| |
|

This overlay will guide you through the buttons:

Shri Rama Strotam
ॐ अस्य श्री रामरक्षा स्तोत्रमन्त्रस्य बुधकौशिक ऋषिः श्री सीताराम चन्द्रोदेवता अनुष्टुप् छन्दः सीता शक्तिः श्रीमद् हनुमान् कीलकम् श्रीरामचन्द्र प्रीत्यर्थे रामरक्षा स्तोत्रजपे विनियोगः ॥
oṃ asya śrī rāmarakṣā stotramantrasya budhakauśika ṛṣiḥ śrī sītārāma candrodevatā anuṣṭup chandaḥ sītā śaktiḥ śrīmad hanumān kīlakam śrīrāmacandra prītyarthe rāmarakṣā stotrajape viniyogaḥ ..
ध्यानम्/ Dhyanam
ध्यायेदाजानुबाहुं धृतशर धनुषं बद्ध पद्मासनस्थं पीतं वासोवसानं नवकमल दलस्पर्थि नेत्रं प्रसन्नम् । वामाङ्कारूढ सीतामुख कमलमिलल्लोचनं नीरदाभं नानालङ्कार दीप्तं दधतमुरु जटामण्डलं रामचन्द्रम् ॥
dhyāyedājānubāhuṃ dhṛtaśara dhanuṣaṃ baddha padmāsanasthaṃ pītaṃ vāsovasānaṃ navakamala dalasparthi netraṃ prasannam . vāmāṅkārūḍha sītāmukha kamalamilallocanaṃ nīradābhaṃ nānālaṅkāra dīptaṃ dadhatamuru jaṭāmaṇḍalaṃ rāmacandram ..
Shri Rama Strotams
चरितं रघुनाथस्य शतकोटि प्रविस्तरम् । एकैकमक्षरं पुंसां महापातक नाशनम् ॥ 1 ॥
caritaṃ raghunāthasya śatakoṭi pravistaram . ekaikamakṣaraṃ puṃsāṃ mahāpātaka nāśanam .. 1 ..
Shri Rama Strotams
ध्यात्वा नीलोत्पल श्यामं रामं राजीवलोचनम् । जानकी लक्ष्मणोपेतं जटामुकुट मण्डितम् ॥ 2 ॥
dhyātvā nīlotpala śyāmaṃ rāmaṃ rājīvalocanam . jānakī lakṣmaṇopetaṃ jaṭāmukuṭa maṇḍitam .. 2 ..
Shri Rama Strotams
सासितूण धनुर्बाण पाणिं नक्तं चरान्तकम् । स्वलीलया जगत्त्रातु माविर्भूतमजं विभुम् ॥ 3 ॥
sāsitūṇa dhanurbāṇa pāṇiṃ naktaṃ carāntakam . svalīlayā jagattrātu māvirbhūtamajaṃ vibhum .. 3 ..
Shri Rama Strotams
रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम् । शिरो मे राघवः पातु फालं (भालं) दशरथात्मजः ॥ 4 ॥
rāmarakṣāṃ paṭhetprājñaḥ pāpaghnīṃ sarvakāmadām . śiro me rāghavaḥ pātu phālaṃ (bhālaṃ) daśarathātmajaḥ .. 4 ..
Shri Rama Strotams
कौसल्येयो दृशौपातु विश्वामित्रप्रियः शृती । घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥ 5 ॥
kausalyeyo dṛśaupātu viśvāmitrapriyaḥ śṛtī . ghrāṇaṃ pātu makhatrātā mukhaṃ saumitrivatsalaḥ .. 5 ..
Shri Rama Strotams
जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः । स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥ 6 ॥
jihvāṃ vidyānidhiḥ pātu kaṇṭhaṃ bharatavanditaḥ . skandhau divyāyudhaḥ pātu bhujau bhagneśakārmukaḥ .. 6 ..
Shri Rama Strotams
करौ सीतापतिः पातु हृदयं जामदग्न्यजित् । मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ॥ 7 ॥
karau sītāpatiḥ pātu hṛdayaṃ jāmadagnyajit . madhyaṃ pātu kharadhvaṃsī nābhiṃ jāmbavadāśrayaḥ .. 7 ..
Shri Rama Strotams
सुग्रीवेशः कटिं पातु सक्थिनी हनुमत्-प्रभुः । ऊरू रघूत्तमः पातु रक्षःकुल विनाशकृत् ॥ 8 ॥
sugrīveśaḥ kaṭiṃ pātu sakthinī hanumat-prabhuḥ . ūrū raghūttamaḥ pātu rakṣaḥkula vināśakṛt .. 8 ..
Shri Rama Strotams
जानुनी सेतुकृत्-पातु जङ्घे दशमुखान्तकः । पादौ विभीषणश्रीदः पातु रामोऽखिलं वपुः ॥ 9 ॥
jānunī setukṛt-pātu jaṅghe daśamukhāntakaḥ . pādau vibhīṣaṇaśrīdaḥ pātu rāmo'khilaṃ vapuḥ .. 9 ..
Shri Rama Strotams
एतां रामबलोपेतां रक्षां यः सुकृती पठेत् । स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥ 10 ॥
etāṃ rāmabalopetāṃ rakṣāṃ yaḥ sukṛtī paṭhet . sa cirāyuḥ sukhī putrī vijayī vinayī bhavet .. 10 ..
Shri Rama Strotams
पाताल-भूतल-व्योम-चारिण-श्चद्म-चारिणः । न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥ 11 ॥
pātāla-bhūtala-vyoma-cāriṇa-ścadma-cāriṇaḥ . na draṣṭumapi śaktāste rakṣitaṃ rāmanāmabhiḥ .. 11 ..
Shri Rama Strotams
रामेति रामभद्रेति रामचन्द्रेति वा स्मरन् । नरो न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ॥ 12 ॥
rāmeti rāmabhadreti rāmacandreti vā smaran . naro na lipyate pāpairbhuktiṃ muktiṃ ca vindati .. 12 ..
Shri Rama Strotams
जगज्जैत्रैक मन्त्रेण रामनाम्नाभि रक्षितम् । यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ॥ 13 ॥
jagajjaitraika mantreṇa rāmanāmnābhi rakṣitam . yaḥ kaṇṭhe dhārayettasya karasthāḥ sarvasiddhayaḥ .. 13 ..
Shri Rama Strotams
वज्रपञ्जर नामेदं यो रामकवचं स्मरेत् । अव्याहताज्ञः सर्वत्र लभते जयमङ्गलम् ॥ 14 ॥
vajrapañjara nāmedaṃ yo rāmakavacaṃ smaret . avyāhatājñaḥ sarvatra labhate jayamaṅgalam .. 14 ..
Shri Rama Strotams
आदिष्टवान्-यथा स्वप्ने रामरक्षामिमां हरः । तथा लिखितवान्-प्रातः प्रबुद्धौ बुधकौशिकः ॥ 15 ॥
ādiṣṭavān-yathā svapne rāmarakṣāmimāṃ haraḥ . tathā likhitavān-prātaḥ prabuddhau budhakauśikaḥ .. 15 ..
Shri Rama Strotams
आरामः कल्पवृक्षाणां विरामः सकलापदाम् । अभिराम-स्त्रिलोकानां रामः श्रीमान् स नः प्रभुः ॥ 16 ॥
ārāmaḥ kalpavṛkṣāṇāṃ virāmaḥ sakalāpadām . abhirāma-strilokānāṃ rāmaḥ śrīmān sa naḥ prabhuḥ .. 16 ..
Shri Rama Strotams
तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ । पुण्डरीक विशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥ 17 ॥
taruṇau rūpasampannau sukumārau mahābalau . puṇḍarīka viśālākṣau cīrakṛṣṇājināmbarau .. 17 ..
Shri Rama Strotams
फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ । पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥ 18 ॥
phalamūlāśinau dāntau tāpasau brahmacāriṇau . putrau daśarathasyaitau bhrātarau rāmalakṣmaṇau .. 18 ..
Shri Rama Strotams
शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम् । रक्षःकुल निहन्तारौ त्रायेतां नो रघूत्तमौ ॥ 19 ॥
śaraṇyau sarvasattvānāṃ śreṣṭhau sarvadhanuṣmatām . rakṣaḥkula nihantārau trāyetāṃ no raghūttamau .. 19 ..
Shri Rama Strotams
आत्त सज्य धनुषा विषुस्पृशा वक्षयाशुग निषङ्ग सङ्गिनौ । रक्षणाय मम रामलक्षणावग्रतः पथि सदैव गच्छताम् ॥ 20 ॥
ātta sajya dhanuṣā viṣuspṛśā vakṣayāśuga niṣaṅga saṅginau . rakṣaṇāya mama rāmalakṣaṇāvagrataḥ pathi sadaiva gacchatām .. 20 ..
Shri Rama Strotams
सन्नद्धः कवची खड्गी चापबाणधरो युवा । गच्छन् मनोरथान्नश्च (मनोरथोऽस्माकं) रामः पातु स लक्ष्मणः ॥ 21 ॥
sannaddhaḥ kavacī khaḍgī cāpabāṇadharo yuvā . gacchan manorathānnaśca (manoratho'smākaṃ) rāmaḥ pātu sa lakṣmaṇaḥ .. 21 ..
Shri Rama Strotams
रामो दाशरथि श्शूरो लक्ष्मणानुचरो बली । काकुत्सः पुरुषः पूर्णः कौसल्येयो रघूत्तमः ॥ 22 ॥
rāmo dāśarathi śśūro lakṣmaṇānucaro balī . kākutsaḥ puruṣaḥ pūrṇaḥ kausalyeyo raghūttamaḥ .. 22 ..
Shri Rama Strotams
वेदान्तवेद्यो यज्ञेशः पुराण पुरुषोत्तमः । जानकीवल्लभः श्रीमानप्रमेय पराक्रमः ॥ 23 ॥
vedāntavedyo yajñeśaḥ purāṇa puruṣottamaḥ . jānakīvallabhaḥ śrīmānaprameya parākramaḥ .. 23 ..
Shri Rama Strotams
इत्येतानि जपेन्नित्यं मद्भक्तः श्रद्धयान्वितः । अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशयः ॥ 24 ॥
ityetāni japennityaṃ madbhaktaḥ śraddhayānvitaḥ . aśvamedhādhikaṃ puṇyaṃ samprāpnoti na saṃśayaḥ .. 24 ..
Shri Rama Strotams
रामं दूर्वादल श्यामं पद्माक्षं पीतवाससम् । स्तुवन्ति नाभि-र्दिव्यै-र्नते संसारिणो नराः ॥ 25 ॥
rāmaṃ dūrvādala śyāmaṃ padmākṣaṃ pītavāsasam . stuvanti nābhi-rdivyai-rnate saṃsāriṇo narāḥ .. 25 ..
Shri Rama Strotams
रामं लक्ष्मण पूर्वजं रघुवरं सीतापतिं सुन्दरम् काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् । राजेन्द्रं सत्यसन्धं दशरथतनयं श्यामलं शान्तमूर्तिम् वन्दे लोकाभिरामं रघुकुल तिलकं राघवं रावणारिम् ॥ 26 ॥
rāmaṃ lakṣmaṇa pūrvajaṃ raghuvaraṃ sītāpatiṃ sundaram kākutsthaṃ karuṇārṇavaṃ guṇanidhiṃ viprapriyaṃ dhārmikam . rājendraṃ satyasandhaṃ daśarathatanayaṃ śyāmalaṃ śāntamūrtim vande lokābhirāmaṃ raghukula tilakaṃ rāghavaṃ rāvaṇārim .. 26 ..
Shri Rama Strotams
रामाय रामभद्राय रामचन्द्राय वेधसे । रघुनाथाय नाथाय सीतायाः पतये नमः ॥ 27 ॥
rāmāya rāmabhadrāya rāmacandrāya vedhase . raghunāthāya nāthāya sītāyāḥ pataye namaḥ .. 27 ..
Shri Rama Strotams
श्रीराम राम रघुनन्दन राम राम श्रीराम राम भरताग्रज राम राम । श्रीराम राम रणकर्कश राम राम श्रीराम राम शरणं भव राम राम ॥ 28 ॥
śrīrāma rāma raghunandana rāma rāma śrīrāma rāma bharatāgraja rāma rāma . śrīrāma rāma raṇakarkaśa rāma rāma śrīrāma rāma śaraṇaṃ bhava rāma rāma .. 28 ..
Shri Rama Strotams
श्रीराम चन्द्र चरणौ मनसा स्मरामि श्रीराम चन्द्र चरणौ वचसा गृह्णामि । श्रीराम चन्द्र चरणौ शिरसा नमामि श्रीराम चन्द्र चरणौ शरणं प्रपद्ये ॥ 29 ॥
śrīrāma candra caraṇau manasā smarāmi śrīrāma candra caraṇau vacasā gṛhṇāmi . śrīrāma candra caraṇau śirasā namāmi śrīrāma candra caraṇau śaraṇaṃ prapadye .. 29 ..
Shri Rama Strotams
माता रामो मत्-पिता रामचन्द्रः स्वामी रामो मत्-सखा रामचन्द्रः । सर्वस्वं मे रामचन्द्रो दयालुः नान्यं जाने नैव जाने न जाने ॥ 30 ॥
mātā rāmo mat-pitā rāmacandraḥ svāmī rāmo mat-sakhā rāmacandraḥ . sarvasvaṃ me rāmacandro dayāluḥ nānyaṃ jāne naiva jāne na jāne .. 30 ..
Shri Rama Strotams
दक्षिणे लक्ष्मणो यस्य वामे च (तु) जनकात्मजा । पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥ 31 ॥
dakṣiṇe lakṣmaṇo yasya vāme ca (tu) janakātmajā . purato mārutiryasya taṃ vande raghunandanam .. 31 ..
Shri Rama Strotams
लोकाभिरामं रणरङ्गधीरं राजीवनेत्रं रघुवंशनाथम् । कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरण्यं प्रपद्ये ॥ 32 ॥
lokābhirāmaṃ raṇaraṅgadhīraṃ rājīvanetraṃ raghuvaṃśanātham . kāruṇyarūpaṃ karuṇākaraṃ taṃ śrīrāmacandraṃ śaraṇyaṃ prapadye .. 32 ..
Shri Rama Strotams
मनोजवं मारुत तुल्य वेगं जितेन्द्रियं बुद्धिमतां वरिष्टम् । वातात्मजं वानरयूथ मुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥ 33 ॥
manojavaṃ māruta tulya vegaṃ jitendriyaṃ buddhimatāṃ variṣṭam . vātātmajaṃ vānarayūtha mukhyaṃ śrīrāmadūtaṃ śaraṇaṃ prapadye .. 33 ..
Shri Rama Strotams
कूजन्तं रामरामेति मधुरं मधुराक्षरम् । आरुह्यकविता शाखां वन्दे वाल्मीकि कोकिलम् ॥ 34 ॥
kūjantaṃ rāmarāmeti madhuraṃ madhurākṣaram . āruhyakavitā śākhāṃ vande vālmīki kokilam .. 34 ..
Shri Rama Strotams
आपदामपहर्तारं दातारं सर्वसम्पदाम् । लोकाभिरामं श्रीरामं भूयोभूयो नमाम्यहम् ॥ 35 ॥
āpadāmapahartāraṃ dātāraṃ sarvasampadām . lokābhirāmaṃ śrīrāmaṃ bhūyobhūyo namāmyaham .. 35 ..
Shri Rama Strotams
भर्जनं भवबीजानामर्जनं सुखसम्पदाम् । तर्जनं यमदूतानां राम रामेति गर्जनम् ॥ 36 ॥
bharjanaṃ bhavabījānāmarjanaṃ sukhasampadām . tarjanaṃ yamadūtānāṃ rāma rāmeti garjanam .. 36 ..
Shri Rama Strotams
रामो राजमणिः सदा विजयते रामं रमेशं भजे रामेणाभिहता निशाचरचमू रामाय तस्मै नमः । रामान्नास्ति परायणं परतरं रामस्य दासोस्म्यहं रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर ॥ 37 ॥
rāmo rājamaṇiḥ sadā vijayate rāmaṃ rameśaṃ bhaje rāmeṇābhihatā niśācaracamū rāmāya tasmai namaḥ . rāmānnāsti parāyaṇaṃ parataraṃ rāmasya dāsosmyahaṃ rāme cittalayaḥ sadā bhavatu me bho rāma māmuddhara .. 37 ..
Shri Rama Strotams
श्रीराम राम रामेति रमे रामे मनोरमे । सहस्रनाम तत्तुल्यं राम नाम वरानने ॥ 38 ॥
śrīrāma rāma rāmeti rame rāme manorame . sahasranāma tattulyaṃ rāma nāma varānane .. 38 ..
Shri Rama Strotams
इति श्रीबुधकौशिकमुनि विरचितं श्रीराम रक्षास्तोत्रं सम्पूर्णम् । श्रीराम जयराम जयजयराम ।
iti śrībudhakauśikamuni viracitaṃ śrīrāma rakṣāstotraṃ sampūrṇam . śrīrāma jayarāma jayajayarāma .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In