Ram Raksha Strotam

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
Shri Rama Strotam
ॐ अस्य श्री रामरक्षा स्तोत्रमन्त्रस्य बुधकौशिक ऋषिः श्री सीताराम चन्द्रोदेवता अनुष्टुप् छन्दः सीता शक्तिः श्रीमद् हनुमान् कीलकम् श्रीरामचन्द्र प्रीत्यर्थे रामरक्षा स्तोत्रजपे विनियोगः ॥
ōṃ asya śrī rāmarakṣā stōtramantrasya budhakauśika ṛṣiḥ śrī sītārāma chandrōdēvatā anuṣṭup Chandaḥ sītā śaktiḥ śrīmad hanumān kīlakam śrīrāmachandra prītyarthē rāmarakṣā stōtrajapē viniyōgaḥ ॥
ध्यानम्/ Dhyanam
ध्यायेदाजानुबाहुं धृतशर धनुषं बद्ध पद्मासनस्थं पीतं वासोवसानं नवकमल दलस्पर्थि नेत्रं प्रसन्नम् । वामाङ्कारूढ सीतामुख कमलमिलल्लोचनं नीरदाभं नानालङ्कार दीप्तं दधतमुरु जटामण्डलं रामचन्द्रम् ॥
dhyāyēdājānubāhuṃ dhṛtaśara dhanuṣaṃ baddha padmāsanasthaṃ pītaṃ vāsōvasānaṃ navakamala daḻasparthi nētraṃ prasannam । vāmāṅkārūḍha sītāmukha kamalamilallōchanaṃ nīradābhaṃ nānālaṅkāra dīptaṃ dadhatamuru jaṭāmaṇḍalaṃ rāmachandram ॥
Shri Rama Strotams
चरितं रघुनाथस्य शतकोटि प्रविस्तरम् । एकैकमक्षरं पुंसां महापातक नाशनम् ॥ 1 ॥
charitaṃ raghunāthasya śatakōṭi pravistaram । ēkaikamakṣaraṃ puṃsāṃ mahāpātaka nāśanam ॥ 1 ॥
Shri Rama Strotams
ध्यात्वा नीलोत्पल श्यामं रामं राजीवलोचनम् । जानकी लक्ष्मणोपेतं जटामुकुट मण्डितम् ॥ 2 ॥
dhyātvā nīlōtpala śyāmaṃ rāmaṃ rājīvalōchanam । jānakī lakṣmaṇōpētaṃ jaṭāmukuṭa maṇḍitam ॥ 2 ॥
Shri Rama Strotams
सासितूण धनुर्बाण पाणिं नक्तं चरान्तकम् । स्वलीलया जगत्त्रातु माविर्भूतमजं विभुम् ॥ 3 ॥
sāsitūṇa dhanurbāṇa pāṇiṃ naktaṃ charāntakam । svalīlayā jagattrātu māvirbhūtamajaṃ vibhum ॥ 3 ॥
Shri Rama Strotams
रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम् । शिरो मे राघवः पातु फालं (भालं) दशरथात्मजः ॥ 4 ॥
rāmarakṣāṃ paṭhētprājñaḥ pāpaghnīṃ sarvakāmadām । śirō mē rāghavaḥ pātu phālaṃ (bhālaṃ) daśarathātmajaḥ ॥ 4 ॥
Shri Rama Strotams
कौसल्येयो दृशौपातु विश्वामित्रप्रियः शृती । घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥ 5 ॥
kausalyēyō dṛśaupātu viśvāmitrapriyaḥ śṛtī । ghrāṇaṃ pātu makhatrātā mukhaṃ saumitrivatsalaḥ ॥ 5 ॥
Shri Rama Strotams
जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः । स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥ 6 ॥
jihvāṃ vidyānidhiḥ pātu kaṇṭhaṃ bharatavanditaḥ । skandhau divyāyudhaḥ pātu bhujau bhagnēśakārmukaḥ ॥ 6 ॥
Shri Rama Strotams
करौ सीतापतिः पातु हृदयं जामदग्न्यजित् । मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ॥ 7 ॥
karau sītāpatiḥ pātu hṛdayaṃ jāmadagnyajit । madhyaṃ pātu kharadhvaṃsī nābhiṃ jāmbavadāśrayaḥ ॥ 7 ॥
Shri Rama Strotams
सुग्रीवेशः कटिं पातु सक्थिनी हनुमत्-प्रभुः । ऊरू रघूत्तमः पातु रक्षःकुल विनाशकृत् ॥ 8 ॥
sugrīvēśaḥ kaṭiṃ pātu sakthinī hanumat-prabhuḥ । ūrū raghūttamaḥ pātu rakṣaḥkula vināśakṛt ॥ 8 ॥
Shri Rama Strotams
जानुनी सेतुकृत्-पातु जङ्घे दशमुखान्तकः । पादौ विभीषणश्रीदः पातु रामोऽखिलं वपुः ॥ 9 ॥
jānunī sētukṛt-pātu jaṅghē daśamukhāntakaḥ । pādau vibhīṣaṇaśrīdaḥ pātu rāmō'khilaṃ vapuḥ ॥ 9 ॥
Shri Rama Strotams
एतां रामबलोपेतां रक्षां यः सुकृती पठेत् । स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥ 10 ॥
ētāṃ rāmabalōpētāṃ rakṣāṃ yaḥ sukṛtī paṭhēt । sa chirāyuḥ sukhī putrī vijayī vinayī bhavēt ॥ 10 ॥
Shri Rama Strotams
पाताल-भूतल-व्योम-चारिण-श्चद्म-चारिणः । न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥ 11 ॥
pātāḻa-bhūtala-vyōma-chāriṇa-śchadma-chāriṇaḥ । na draṣṭumapi śaktāstē rakṣitaṃ rāmanāmabhiḥ ॥ 11 ॥
Shri Rama Strotams
रामेति रामभद्रेति रामचन्द्रेति वा स्मरन् । नरो न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ॥ 12 ॥
rāmēti rāmabhadrēti rāmachandrēti vā smaran । narō na lipyatē pāpairbhuktiṃ muktiṃ cha vindati ॥ 12 ॥
Shri Rama Strotams
जगज्जैत्रैक मन्त्रेण रामनाम्नाभि रक्षितम् । यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ॥ 13 ॥
jagajjaitraika mantrēṇa rāmanāmnābhi rakṣitam । yaḥ kaṇṭhē dhārayēttasya karasthāḥ sarvasiddhayaḥ ॥ 13 ॥
Shri Rama Strotams
वज्रपञ्जर नामेदं यो रामकवचं स्मरेत् । अव्याहताज्ञः सर्वत्र लभते जयमङ्गलम् ॥ 14 ॥
vajrapañjara nāmēdaṃ yō rāmakavachaṃ smarēt । avyāhatājñaḥ sarvatra labhatē jayamaṅgaḻam ॥ 14 ॥
Shri Rama Strotams
आदिष्टवान्-यथा स्वप्ने रामरक्षामिमां हरः । तथा लिखितवान्-प्रातः प्रबुद्धौ बुधकौशिकः ॥ 15 ॥
ādiṣṭavān-yathā svapnē rāmarakṣāmimāṃ haraḥ । tathā likhitavān-prātaḥ prabuddhau budhakauśikaḥ ॥ 15 ॥
Shri Rama Strotams
आरामः कल्पवृक्षाणां विरामः सकलापदाम् । अभिराम-स्त्रिलोकानां रामः श्रीमान् स नः प्रभुः ॥ 16 ॥
ārāmaḥ kalpavṛkṣāṇāṃ virāmaḥ sakalāpadām । abhirāma-strilōkānāṃ rāmaḥ śrīmān sa naḥ prabhuḥ ॥ 16 ॥
Shri Rama Strotams
तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ । पुण्डरीक विशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥ 17 ॥
taruṇau rūpasampannau sukumārau mahābalau । puṇḍarīka viśālākṣau chīrakṛṣṇājināmbarau ॥ 17 ॥
Shri Rama Strotams
फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ । पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥ 18 ॥
phalamūlāśinau dāntau tāpasau brahmachāriṇau । putrau daśarathasyaitau bhrātarau rāmalakṣmaṇau ॥ 18 ॥
Shri Rama Strotams
शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम् । रक्षःकुल निहन्तारौ त्रायेतां नो रघूत्तमौ ॥ 19 ॥
śaraṇyau sarvasattvānāṃ śrēṣṭhau sarvadhanuṣmatām । rakṣaḥkula nihantārau trāyētāṃ nō raghūttamau ॥ 19 ॥
Shri Rama Strotams
आत्त सज्य धनुषा विषुस्पृशा वक्षयाशुग निषङ्ग सङ्गिनौ । रक्षणाय मम रामलक्षणावग्रतः पथि सदैव गच्छताम् ॥ 20 ॥
ātta sajya dhanuṣā viṣuspṛśā vakṣayāśuga niṣaṅga saṅginau । rakṣaṇāya mama rāmalakṣaṇāvagrataḥ pathi sadaiva gachChatām ॥ 20 ॥
Shri Rama Strotams
सन्नद्धः कवची खड्गी चापबाणधरो युवा । गच्छन् मनोरथान्नश्च (मनोरथोऽस्माकं) रामः पातु स लक्ष्मणः ॥ 21 ॥
sannaddhaḥ kavachī khaḍgī chāpabāṇadharō yuvā । gachChan manōrathānnaścha (manōrathō'smākaṃ) rāmaḥ pātu sa lakṣmaṇaḥ ॥ 21 ॥
Shri Rama Strotams
रामो दाशरथि श्शूरो लक्ष्मणानुचरो बली । काकुत्सः पुरुषः पूर्णः कौसल्येयो रघूत्तमः ॥ 22 ॥
rāmō dāśarathi śśūrō lakṣmaṇānucharō balī । kākutsaḥ puruṣaḥ pūrṇaḥ kausalyēyō raghūttamaḥ ॥ 22 ॥
Shri Rama Strotams
वेदान्तवेद्यो यज्ञेशः पुराण पुरुषोत्तमः । जानकीवल्लभः श्रीमानप्रमेय पराक्रमः ॥ 23 ॥
vēdāntavēdyō yajñēśaḥ purāṇa puruṣōttamaḥ । jānakīvallabhaḥ śrīmānapramēya parākramaḥ ॥ 23 ॥
Shri Rama Strotams
इत्येतानि जपेन्नित्यं मद्भक्तः श्रद्धयान्वितः । अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशयः ॥ 24 ॥
ityētāni japēnnityaṃ madbhaktaḥ śraddhayānvitaḥ । aśvamēdhādhikaṃ puṇyaṃ samprāpnōti na saṃśayaḥ ॥ 24 ॥
Shri Rama Strotams
रामं दूर्वादल श्यामं पद्माक्षं पीतवाससम् । स्तुवन्ति नाभि-र्दिव्यै-र्नते संसारिणो नराः ॥ 25 ॥
rāmaṃ dūrvādaḻa śyāmaṃ padmākṣaṃ pītavāsasam । stuvanti nābhi-rdivyai-rnatē saṃsāriṇō narāḥ ॥ 25 ॥
Shri Rama Strotams
रामं लक्ष्मण पूर्वजं रघुवरं सीतापतिं सुन्दरम् काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् । राजेन्द्रं सत्यसन्धं दशरथतनयं श्यामलं शान्तमूर्तिम् वन्दे लोकाभिरामं रघुकुल तिलकं राघवं रावणारिम् ॥ 26 ॥
rāmaṃ lakṣmaṇa pūrvajaṃ raghuvaraṃ sītāpatiṃ sundaram kākutsthaṃ karuṇārṇavaṃ guṇanidhiṃ viprapriyaṃ dhārmikam । rājēndraṃ satyasandhaṃ daśarathatanayaṃ śyāmalaṃ śāntamūrtim vandē lōkābhirāmaṃ raghukula tilakaṃ rāghavaṃ rāvaṇārim ॥ 26 ॥
Shri Rama Strotams
रामाय रामभद्राय रामचन्द्राय वेधसे । रघुनाथाय नाथाय सीतायाः पतये नमः ॥ 27 ॥
rāmāya rāmabhadrāya rāmachandrāya vēdhasē । raghunāthāya nāthāya sītāyāḥ patayē namaḥ ॥ 27 ॥
Shri Rama Strotams
श्रीराम राम रघुनन्दन राम राम श्रीराम राम भरताग्रज राम राम । श्रीराम राम रणकर्कश राम राम श्रीराम राम शरणं भव राम राम ॥ 28 ॥
śrīrāma rāma raghunandana rāma rāma śrīrāma rāma bharatāgraja rāma rāma । śrīrāma rāma raṇakarkaśa rāma rāma śrīrāma rāma śaraṇaṃ bhava rāma rāma ॥ 28 ॥
Shri Rama Strotams
श्रीराम चन्द्र चरणौ मनसा स्मरामि श्रीराम चन्द्र चरणौ वचसा गृह्णामि । श्रीराम चन्द्र चरणौ शिरसा नमामि श्रीराम चन्द्र चरणौ शरणं प्रपद्ये ॥ 29 ॥
śrīrāma chandra charaṇau manasā smarāmi śrīrāma chandra charaṇau vachasā gṛhṇāmi । śrīrāma chandra charaṇau śirasā namāmi śrīrāma chandra charaṇau śaraṇaṃ prapadyē ॥ 29 ॥
Shri Rama Strotams
माता रामो मत्-पिता रामचन्द्रः स्वामी रामो मत्-सखा रामचन्द्रः । सर्वस्वं मे रामचन्द्रो दयालुः नान्यं जाने नैव जाने न जाने ॥ 30 ॥
mātā rāmō mat-pitā rāmachandraḥ svāmī rāmō mat-sakhā rāmachandraḥ । sarvasvaṃ mē rāmachandrō dayāḻuḥ nānyaṃ jānē naiva jānē na jānē ॥ 30 ॥
Shri Rama Strotams
दक्षिणे लक्ष्मणो यस्य वामे च (तु) जनकात्मजा । पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥ 31 ॥
dakṣiṇē lakṣmaṇō yasya vāmē cha (tu) janakātmajā । puratō mārutiryasya taṃ vandē raghunandanam ॥ 31 ॥
Shri Rama Strotams
लोकाभिरामं रणरङ्गधीरं राजीवनेत्रं रघुवंशनाथम् । कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरण्यं प्रपद्ये ॥ 32 ॥
lōkābhirāmaṃ raṇaraṅgadhīraṃ rājīvanētraṃ raghuvaṃśanātham । kāruṇyarūpaṃ karuṇākaraṃ taṃ śrīrāmachandraṃ śaraṇyaṃ prapadyē ॥ 32 ॥
Shri Rama Strotams
मनोजवं मारुत तुल्य वेगं जितेन्द्रियं बुद्धिमतां वरिष्टम् । वातात्मजं वानरयूथ मुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥ 33 ॥
manōjavaṃ māruta tulya vēgaṃ jitēndriyaṃ buddhimatāṃ variṣṭam । vātātmajaṃ vānarayūtha mukhyaṃ śrīrāmadūtaṃ śaraṇaṃ prapadyē ॥ 33 ॥
Shri Rama Strotams
कूजन्तं रामरामेति मधुरं मधुराक्षरम् । आरुह्यकविता शाखां वन्दे वाल्मीकि कोकिलम् ॥ 34 ॥
kūjantaṃ rāmarāmēti madhuraṃ madhurākṣaram । āruhyakavitā śākhāṃ vandē vālmīki kōkilam ॥ 34 ॥
Shri Rama Strotams
आपदामपहर्तारं दातारं सर्वसम्पदाम् । लोकाभिरामं श्रीरामं भूयोभूयो नमाम्यहम् ॥ 35 ॥
āpadāmapahartāraṃ dātāraṃ sarvasampadām । lōkābhirāmaṃ śrīrāmaṃ bhūyōbhūyō namāmyaham ॥ 35 ॥
Shri Rama Strotams
भर्जनं भवबीजानामर्जनं सुखसम्पदाम् । तर्जनं यमदूतानां राम रामेति गर्जनम् ॥ 36 ॥
bharjanaṃ bhavabījānāmarjanaṃ sukhasampadām । tarjanaṃ yamadūtānāṃ rāma rāmēti garjanam ॥ 36 ॥
Shri Rama Strotams
रामो राजमणिः सदा विजयते रामं रमेशं भजे रामेणाभिहता निशाचरचमू रामाय तस्मै नमः । रामान्नास्ति परायणं परतरं रामस्य दासोस्म्यहं रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर ॥ 37 ॥
rāmō rājamaṇiḥ sadā vijayatē rāmaṃ ramēśaṃ bhajē rāmēṇābhihatā niśācharachamū rāmāya tasmai namaḥ । rāmānnāsti parāyaṇaṃ parataraṃ rāmasya dāsōsmyahaṃ rāmē chittalayaḥ sadā bhavatu mē bhō rāma māmuddhara ॥ 37 ॥
Shri Rama Strotams
श्रीराम राम रामेति रमे रामे मनोरमे । सहस्रनाम तत्तुल्यं राम नाम वरानने ॥ 38 ॥
śrīrāma rāma rāmēti ramē rāmē manōramē । sahasranāma tattulyaṃ rāma nāma varānanē ॥ 38 ॥
Shri Rama Strotams
इति श्रीबुधकौशिकमुनि विरचितं श्रीराम रक्षास्तोत्रं सम्पूर्णम् । श्रीराम जयराम जयजयराम ।
iti śrībudhakauśikamuni virachitaṃ śrīrāma rakṣāstōtraṃ sampūrṇam । śrīrāma jayarāma jayajayarāma ।

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In