| |
|

This overlay will guide you through the buttons:

Shri Lakshmi Strotams
अङ्गं हरेः पुलकभूषणमाश्रयन्ती भृङ्गाङ्गनेव मुकुलाभरणं तमालम् । अङ्गीकृताखिलविभूतिरपाङ्गलीला माङ्गल्यदास्तु मम मङ्गलदेवतायाः ॥१॥
अङ्गम् हरेः पुलक-भूषणम् आश्रयन्ती भृङ्ग-अङ्गना इव मुकुल-आभरणम् तमालम् । अङ्गीकृत-अखिल-विभूतिः अपाङ्ग-लीला माङ्गल्य-दा अस्तु मम मङ्गलदेवतायाः ॥१॥
aṅgam hareḥ pulaka-bhūṣaṇam āśrayantī bhṛṅga-aṅganā iva mukula-ābharaṇam tamālam . aṅgīkṛta-akhila-vibhūtiḥ apāṅga-līlā māṅgalya-dā astu mama maṅgaladevatāyāḥ ..1..
1.1: (Salutations to Mother Lakshmi) Who always dwell in the Body of Hari like an ornament of Ecstatic Delight, ... 1.2: Like the Bees which delightfully decorate the half-open Flowers of the Tamala tree, 1.3: Who has contained within Her Body the entire Opulence of the Universe, (She showers Wealth) through the Play of Her Divine Glance [Apanga Leela], 1.4: May that Glance bring Auspiciousness in my Life; that Divine Glance of the Mangala Devata
Shri Lakshmi Strotams
मुग्धा मुहुर्विदधती वदने मुरारेः प्रेमत्रपाप्रणिहितानि गतागतानि । माला दृशोर्मधुकरीव महोत्पले या सा मे श्रियं दिशतु सागरसम्भवायाः ॥२॥
मुग्धा मुहुर् विदधती वदने मुरारेः प्रेम-त्रपा-प्रणिहितानि गत-आगतानि । माला दृशोः मधुकरी इव महा-उत्पले या सा मे श्रियम् दिशतु सागर-सम्भवायाः ॥२॥
mugdhā muhur vidadhatī vadane murāreḥ prema-trapā-praṇihitāni gata-āgatāni . mālā dṛśoḥ madhukarī iva mahā-utpale yā sā me śriyam diśatu sāgara-sambhavāyāḥ ..2..
2.1:Who is charmed [by Hari], and incessantly directs Her Glances on the Face of Murari, 2.2:Filled with Love and Bashfulness, directed towards Hari, go out in this moment and return in the next moment 2.3: As if the series of Glances have taken the form of Female Bees [Madhukari] who go round and round a Huge Water Lily [Mahotpala], 2.4: May She bestow on me Sriyam (Good Fortune), She Who has arisen out of the Ocean (Sagara)
Shri Lakshmi Strotams
विश्वामरेन्द्रपदविभ्रमदानदक्षम् आनन्दहेतुरधिकं मुरविद्विषोऽपि । ईषन्निषीदतु मयि क्षणमीक्षणार्धम् इन्दीवरोदरसहोदरमिन्दिरायाः ॥३॥
विश्व-अमर-इन्द्र-पद-विभ्रम-दान-दक्षम् आनन्द-हेतुः अधिकम् मुरविद्विषः अपि । ईषत् निषीदतु मयि क्षणम् ईक्षण-अर्धम् इन्दीवर-उदर-सहोदरम् इन्दिरायाः ॥३॥
viśva-amara-indra-pada-vibhrama-dāna-dakṣam ānanda-hetuḥ adhikam muravidviṣaḥ api . īṣat niṣīdatu mayi kṣaṇam īkṣaṇa-ardham indīvara-udara-sahodaram indirāyāḥ ..3..
3.1:Who is capable of granting the position of the Chief of the Devas of the (Three) Worlds by a mere Wish, 3.2: And also capable of overflowing the Enemy of Mura with great Joy, 3.3: May a little of that Glance of Grace, even for a moment rest on me from Her Half-Closed Eyes, 3.4: Splendour resembling the Blue Lotuses,
Shri Lakshmi Strotams
आमीलिताक्षमधिगम्य मुदा मुकुन्दम् आनन्दकन्दमनिमेषमनङ्गतन्त्रम् । आकेकरस्थितकनीनिकपक्ष्मनेत्रं भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः ॥४॥
आमीलित-अक्षम् अधिगम्य मुदा मुकुन्दम् आनन्द-कन्दम् अनिमेषम् अनङ्ग-तन्त्रम् । आ केकर-स्थित-कनीनिक-पक्ष्म-नेत्रम् भूत्यै भवेत् मम भुजङ्ग-शय-अङ्गनायाः ॥४॥
āmīlita-akṣam adhigamya mudā mukundam ānanda-kandam animeṣam anaṅga-tantram . ā kekara-sthita-kanīnika-pakṣma-netram bhūtyai bhavet mama bhujaṅga-śaya-aṅganāyāḥ ..4..
4.1:Whose fully opened Eyes have captured within it the Joyous Form of Mukunda, 4.2: And the Unwinking Eyes are showering great Joy filled with great Love (Kamadeva), 4.3: From the corner of that Eye, let a ray of Glance take Wing, ... 4.4: And come to me; from the Consort of Bhujaga Sayana (Resting on the Serpent),
Shri Lakshmi Strotams
बाह्वन्तरे मधुजितः श्रितकौस्तुभे या हारावलीव हरिनीलमयी विभाति । कामप्रदा भगवतोऽपि कटाक्षमाला कल्याणमावहतु मे कमलालयायाः ॥५॥
बाहु-अन्तरे मधुजितः श्रित-कौस्तुभे या हार-आवली इव हरि-नील-मयी विभाति । काम-प्रदा भगवतः अपि कटाक्ष-माला कल्याणम् आवहतु मे कमलालयायाः ॥५॥
bāhu-antare madhujitaḥ śrita-kaustubhe yā hāra-āvalī iva hari-nīla-mayī vibhāti . kāma-pradā bhagavataḥ api kaṭākṣa-mālā kalyāṇam āvahatu me kamalālayāyāḥ ..5..
5.1: Who resides between the Arms of Madhujita where lies the Kaustubha Mani, ... 5.2: There She shines like Haravali which are Harinila , 5.3: Who gives rise to Love even in Bhagavan through the string of Her Kataksha (Side Glances), 5.4: May those bring Auspiciousness to me ; Dwelling in Lotuses,
Shri Lakshmi Strotams
कालाम्बुदालिललितोरसि कैटभारेर् धाराधरे स्फुरति या तडिदङ्गनेव । मातुः समस्तजगतां महनीयमूर्तिर् भद्राणि मे दिशतु भार्गवनन्दनायाः ॥६॥
काल-अम्बुद-आलि-ललित-उरसि कैटभारेः धाराधरे स्फुरति या तडित्-अङ्गना इव । मातुः समस्त-जगताम् महनीय-मूर्तिः भद्राणि मे दिशतु भार्गव-नन्दनायाः ॥६॥
kāla-ambuda-āli-lalita-urasi kaiṭabhāreḥ dhārādhare sphurati yā taḍit-aṅganā iva . mātuḥ samasta-jagatām mahanīya-mūrtiḥ bhadrāṇi me diśatu bhārgava-nandanāyāḥ ..6..
6.1: Who play like a Bee on the Bosom of the enemy of Kaitabha , which is like a Black Water-Bearing . 6.2: Like Lightning flashing over the Cloudy Sky, 6.3: O Mother, Your Form is the most Glorious in all the Universe, 6.4: Bestow Auspiciousness to me; Gladdener of the Bhargava lineage,
Shri Lakshmi Strotams
प्राप्तं पदं प्रथमतः किल यत्प्रभावान् माङ्गल्यभाजि मधुमाथिनि मन्मथेन । मय्यापतेत्तदिह मन्थरमीक्षणार्धं मन्दालसं च मकरालयकन्यकायाः ॥७॥
प्राप्तम् पदम् प्रथमतस् किल यद्-प्रभावान् माङ्गल्य-भाजि मधु-माथिनि मन्मथेन । मयि आपतेत् तत् इह मन्थरम् ईक्षण-अर्धम् मन्दालसम् च मकरालय-कन्यकायाः ॥७॥
prāptam padam prathamatas kila yad-prabhāvān māṅgalya-bhāji madhu-māthini manmathena . mayi āpatet tat iha mantharam īkṣaṇa-ardham mandālasam ca makarālaya-kanyakāyāḥ ..7..
7.1: By Whose Power indeed (Manmatha) first obtained a place; ... 7.2: Manmatha (Kamadeva) on the slayer of Madhu; Who is always connected with the conferrer of Happiness , 7.3: May that Power from the Gentle Half-Open Eyes fall on me now, 7.4: Soft and Gentle; of the Daughter of the Ocea
Shri Lakshmi Strotams
दद्याद् दयानुपवनो द्रविणाम्बुधाराम् अस्मिन्नकिञ्चनविहङ्गशिशौ विषण्णे । दुष्कर्मघर्ममपनीय चिराय दूरं नारायणप्रणयिनीनयनाम्बुवाहः ॥८॥
दद्यात् दया-अनुपवनः द्रविण-अम्बु-धाराम् अस्मिन् अकिञ्चन-विहङ्ग-शिशौ विषण्णे । दुष्कर्म-घर्मम् अपनीय चिराय दूरम् ॥८॥
dadyāt dayā-anupavanaḥ draviṇa-ambu-dhārām asmin akiñcana-vihaṅga-śiśau viṣaṇṇe . duṣkarma-gharmam apanīya cirāya dūram ..8..
8.1: May She bestow the Wind of Her Mercy and Shower of Her Wealth ... 8.2: to this Utterly Destitute, who is helpless like a child of a Bird, and downcast, ... 8.3: ... and remove forever the Heat of Sinful Activities , 8.4: May the Shower of the Rain from the Eyes of the Beloved of Narayana bestow this,
Shri Lakshmi Strotams
इष्टा विशिष्टमतयोऽपि यया दयार्द्र_ दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते । दृष्टिः प्रहृष्टकमलोदरदीप्तिरिष्टां पुष्टिं कृषीष्ट मम पुष्करविष्टरायाः ॥९॥
इष्टाः विशिष्ट-मतयः अपि यया दया-आर्द्र- दृष्ट्या त्रिविष्टप-पदम् सुलभम् लभन्ते । दृष्टिः प्रहृष्ट-कमल-उदर-दीप्तिः इष्टाम् पुष्टिम् कृषीष्ट मम पुष्करविष्टरायाः ॥९॥
iṣṭāḥ viśiṣṭa-matayaḥ api yayā dayā-ārdra- dṛṣṭyā triviṣṭapa-padam sulabham labhante . dṛṣṭiḥ prahṛṣṭa-kamala-udara-dīptiḥ iṣṭām puṣṭim kṛṣīṣṭa mama puṣkaraviṣṭarāyāḥ ..9..
9.1:By Her Merciful Glance even the most DistinguishedDesires, 9.2: like a Position in Heaven is obtained with ease; Such is the Power of Her Glance moist with Compassion, 9.3: That Glance which is like the Splendour contained within the interior of a Lotus, a Lotus which is blossoming Thrilled with Joy, ... 9.4: May that Glance Nourish my Wishes; That Merciful Glance of the One Seated on the Lotus,
Shri Lakshmi Strotams
गीर्देवतेति गरुडध्वजसुन्दरीति शाकम्भरीति शशिशेखरवल्लभेति । सृष्टिस्थितिप्रलयकेलिषु संस्थितायै तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै ॥१०॥
गीः देवता इति गरुडध्वजसुन्दरी इति शाकम्भरी इति शशिशेखर-वल्लभा इति । सृष्टि-स्थिति-प्रलय-केलिषु संस्थितायै तस्यै नमः त्रिभुवन-एक-गुरोः तरुण्यै ॥१०॥
gīḥ devatā iti garuḍadhvajasundarī iti śākambharī iti śaśiśekhara-vallabhā iti . sṛṣṭi-sthiti-pralaya-keliṣu saṃsthitāyai tasyai namaḥ tribhuvana-eka-guroḥ taruṇyai ..10..
10.1:Who is called as "Gir Devata" (Goddess of Speech), "Garuda Dhwaja Sundari" (Lord Vishnu), 10.2: "Shakambhari" (Who sustains everyone with Vegetation) and "Shashi Sekhara Vallabha" (Lord Shiva), 10.3: Who eternally abides during the Divine Play of Sristhi, Sthiti and Pralaya, 10.4: To Her, Who is the ever Youthful Consort of the One Guru of all the Worlds, the Three Worlds offer their Reverential Salutations,
Shri Lakshmi Strotams
श्रुत्यै नमोऽस्तु शुभकर्मफलप्रसूत्यै रत्यै नमोऽस्तु रमणीयगुणार्णवायै । शक्त्यै नमोऽस्तु शतपत्रनिकेतनायै पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै ॥११॥
श्रुत्यै नमः अस्तु शुभ-कर्म-फल-प्रसूत्यै रत्यै नमः अस्तु रमणीय-गुण-अर्णवायै । शक्त्यै नमः अस्तु शतपत्त्र-निकेतनायै पुष्ट्यै नमः अस्तु पुरुषोत्तम-वल्लभायै ॥११॥
śrutyai namaḥ astu śubha-karma-phala-prasūtyai ratyai namaḥ astu ramaṇīya-guṇa-arṇavāyai . śaktyai namaḥ astu śatapattra-niketanāyai puṣṭyai namaḥ astu puruṣottama-vallabhāyai ..11..
11.1: Salutations to You as Shruti (Vedas), Who produces Auspicious Results of Works , 11.2: Salutations to You as Rati, Who is an Ocean of Good Qualities, 11.3: Salutations to You as Shakti, Who abide within the Abode of Hundred Petals , 11.4: Salutations to You as Pussti Who is the beloved of Purushottama,
Shri Lakshmi Strotams
नमोऽस्तु नालीकनिभाननायै नमोऽस्तु दुग्धोदधिजन्मभूत्यै । नमोऽस्तु सोमामृतसोदरायै नमोऽस्तु नारायणवल्लभायै ॥१२॥
नमः अस्तु नालीक-निभ-आननायै नमः अस्तु दुग्धोदधि-जन्म-भूत्यै । नमः अस्तु सोम-अमृतसोदरायै नमः अस्तु नारायण-वल्लभायै ॥१२॥
namaḥ astu nālīka-nibha-ānanāyai namaḥ astu dugdhodadhi-janma-bhūtyai . namaḥ astu soma-amṛtasodarāyai namaḥ astu nārāyaṇa-vallabhāyai ..12..
12.1: Salutations to You Who has the Face resembling a Lotus, 12.2: Salutations to You Who was born from the Ocean of Milk, 12.3: Salutations to You Who resides within the beauty of the Nectar of the Moon, 12.4: Salutations to You Who is the most beloved of Sri Narayana,
Shri Lakshmi Strotams
सम्पत्कराणि सकलेन्द्रियनन्दनानि साम्राज्यदानविभवानि सरोरुहाक्षि । त्वद्वन्दनानि दुरिताहरणोद्यतानि मामेव मातरनिशं कलयन्तु मान्ये ॥१३॥
सम्पद्-कराणि सकल-इन्द्रिय-नन्दनानि साम्राज्य-दान-विभवानि सरोरुह-अक्षि । त्वद्-वन्दनानि दुरित-आहरण-उद्यतानि माम् एव मातर् अनिशम् कलयन्तु मा अन्ये ॥१३॥
sampad-karāṇi sakala-indriya-nandanāni sāmrājya-dāna-vibhavāni saroruha-akṣi . tvad-vandanāni durita-āharaṇa-udyatāni mām eva mātar aniśam kalayantu mā anye ..13..
13.1: Whose Eyes are the cause of Prosperity, and also the cause of great Joy in all the Senses, 13.2: Whose Lotus-Like Eyes holds the Power to bestow a Kingdom, 13.3: Singing Your Glories awakens Your Grace to remove the Difficulties and Sinful Tendencies from our Lives, ... 13.4: O Mother, May I always be blessed to Serve You and Sing Your Glories,
Shri Lakshmi Strotams
यत्कटाक्षसमुपासनाविधिः सेवकस्य सकलार्थसम्पदः । संतनोति वचनाङ्गमानसैस् त्वां मुरारिहृदयेश्वरीं भजे ॥१४॥
यत् कटाक्ष-समुपासना-विधिः सेवकस्य सकल-अर्थ-सम्पदः । संतनोति वचन-अङ्ग-मानसैः त्वाम् मुरारि-हृदय-ईश्वरीम् भजे ॥१४॥
yat kaṭākṣa-samupāsanā-vidhiḥ sevakasya sakala-artha-sampadaḥ . saṃtanoti vacana-aṅga-mānasaiḥ tvām murāri-hṛdaya-īśvarīm bhaje ..14..
14.1:The Worship of Whose Merciful Glance is the 14.2: entire Devotion and Wealth of Her Servants, 14.3: May my Speech, Body and Mind be enveloped by 14.4:Your Worship; You Who are the beloved Goddess residing within the Heart of Murari ,
Shri Lakshmi Strotams
सरसिजनिलये सरोजहस्ते धवलतमांशुकगन्धमाल्यशोभे । भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥१५॥
सरसिज-निलये सरोज-हस्ते धवलतम-अंशुक-गन्ध-माल्य-शोभे । भगवति हरिवल्लभे मनोज्ञे त्रिभुवन-भूति-करि प्रसीद मह्यम् ॥१५॥
sarasija-nilaye saroja-haste dhavalatama-aṃśuka-gandha-mālya-śobhe . bhagavati harivallabhe manojñe tribhuvana-bhūti-kari prasīda mahyam ..15..
15.1: Who abides in the Lotus and holds Lotus in Her Hands, 15.2: Who is dressed in Dazzling White Garments and decorated with the most Fragrant Garlands , 15.3: O Goddess, You are Dearer than the Dearest of Hari and the most Captivating, 15.4: You are the Source of Well-Being and Prosperity of all the Three Worlds; O Mother, Please be Gracious to me,
Shri Lakshmi Strotams
दिग्घस्तिभिः कनककुम्भमुखावसृष्ट_ स्वर्वाहिनीविमलचारुजलप्लुताङ्गीम् । प्रातर्नमामि जगतां जननीमशेष_ लोकाधिनाथगृहिणीममृताब्धिपुत्रीम् ॥१६॥
दिग्घस्तिभिः कनक-कुम्भ-मुख-अवसृष्ट- स्वर् वाहिनी-विमल-चारु-जल-प्लुत-अङ्गीम् । प्रातर् नमामि जगताम् जननीम् अशेष ॥१६॥
digghastibhiḥ kanaka-kumbha-mukha-avasṛṣṭa- svar vāhinī-vimala-cāru-jala-pluta-aṅgīm . prātar namāmi jagatām jananīm aśeṣa ..16..
16.1: Who is bathed by the Dig Hastis, Who are pouring water from the mouth of Golden Pitchers, ... 16.2: The Water which is Pure and Stainless and flowing from the Celestial Regions; Her Body bathed by Celestial Waters is appearing Shining Beautiful, 16.3: In the Early Morning I Salute this Eternal Mother of the Universe, ... 16.4: Who is the Consort of the Supreme Lord of the Universe, and the Daughter of the Nectar Ocean,
Shri Lakshmi Strotams
कमले कमलाक्षवल्लभे त्वं करुणापूरतरङ्गितैरपाङ्गैः । अवलोकय मामकिञ्चनानां प्रथमं पात्रमकृत्रिमं दयायाः ॥१७॥
कमले कमल-अक्ष-वल्लभे त्वम् करुणा-पूर-तरङ्गितैः अपाङ्गैः । अवलोकय माम् अकिञ्चनानाम् प्रथमम् पात्रम् अकृत्रिमम् दयायाः ॥१७॥
kamale kamala-akṣa-vallabhe tvam karuṇā-pūra-taraṅgitaiḥ apāṅgaiḥ . avalokaya mām akiñcanānām prathamam pātram akṛtrimam dayāyāḥ ..17..
17.1: O Mother Kamala, O the Lotus-Eyed Beloved, ... 17.2: You kindly (look at me) with Your Eyes filled with the waves of Compassion, ... 17.3: Look at me who is utterly Destitute, ... 17.4: and the first person deserving Your unreserved Compassion,
Shri Lakshmi Strotams
स्तुवन्ति ये स्तुतिभिरमूभिरन्वहं त्रयीमयीं त्रिभुवनमातरं रमाम् । गुणाधिका गुरुतरभाग्यभागिनो भवन्ति ते भुवि बुधभाविताशयाः ॥१८॥
स्तुवन्ति ये स्तुतिभिः अमूभिः अन्वहम् त्रयी-मयीम् त्रिभुवन-मातरम् रमाम् । गुण-अधिकाः गुरुतर-भाग्य-भागिनः भवन्ति ते भुवि बुध-भावित-आशयाः ॥१८॥
stuvanti ye stutibhiḥ amūbhiḥ anvaham trayī-mayīm tribhuvana-mātaram ramām . guṇa-adhikāḥ gurutara-bhāgya-bhāginaḥ bhavanti te bhuvi budha-bhāvita-āśayāḥ ..18..
18.1: Those who glorify with this Hymn, everyday, 18.2: the Ramaa Who is Trayimayi (The embodiment of the Three Vedas) and Mother of the Three Worlds, 18.3: will be filled with abundant Virtues, and be blessed with the destiny of very Venerable persons, 18.4: They will become Wise in the World by Your Grace awakening their Wisdom.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In