Navadurga Strotam

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
गणेशः
हरिद्राभञ्चतुर्वादु हारिद्रवसनंविभुम् । पाशाङ्कुशधरं दैवम्मोदकन्दन्तमेव च ॥
haridrābhañchaturvādu hāridravasanaṃvibhum । pāśāṅkuśadharaṃ daivammōdakandantamēva cha ॥
देवी शैलपुत्री
वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखरां। वृषारूढां शूलधरां शैलपुत्री यशस्विनीम् ॥
vandē vāñChitalābhāya chandrārdhakṛtaśēkharāṃ। vṛṣārūḍhāṃ śūladharāṃ śailaputrī yaśasvinīm ॥
देवी ब्रह्मचारिणी
दधाना करपद्माभ्यामक्षमाला कमण्डलू । देवी प्रसीदतु मयि ब्रह्मचारिण्यनुत्तमा ॥
dadhānā karapadmābhyāmakṣamālā kamaṇḍalū । dēvī prasīdatu mayi brahmachāriṇyanuttamā ॥
देवी चन्द्रघण्टेति
पिण्डजप्रवरारूढा चन्दकोपास्त्रकैर्युता । प्रसादं तनुते मह्यं चन्द्रघण्टेति विश्रुता ॥
piṇḍajapravarārūḍhā chandakōpāstrakairyutā । prasādaṃ tanutē mahyaṃ chandraghaṇṭēti viśrutā ॥
देवी कूष्माण्डा
सुरासम्पूर्णकलशं रुधिराप्लुतमेव च । दधाना हस्तपद्माभ्यां कूष्माण्डा शुभदास्तु मे ॥
surāsampūrṇakalaśaṃ rudhirāplutamēva cha । dadhānā hastapadmābhyāṃ kūṣmāṇḍā śubhadāstu mē ॥
देवीस्कन्दमाता
सिंहासनगता नित्यं पद्माश्रितकरद्वया । शुभदास्तु सदा देवी स्कन्दमाता यशस्विनी ॥
siṃhāsanagatā nityaṃ padmāśritakaradvayā । śubhadāstu sadā dēvī skandamātā yaśasvinī ॥
देवीकात्यायणी
चन्द्रहासोज्ज्वलकरा शार्दूलवरवाहना । कात्यायनी शुभं दद्यादेवी दानवघातिनी ॥
chandrahāsōjjvalakarā śārdūlavaravāhanā । kātyāyanī śubhaṃ dadyādēvī dānavaghātinī ॥
देवीकालरात्रि
एकवेणी जपाकर्णपूर नग्ना खरास्थिता । लम्बोष्ठी कर्णिकाकर्णी तैलाभ्यक्तशरीरिणी ॥ वामपादोल्लसल्लोहलताकण्टकभूषणा । वर्धनमूर्ध्वजा कृष्णा कालरात्रिर्भयङ्करी ॥
ēkavēṇī japākarṇapūra nagnā kharāsthitā । lambōṣṭhī karṇikākarṇī tailābhyaktaśarīriṇī ॥ vāmapādōllasallōhalatākaṇṭakabhūṣaṇā । vardhanamūrdhvajā kṛṣṇā kālarātrirbhayaṅkarī ॥
देवीमहागौरी
श्वेते वृषे समारूढा श्वेताम्बरधरा शुचिः । महागौरी शुभं दद्यान्महादेवप्रमोददा ॥
śvētē vṛṣē samārūḍhā śvētāmbaradharā śuchiḥ । mahāgaurī śubhaṃ dadyānmahādēvapramōdadā ॥
देवीसिद्धिदात्रि
सिद्धगन्धर्वयक्षाद्यैरसुरैरमरैरपि । सेव्यमाना सदा भूयात् सिद्धिदा सिद्धिदायिनी ॥
siddhagandharvayakṣādyairasurairamarairapi । sēvyamānā sadā bhūyāt siddhidā siddhidāyinī ॥

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In