-maṇḍale bhūpa-bhūpala-bṛbdaiḥ sadā sevitam yasya pāda-aravindam .lagnam guroḥ aghri-padme tatas kim tatas kim tatas kim .. 5 ..
5. One's feet may be adored constantly by hosts of emperors and kings of the world; but if one's mind be not attached to the lotus feet of the Guru, what thence, what thence, what thence, what thence?
Guru Strotams
यशो मे गतं दिक्षु दानप्रतापात्जगद्वस्तु सर्वं करे यत्प्रसादात् ।मनश्चेन लग्नं गुरोरघ्रिपद्मेततः किं ततः किं ततः किं ततः किम् ॥ 6 ॥
यशः मे गतम् दिक्षु दान-प्रतापात् जगत्-वस्तु सर्वम् करे यद्-प्रसादात् ।लग्नम् गुरोः अघ्रि-पद्मे ततस् किम् ततस् किम् ततस् किम् ॥ ६ ॥
yaśaḥ me gatam dikṣu dāna-pratāpāt jagat-vastu sarvam kare yad-prasādāt .lagnam guroḥ aghri-padme tatas kim tatas kim tatas kim .. 6 ..
6. My fame has spread in all quarters by virtue of generosity and prowess; all the things of the world are in my hands as a reward of these virtues; but if one's mind be not attached to the lotus feet of the Guru, what thence, what thence, what thence, what thence?
Guru Strotams
न भोगे न योगे न वा वाजिराजौन कन्तामुखे नैव वित्तेषु चित्तम् ।मनश्चेन लग्नं गुरोरघ्रिपद्मेततः किं ततः किं ततः किं ततः किम् ॥ 7 ॥
न भोगे न योगे न वा कन्तामुखे ना एव वित्तेषु चित्तम् ।लग्नम् गुरोः अघ्रि-पद्मे ततस् किम् ततस् किम् ततस् किम् ॥ ७ ॥
na bhoge na yoge na vā kantāmukhe nā eva vitteṣu cittam .lagnam guroḥ aghri-padme tatas kim tatas kim tatas kim .. 7 ..
7. Not in enjoyment, not in concentration, not in the multitudes of horses; nor in the face of the beloved, nor in wealth does the mind dwell; but if that mind be not attached to the lotus feet of the Guru, what thence, what thence, what thence, what thence?
Guru Strotams
अरण्ये न वा स्वस्य गेहे न कार्येन देहे मनो वर्तते मे त्वनर्ध्ये ।मनश्चेन लग्नं गुरोरघ्रिपद्मेततः किं ततः किं ततः किं ततः किम् ॥ 8 ॥
अरण्ये न वा स्वस्य गेहे न कार्येन देहे मनः वर्तते मे तु अनर्ध्ये ।लग्नम् गुरोः अघ्रि-पद्मे ततस् किम् ततस् किम् ततस् किम् ॥ ८ ॥
araṇye na vā svasya gehe na kāryena dehe manaḥ vartate me tu anardhye .lagnam guroḥ aghri-padme tatas kim tatas kim tatas kim .. 8 ..
8. Not in the forest, nor even in one's own house, nor in what-is-to-be-accomplished, nor in the body, nor in what is invaluable does my mind dwell; but if my mind be not attached to the lotus feet of the Guru, what thence, what thence, what thence, what thence?
Guru Strotams
गुरोरष्टकं यः पठेत्पुरायदेहीयतिर्भूपतिर्ब्रह्मचारी च गेही ।लमेद्वाच्छिताथं पदं ब्रह्मसञ्ज्ञंगुरोरुक्तवाक्ये मनो यस्य लग्नम् ॥ 9 ॥
गुरोः अष्टकम् यः पठेत् पुराय-देही-यतिः भूपतिः ब्रह्मचारी च गेही ।पदम् पदम् मनः यस्य लग्नम् ॥ ९ ॥
guroḥ aṣṭakam yaḥ paṭhet purāya-dehī-yatiḥ bhūpatiḥ brahmacārī ca gehī .padam padam manaḥ yasya lagnam .. 9 ..
9. That virtuous person who reads this octad on the Guru, and whose mind is fixed on the sayings of the Guru—whether he be an ascetic, king, student, or householder, attains the desired goal, the state which is called Brahman.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In