Shri Durga Strotams
आदित्याय च सोमाय मङ्गलाय बुधाय च ।
गुरु शुक्र शनिभ्यश्च राहवे केतवे नमः ॥
ādityāya cha sōmāya maṅgaḻāya budhāya cha ।
guru śukra śanibhyaścha rāhavē kētavē namaḥ ॥
I bow down[Prostrate] to the Aditya,Soma[Moon],Mangala,Buddha,Guru,Shukra,Shani,Rahu and Ketu.
Surya Devata
जपाकुसुम सङ्काशं काश्यपेयं महाद्युतिम् ।
तमोऽरिं सर्व पापघ्नं प्रणतोस्मि दिवाकरम् ॥
japākusuma saṅkāśaṃ kāśyapēyaṃ mahādyutim ।
tamō'riṃ sarva pāpaghnaṃ praṇatōsmi divākaram ॥
One who looks like the Hibiscus flower, Son of Kashyapa, full of radiance,
Foe of darkness and the one who dispels all sins, I prostrate that Surya
Chandra Devata
दधिशङ्ख तुषाराभं क्षीरार्णव समुद्भवम् (क्षीरोदार्णव सम्भवम्) ।
नमामि शशिनं सोमं शम्भो-र्मकुट भूषणम् ॥
dadhiśaṅkha tuṣārābhaṃ kṣīrārṇava samudbhavam (kṣīrōdārṇava sambhavam) ।
namāmi śaśinaṃ sōmaṃ śambhō-rmakuṭa bhūṣaṇam ॥
The one who has the hue of curd and icebergs, one who emerges from the milky ocean, Chandra who adorns Shiva's forehead , I prostrate that Chandra.
Mangala Devata
धरणी गर्भ सम्भूतं विद्युत्कान्ति समप्रभम् ।
कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम् ॥
dharaṇī garbha sambhūtaṃ vidyutkānti samaprabham ।
kumāraṃ śaktihastaṃ taṃ maṅgaḻaṃ praṇamāmyaham ॥
The one who is the son of Bhooma Devi, One who has the lustre of lightning,
One who has Shakti in his hand, and the auspicious one, I prostrate that mangala
Buddha Devata
प्रियङ्गु कलिकाश्यामं रूपेणा प्रतिमं बुधम् ।
सौम्यं सौम्य (सत्व) गुणोपेतं तं बुधं प्रणमाम्यहम् ॥
priyaṅgu kalikāśyāmaṃ rūpēṇā pratimaṃ budham ।
saumyaṃ saumya (satva) guṇōpētaṃ taṃ budhaṃ praṇamāmyaham ॥
The one who is dark like the bud of Priyangu flower, One who is unequaled in beauty and is intelligent, And the son of Chandra, One who is peaceful, I prostrate that Budha.
Brihaspati Devata
देवानां च ऋषीणां च गुरुं काञ्चनसन्निभम् ।
बुद्धिमन्तं त्रिलोकेशं तं नमामि बृहस्पतिम् ॥
dēvānāṃ cha ṛṣīṇāṃ cha guruṃ kāñchanasannibham ।
buddhimantaṃ trilōkēśaṃ taṃ namāmi bṛhaspatim ॥
The one who is the Guru of the Devas and Rishis, the one who is radiant and intelligent, The Lord of all the three worlds, I prostrate that Brihaspathi.
Shukra Devata
हिमकुन्द मृणालाभं दैत्यानं परमं गुरुम् ।
सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहम् ॥
himakunda mṛṇāḻābhaṃ daityānaṃ paramaṃ gurum ।
sarvaśāstra pravaktāraṃ bhārgavaṃ praṇamāmyaham ॥
The one who has the lustre of the dew, Lotus stem, and Thumba flower, High priest of Asuras and the one who preaches the Shastras, I prostrate that ( Bhargava )Sukracharya.
Shani Devata
नीलाञ्जन समाभासं रविपुत्रं यमाग्रजम् ।
छाया मार्ताण्ड सम्भूतं तं नमामि शनैश्चरम् ॥
nīlāñjana samābhāsaṃ raviputraṃ yamāgrajam ।
Chāyā mārtāṇḍa sambhūtaṃ taṃ namāmi śanaiścharam ॥
The one who is blue, one who is like charcoal, one who is the son of Surya and the brother of Yama, one who is born to Chaya and Surya, I prostrate that Saneeswara
Rahu
अर्धकायं महावीरं चन्द्रादित्य विमर्धनम् ।
सिंहिका गर्भ सम्भूतं तं राहुं प्रणमाम्यहम् ॥
ardhakāyaṃ mahāvīraṃ chandrāditya vimardhanam ।
siṃhikā garbha sambhūtaṃ taṃ rāhuṃ praṇamāmyaham ॥
The one who has half a body and is full of valor, One who opposes Chandra and Surya without fear, One who was born from Simhika’s womb, I prostrate that Rahu.
Ketu
पलाश पुष्प सङ्काशं तारकाग्रहमस्तकम् ।
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ॥
palāśa puṣpa saṅkāśaṃ tārakāgrahamastakam ।
raudraṃ raudrātmakaṃ ghōraṃ taṃ kētuṃ praṇamāmyaham ॥
The one who looks like Palasa flower, One who is the king of the stars, and One who has a fierce form and is scary and angry, I prostrate that Ketu.
Strotam Ends
इति व्यास विरचितं नवग्रह स्तोत्रं सम्पूर्णम् ।
iti vyasa virachitam navagraha strotam sampornam
Thus ends the Navagraha strotam written by Rishi Vyasa.