| |
|

This overlay will guide you through the buttons:

Shri Durga Strotams
आदित्याय च सोमाय मङ्गलाय बुधाय च । गुरु शुक्र शनिभ्यश्च राहवे केतवे नमः ॥
आदित्याय च सोमाय मङ्गलाय बुधाय च । गुरु-शुक्र-शनिभ्यः च राहवे केतवे नमः ॥
ādityāya ca somāya maṅgalāya budhāya ca . guru-śukra-śanibhyaḥ ca rāhave ketave namaḥ ..
I bow down[Prostrate] to the Aditya,Soma[Moon],Mangala,Buddha,Guru,Shukra,Shani,Rahu and Ketu.
Surya Devata
जपाकुसुम सङ्काशं काश्यपेयं महाद्युतिम् । तमोऽरिं सर्व पापघ्नं प्रणतोस्मि दिवाकरम् ॥
जपा-कुसुम-सङ्काशम् काश्यपेयम् महा-द्युतिम् । तमः-अरिम् पाप-घ्नम् प्रणतः अस्मि दिवाकरम् ॥
japā-kusuma-saṅkāśam kāśyapeyam mahā-dyutim . tamaḥ-arim pāpa-ghnam praṇataḥ asmi divākaram ..
One who looks like the Hibiscus flower, Son of Kashyapa, full of radiance, Foe of darkness and the one who dispels all sins, I prostrate that Surya
Chandra Devata
दधिशङ्ख तुषाराभं क्षीरार्णव समुद्भवम् (क्षीरोदार्णव सम्भवम्) । नमामि शशिनं सोमं शम्भो-र्मकुट भूषणम् ॥
दधिशङ्ख तुषार-आभम् क्षीरार्णव समुद्भवम् (क्षीरोद-अर्णव-सम्भवम् । नमामि शशिनम् सोमम् शम्भोः मकुट-भूषणम् ॥
dadhiśaṅkha tuṣāra-ābham kṣīrārṇava samudbhavam (kṣīroda-arṇava-sambhavam . namāmi śaśinam somam śambhoḥ makuṭa-bhūṣaṇam ..
The one who has the hue of curd and icebergs, one who emerges from the milky ocean, Chandra who adorns Shiva's forehead , I prostrate that Chandra.
Mangala Devata
धरणी गर्भ सम्भूतं विद्युत्कान्ति समप्रभम् । कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम् ॥
धरणी गर्भ सम्भूतम् विद्युत्-कान्ति सम-प्रभम् । कुमारम् शक्ति-हस्तम् तम् मङ्गलम् प्रणमामि अहम् ॥
dharaṇī garbha sambhūtam vidyut-kānti sama-prabham . kumāram śakti-hastam tam maṅgalam praṇamāmi aham ..
The one who is the son of Bhooma Devi, One who has the lustre of lightning, One who has Shakti in his hand, and the auspicious one, I prostrate that mangala
Buddha Devata
प्रियङ्गु कलिकाश्यामं रूपेणा प्रतिमं बुधम् । सौम्यं सौम्य (सत्व) गुणोपेतं तं बुधं प्रणमाम्यहम् ॥
प्रियङ्गु कलिका-श्यामम् रूपेण आ प्रतिमम् बुधम् । सौम्यम् सौम्य (सत्त्व-गुण-उपेतम् तम् बुधम् प्रणमामि अहम् ॥
priyaṅgu kalikā-śyāmam rūpeṇa ā pratimam budham . saumyam saumya (sattva-guṇa-upetam tam budham praṇamāmi aham ..
The one who is dark like the bud of Priyangu flower, One who is unequaled in beauty and is intelligent, And the son of Chandra, One who is peaceful, I prostrate that Budha.
Brihaspati Devata
देवानां च ऋषीणां च गुरुं काञ्चनसन्निभम् । बुद्धिमन्तं त्रिलोकेशं तं नमामि बृहस्पतिम् ॥
देवानाम् च ऋषीणाम् च गुरुम् काञ्चन-सन्निभम् । बुद्धिमन्तम् त्रिलोक-ईशम् तम् नमामि बृहस्पतिम् ॥
devānām ca ṛṣīṇām ca gurum kāñcana-sannibham . buddhimantam triloka-īśam tam namāmi bṛhaspatim ..
The one who is the Guru of the Devas and Rishis, the one who is radiant and intelligent, The Lord of all the three worlds, I prostrate that Brihaspathi.
Shukra Devata
हिमकुन्द मृणालाभं दैत्यानं परमं गुरुम् । सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहम् ॥
हिम-कुन्द मृणाल-आभम् दैत्यानम् परमम् गुरुम् । सर्व-शास्त्र प्रवक्तारम् भार्गवम् प्रणमामि अहम् ॥
hima-kunda mṛṇāla-ābham daityānam paramam gurum . sarva-śāstra pravaktāram bhārgavam praṇamāmi aham ..
The one who has the lustre of the dew, Lotus stem, and Thumba flower, High priest of Asuras and the one who preaches the Shastras, I prostrate that ( Bhargava )Sukracharya.
Shani Devata
नीलाञ्जन समाभासं रविपुत्रं यमाग्रजम् । छाया मार्ताण्ड सम्भूतं तं नमामि शनैश्चरम् ॥
नीलाञ्जन-सम-आभासम् रवि-पुत्रम् यम-अग्रजम् । छाया मार्ताण्ड सम्भूतम् तम् नमामि शनैश्चरम् ॥
nīlāñjana-sama-ābhāsam ravi-putram yama-agrajam . chāyā mārtāṇḍa sambhūtam tam namāmi śanaiścaram ..
The one who is blue, one who is like charcoal, one who is the son of Surya and the brother of Yama, one who is born to Chaya and Surya, I prostrate that Saneeswara
Rahu
अर्धकायं महावीरं चन्द्रादित्य विमर्धनम् । सिंहिका गर्भ सम्भूतं तं राहुं प्रणमाम्यहम् ॥
अर्ध-कायम् महावीरम् चन्द्र-आदित्य विमर्धनम् । सिंहिका गर्भ सम्भूतम् तम् राहुम् प्रणमामि अहम् ॥
ardha-kāyam mahāvīram candra-āditya vimardhanam . siṃhikā garbha sambhūtam tam rāhum praṇamāmi aham ..
The one who has half a body and is full of valor, One who opposes Chandra and Surya without fear, One who was born from Simhika’s womb, I prostrate that Rahu.
Ketu
पलाश पुष्प सङ्काशं तारकाग्रहमस्तकम् । रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ॥
पलाश-पुष्प-सङ्काशम् तारकाग्रह-मस्तकम् । रौद्रम् रौद्र-आत्मकम् घोरम् तम् केतुम् प्रणमामि अहम् ॥
palāśa-puṣpa-saṅkāśam tārakāgraha-mastakam . raudram raudra-ātmakam ghoram tam ketum praṇamāmi aham ..
The one who looks like Palasa flower, One who is the king of the stars, and One who has a fierce form and is scary and angry, I prostrate that Ketu.
Strotam Ends
इति व्यास विरचितं नवग्रह स्तोत्रं सम्पूर्णम् ।
इति व्यास-विरचितम् नवग्रह-स्तोत्रम् सम्पूर्णम् ।
iti vyāsa-viracitam navagraha-stotram sampūrṇam .
Thus ends the Navagraha strotam written by Rishi Vyasa.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In