| |
|

This overlay will guide you through the buttons:

॥ अथ श्री दुर्गा सहस्रनामस्तोत्रम् ॥
.. atha śrī durgā sahasranāmastotram ..
नारद उवाच -
कुमार गुणगम्भीर देवसेनापते प्रभो ।सर्वाभीष्टप्रदं पुंसां सर्वपापप्रणाशनम् ॥ 1॥
kumāra guṇagambhīra devasenāpate prabho .sarvābhīṣṭapradaṃ puṃsāṃ sarvapāpapraṇāśanam .. 1..
सर्वाभीष्टप्रदं पुंसां सर्वपापप्रणाशनम् ॥ 1॥गुह्याद्गुह्यतरं स्तोत्रं भक्तिवर्धकमञ्जसा ।
sarvābhīṣṭapradaṃ puṃsāṃ sarvapāpapraṇāśanam .. 1..guhyādguhyataraṃ stotraṃ bhaktivardhakamañjasā .
स्कन्द उवाच -
शृणु नारद देवर्षे लोकानुग्रहकाम्यया ।यत्पृच्छसि परं पुण्यं तत्ते वक्ष्यामि कौतुकात् ॥ 3॥
śṛṇu nārada devarṣe lokānugrahakāmyayā .yatpṛcchasi paraṃ puṇyaṃ tatte vakṣyāmi kautukāt .. 3..
माता मे लोकजननी हिमवन्नगसत्तमात् ।मेनायां ब्रह्मवादिन्यां प्रादुर्भूता हरप्रिया ॥ 4॥
mātā me lokajananī himavannagasattamāt .menāyāṃ brahmavādinyāṃ prādurbhūtā harapriyā .. 4..
महता तपसाऽऽराध्य शङ्करं लोकशङ्करम् ।स्वमेव वल्लभं भेजे कलेव हि कलानिधिम् ॥ 5॥
mahatā tapasā''rādhya śaṅkaraṃ lokaśaṅkaram .svameva vallabhaṃ bheje kaleva hi kalānidhim .. 5..
नगानामधिराजस्तु हिमवान् विरहातुरः ।स्वसुतायाः परिक्षीणे वसिष्ठेन प्रबोधितः ॥ 6॥
nagānāmadhirājastu himavān virahāturaḥ .svasutāyāḥ parikṣīṇe vasiṣṭhena prabodhitaḥ .. 6..
त्रिलोकजननी सेयं प्रसन्ना त्वयि पुण्यतः ।प्रादुर्भूता सुतात्वेन तद्वियोगं शुभं त्यज ॥ 7॥
trilokajananī seyaṃ prasannā tvayi puṇyataḥ .prādurbhūtā sutātvena tadviyogaṃ śubhaṃ tyaja .. 7..
बहुरूपा च दुर्गेयं बहुनाम्नी सनातनी ।सनातनस्य जाया सा पुत्रीमोहं त्यजाधुना ॥ 8॥
bahurūpā ca durgeyaṃ bahunāmnī sanātanī .sanātanasya jāyā sā putrīmohaṃ tyajādhunā .. 8..
इति प्रबोधितः शैलः तां तुष्टाव परां शिवाम् ।तदा प्रसन्ना सा दुर्गा पितरं प्राह नन्दिनी ॥ 9॥
iti prabodhitaḥ śailaḥ tāṃ tuṣṭāva parāṃ śivām .tadā prasannā sā durgā pitaraṃ prāha nandinī .. 9..
मत्प्रसादात्परं स्तोत्रं हृदये प्रतिभासताम् ।तेन नाम्नां सहस्रेण पूजयन् काममाप्नुहि ॥ 10॥
matprasādātparaṃ stotraṃ hṛdaye pratibhāsatām .tena nāmnāṃ sahasreṇa pūjayan kāmamāpnuhi .. 10..
इत्युक्त्वान्तर्हितायां तु हृदये स्फुरितं तदा ।नाम्नां सहस्रं दुर्गायाः पृच्छते मे यदुक्तवान् ॥ 11॥
ityuktvāntarhitāyāṃ tu hṛdaye sphuritaṃ tadā .nāmnāṃ sahasraṃ durgāyāḥ pṛcchate me yaduktavān .. 11..
मङ्गलानां मङ्गलं तद् दुर्गानाम सहस्रकम् ।सर्वाभीष्टप्रदां पुंसां ब्रवीम्यखिलकामदम् ॥ 12॥
maṅgalānāṃ maṅgalaṃ tad durgānāma sahasrakam .sarvābhīṣṭapradāṃ puṃsāṃ bravīmyakhilakāmadam .. 12..
दुर्गादेवी समाख्याता हिमवानृषिरुच्यते ।छन्दोनुष्टुप् जपो देव्याः प्रीतये क्रियते सदा ॥ 13॥
durgādevī samākhyātā himavānṛṣirucyate .chandonuṣṭup japo devyāḥ prītaye kriyate sadā .. 13..
अस्य श्रीदुर्गास्तोत्रमहामन्त्रस्य । हिमवान् ऋषिः । अनुष्टुप् छन्दः ।
asya śrīdurgāstotramahāmantrasya . himavān ṛṣiḥ . anuṣṭup chandaḥ .
दुर्गाभगवती देवता । श्रीदुर्गाप्रसादसिद्ध्यर्थे जपे विनियोगः । ।
durgābhagavatī devatā . śrīdurgāprasādasiddhyarthe jape viniyogaḥ . .
श्रीभगवत्यै दुर्गायै नमः ।
śrībhagavatyai durgāyai namaḥ .
देवीध्यानम्
ॐ ह्रीं कालाभ्राभां कटाक्षैररिकुलभयदां मौलिबद्धेन्दुरेखांशङ्खं चक्रं कृपाणं त्रिशिखमपि करैरुद्वहन्तीं त्रिनेत्राम् ।सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तींध्यायेद् दुर्गां जयाख्यां त्रिदशपरिवृतां सेवितां सिद्धिकामैः ॥
oṃ hrīṃ kālābhrābhāṃ kaṭākṣairarikulabhayadāṃ maulibaddhendurekhāṃśaṅkhaṃ cakraṃ kṛpāṇaṃ triśikhamapi karairudvahantīṃ trinetrām .siṃhaskandhādhirūḍhāṃ tribhuvanamakhilaṃ tejasā pūrayantīṃdhyāyed durgāṃ jayākhyāṃ tridaśaparivṛtāṃ sevitāṃ siddhikāmaiḥ ..
श्री जयदुर्गायै नमः ।
śrī jayadurgāyai namaḥ .
Strotam / स्तोत्रम्
ॐ शिवाथोमा रमा शक्तिरनन्ता निष्कलाऽमला ।शान्ता माहेश्वरी नित्या शाश्वता परमा क्षमा ॥ 1॥
oṃ śivāthomā ramā śaktiranantā niṣkalā'malā .śāntā māheśvarī nityā śāśvatā paramā kṣamā .. 1..
अचिन्त्या केवलानन्ता शिवात्मा परमात्मिका ।अनादिरव्यया शुद्धा सर्वज्ञा सर्वगाऽचला ॥ 2॥
acintyā kevalānantā śivātmā paramātmikā .anādiravyayā śuddhā sarvajñā sarvagā'calā .. 2..
एकानेकविभागस्था मायातीता सुनिर्मला ।महामाहेश्वरी सत्या महादेवी निरञ्जना ॥ 3॥
ekānekavibhāgasthā māyātītā sunirmalā .mahāmāheśvarī satyā mahādevī nirañjanā .. 3..
काष्ठा सर्वान्तरस्थाऽपि चिच्छक्तिश्चात्रिलालिता ।सर्वा सर्वात्मिका विश्वा ज्योतीरूपाक्षरामृता ॥ 4॥
kāṣṭhā sarvāntarasthā'pi cicchaktiścātrilālitā .sarvā sarvātmikā viśvā jyotīrūpākṣarāmṛtā .. 4..
शान्ता प्रतिष्ठा सर्वेशा निवृत्तिरमृतप्रदा ।व्योममूर्तिर्व्योमसंस्था व्योमधाराऽच्युताऽतुला ॥ 5॥
śāntā pratiṣṭhā sarveśā nivṛttiramṛtapradā .vyomamūrtirvyomasaṃsthā vyomadhārā'cyutā'tulā .. 5..
अनादिनिधनाऽमोघा कारणात्मकलाकुला ।ऋतुप्रथमजाऽनाभिरमृतात्मसमाश्रया ॥ 6॥
anādinidhanā'moghā kāraṇātmakalākulā .ṛtuprathamajā'nābhiramṛtātmasamāśrayā .. 6..
प्राणेश्वरप्रिया नम्या महामहिषघातिनी ।प्राणेश्वरी प्राणरूपा प्रधानपुरुषेश्वरी ॥ 7॥
prāṇeśvarapriyā namyā mahāmahiṣaghātinī .prāṇeśvarī prāṇarūpā pradhānapuruṣeśvarī .. 7..
सर्वशक्तिकलाऽकामा महिषेष्टविनाशिनी ।सर्वकार्यनियन्त्री च सर्वभूतेश्वरेश्वरी ॥ 8॥
sarvaśaktikalā'kāmā mahiṣeṣṭavināśinī .sarvakāryaniyantrī ca sarvabhūteśvareśvarī .. 8..
अङ्गदादिधरा चैव तथा मुकुटधारिणी ।सनातनी महानन्दाऽऽकाशयोनिस्तथेच्यते ॥ 9॥
aṅgadādidharā caiva tathā mukuṭadhāriṇī .sanātanī mahānandā''kāśayonistathecyate .. 9..
चित्प्रकाशस्वरूपा च महायोगेश्वरेश्वरी ।महामाया सदुष्पारा मूलप्रकृतिरीशिका ॥ 10॥
citprakāśasvarūpā ca mahāyogeśvareśvarī .mahāmāyā saduṣpārā mūlaprakṛtirīśikā .. 10..
संसारयोनिः सकला सर्वशक्तिसमुद्भवा ।संसारपारा दुर्वारा दुर्निरीक्षा दुरासदा ॥ 11॥
saṃsārayoniḥ sakalā sarvaśaktisamudbhavā .saṃsārapārā durvārā durnirīkṣā durāsadā .. 11..
प्राणशक्तिश्च सेव्या च योगिनी परमाकला ।महाविभूतिर्दुर्दर्शा मूलप्रकृतिसम्भवा ॥ 12॥
prāṇaśaktiśca sevyā ca yoginī paramākalā .mahāvibhūtirdurdarśā mūlaprakṛtisambhavā .. 12..
अनाद्यनन्तविभवा परार्था पुरुषारणिः ।सर्गस्थित्यन्तकृच्चैव सुदुर्वाच्या दुरत्यया ॥ 13॥
anādyanantavibhavā parārthā puruṣāraṇiḥ .sargasthityantakṛccaiva sudurvācyā duratyayā .. 13..
शब्दगम्या शब्दमाया शब्दाख्यानन्दविग्रहा ।प्रधानपुरुषातीता प्रधानपुरुषात्मिका ॥ 14॥
śabdagamyā śabdamāyā śabdākhyānandavigrahā .pradhānapuruṣātītā pradhānapuruṣātmikā .. 14..
पुराणी चिन्मया पुंसामिष्टदा पुष्टिरूपिणी ।पूतान्तरस्था कूटस्था महापुरुषसञ्ज्ञिता ॥ 15॥
purāṇī cinmayā puṃsāmiṣṭadā puṣṭirūpiṇī .pūtāntarasthā kūṭasthā mahāpuruṣasañjñitā .. 15..
जन्ममृत्युजरातीता सर्वशक्तिस्वरूपिणी ।वाञ्छाप्रदाऽनवच्छिन्नप्रधानानुप्रवेशिनी ॥ 16॥
janmamṛtyujarātītā sarvaśaktisvarūpiṇī .vāñchāpradā'navacchinnapradhānānupraveśinī .. 16..
क्षेत्रज्ञाऽचिन्त्यशक्तिस्तु प्रोच्यतेऽव्यक्तलक्षणा ।मलापवर्जिताऽऽनादिमाया त्रितयतत्त्विका ॥ 17॥
kṣetrajñā'cintyaśaktistu procyate'vyaktalakṣaṇā .malāpavarjitā''nādimāyā tritayatattvikā .. 17..
प्रीतिश्च प्रकृतिश्चैव गुहावासा तथोच्यते ।महामाया नगोत्पन्ना तामसी च ध्रुवा तथा ॥ 18॥
prītiśca prakṛtiścaiva guhāvāsā tathocyate .mahāmāyā nagotpannā tāmasī ca dhruvā tathā .. 18..
व्यक्ताऽव्यक्तात्मिका कृष्णा रक्ता शुक्ला ह्यकारणा ।प्रोच्यते कार्यजननी नित्यप्रसवधर्मिणी ॥ 19॥
vyaktā'vyaktātmikā kṛṣṇā raktā śuklā hyakāraṇā .procyate kāryajananī nityaprasavadharmiṇī .. 19..
सर्गप्रलयमुक्ता च सृष्टिस्थित्यन्तधर्मिणी ।ब्रह्मगर्भा चतुर्विंशस्वरूपा पद्मवासिनी ॥ 20॥
sargapralayamuktā ca sṛṣṭisthityantadharmiṇī .brahmagarbhā caturviṃśasvarūpā padmavāsinī .. 20..
अच्युताह्लादिका विद्युद्ब्रह्मयोनिर्महालया ।महालक्ष्मी समुद्भावभावितात्मामहेश्वरी ॥ 21॥
acyutāhlādikā vidyudbrahmayonirmahālayā .mahālakṣmī samudbhāvabhāvitātmāmaheśvarī .. 21..
महाविमानमध्यस्था महानिद्रा सकौतुका ।सर्वार्थधारिणी सूक्ष्मा ह्यविद्धा परमार्थदा ॥ 22॥
mahāvimānamadhyasthā mahānidrā sakautukā .sarvārthadhāriṇī sūkṣmā hyaviddhā paramārthadā .. 22..
अनन्तरूपाऽनन्तार्था तथा पुरुषमोहिनी ।अनेकानेकहस्ता च कालत्रयविवर्जिता ॥ 23॥
anantarūpā'nantārthā tathā puruṣamohinī .anekānekahastā ca kālatrayavivarjitā .. 23..
ब्रह्मजन्मा हरप्रीता मतिर्ब्रह्मशिवात्मिका ।ब्रह्मेशविष्णुसम्पूज्या ब्रह्माख्या ब्रह्मसञ्ज्ञिता ॥ 24॥
brahmajanmā haraprītā matirbrahmaśivātmikā .brahmeśaviṣṇusampūjyā brahmākhyā brahmasañjñitā .. 24..
व्यक्ता प्रथमजा ब्राह्मी महारात्रीः प्रकीर्तिता ।ज्ञानस्वरूपा वैराग्यरूपा ह्यैश्वर्यरूपिणी ॥ 25॥
vyaktā prathamajā brāhmī mahārātrīḥ prakīrtitā .jñānasvarūpā vairāgyarūpā hyaiśvaryarūpiṇī .. 25..
धर्मात्मिका ब्रह्ममूर्तिः प्रतिश्रुतपुमर्थिका ।अपांयोनिः स्वयम्भूता मानसी तत्त्वसम्भवा ॥ 26॥
dharmātmikā brahmamūrtiḥ pratiśrutapumarthikā .apāṃyoniḥ svayambhūtā mānasī tattvasambhavā .. 26..
ईश्वरस्य प्रिया प्रोक्ता शङ्करार्धशरीरिणी ।भवानी चैव रुद्राणी महालक्ष्मीस्तथाऽम्बिका ॥ 27॥
īśvarasya priyā proktā śaṅkarārdhaśarīriṇī .bhavānī caiva rudrāṇī mahālakṣmīstathā'mbikā .. 27..
महेश्वरसमुत्पन्ना भुक्तिमुक्ति प्रदायिनी ।सर्वेश्वरी सर्ववन्द्या नित्यमुक्ता सुमानसा ॥ 28॥
maheśvarasamutpannā bhuktimukti pradāyinī .sarveśvarī sarvavandyā nityamuktā sumānasā .. 28..
महेन्द्रोपेन्द्रनमिता शाङ्करीशानुवर्तिनी ।ईश्वरार्धासनगता माहेश्वरपतिव्रता ॥ 29॥
mahendropendranamitā śāṅkarīśānuvartinī .īśvarārdhāsanagatā māheśvarapativratā .. 29..
संसारशोषिणी चैव पार्वती हिमवत्सुता ।परमानन्ददात्री च गुणाग्र्या योगदा तथा ॥ 30॥
saṃsāraśoṣiṇī caiva pārvatī himavatsutā .paramānandadātrī ca guṇāgryā yogadā tathā .. 30..
ज्ञानमूर्तिश्च सावित्री लक्ष्मीः श्रीः कमला तथा ।अनन्तगुणगम्भीरा ह्युरोनीलमणिप्रभा ॥ 31॥
jñānamūrtiśca sāvitrī lakṣmīḥ śrīḥ kamalā tathā .anantaguṇagambhīrā hyuronīlamaṇiprabhā .. 31..
सरोजनिलया गङ्गा योगिध्येयाऽसुरार्दिनी ।सरस्वती सर्वविद्या जगज्ज्येष्ठा सुमङ्गला ॥ 32॥
sarojanilayā gaṅgā yogidhyeyā'surārdinī .sarasvatī sarvavidyā jagajjyeṣṭhā sumaṅgalā .. 32..
वाग्देवी वरदा वर्या कीर्तिः सर्वार्थसाधिका ।वागीश्वरी ब्रह्मविद्या महाविद्या सुशोभना ॥ 33॥
vāgdevī varadā varyā kīrtiḥ sarvārthasādhikā .vāgīśvarī brahmavidyā mahāvidyā suśobhanā .. 33..
ग्राह्यविद्या वेदविद्या धर्मविद्याऽऽत्मभाविता ।स्वाहा विश्वम्भरा सिद्धिः साध्या मेधा धृतिः कृतिः ॥ 34॥
grāhyavidyā vedavidyā dharmavidyā''tmabhāvitā .svāhā viśvambharā siddhiḥ sādhyā medhā dhṛtiḥ kṛtiḥ .. 34..
सुनीतिः सङ्कृतिश्चैव कीर्तिता नरवाहिनी ।पूजाविभाविनी सौम्या भोग्यभाग् भोगदायिनी ॥ 35॥
sunītiḥ saṅkṛtiścaiva kīrtitā naravāhinī .pūjāvibhāvinī saumyā bhogyabhāg bhogadāyinī .. 35..
शोभावती शाङ्करी च लोला मालाविभूषिता ।परमेष्ठिप्रिया चैव त्रिलोकीसुन्दरी माता ॥ 36॥
śobhāvatī śāṅkarī ca lolā mālāvibhūṣitā .parameṣṭhipriyā caiva trilokīsundarī mātā .. 36..
नन्दा सन्ध्या कामधात्री महादेवी सुसात्त्विका ।महामहिषदर्पघ्नी पद्ममालाऽघहारिणी ॥ 37॥
nandā sandhyā kāmadhātrī mahādevī susāttvikā .mahāmahiṣadarpaghnī padmamālā'ghahāriṇī .. 37..
विचित्रमुकुटा रामा कामदाता प्रकीर्तिता ।पिताम्बरधरा दिव्यविभूषण विभूषिता ॥ 38॥
vicitramukuṭā rāmā kāmadātā prakīrtitā .pitāmbaradharā divyavibhūṣaṇa vibhūṣitā .. 38..
दिव्याख्या सोमवदना जगत्संसृष्टिवर्जिता ।निर्यन्त्रा यन्त्रवाहस्था नन्दिनी रुद्रकालिका ॥ 39॥
divyākhyā somavadanā jagatsaṃsṛṣṭivarjitā .niryantrā yantravāhasthā nandinī rudrakālikā .. 39..
आदित्यवर्णा कौमारी मयूरवरवाहिनी ।पद्मासनगता गौरी महाकाली सुरार्चिता ॥ 40॥
ādityavarṇā kaumārī mayūravaravāhinī .padmāsanagatā gaurī mahākālī surārcitā .. 40..
अदितिर्नियता रौद्री पद्मगर्भा विवाहना ।विरूपाक्षा केशिवाहा गुहापुरनिवासिनी ॥ 41॥
aditirniyatā raudrī padmagarbhā vivāhanā .virūpākṣā keśivāhā guhāpuranivāsinī .. 41..
महाफलाऽनवद्याङ्गी कामरूपा सरिद्वरा ।भास्वद्रूपा मुक्तिदात्री प्रणतक्लेशभञ्जना ॥ 42॥
mahāphalā'navadyāṅgī kāmarūpā saridvarā .bhāsvadrūpā muktidātrī praṇatakleśabhañjanā .. 42..
कौशिकी गोमिनी रात्रिस्त्रिदशारिविनाशिनी ।बहुरूपा सुरूपा च विरूपा रूपवर्जिता ॥ 43॥
kauśikī gominī rātristridaśārivināśinī .bahurūpā surūpā ca virūpā rūpavarjitā .. 43..
भक्तार्तिशमना भव्या भवभावविनाशिनी ।सर्वज्ञानपरीताङ्गी सर्वासुरविमर्दिका ॥ 44॥
bhaktārtiśamanā bhavyā bhavabhāvavināśinī .sarvajñānaparītāṅgī sarvāsuravimardikā .. 44..
पिकस्वनी सामगीता भवाङ्कनिलया प्रिया ।दीक्षा विद्याधरी दीप्ता महेन्द्राहितपातिनी ॥ 45॥
pikasvanī sāmagītā bhavāṅkanilayā priyā .dīkṣā vidyādharī dīptā mahendrāhitapātinī .. 45..
सर्वदेवमया दक्षा समुद्रान्तरवासिनी ।अकलङ्का निराधारा नित्यसिद्धा निरामया ॥ 46॥
sarvadevamayā dakṣā samudrāntaravāsinī .akalaṅkā nirādhārā nityasiddhā nirāmayā .. 46..
कामधेनुबृहद्गर्भा धीमती मौननाशिनी ।निःसङ्कल्पा निरातङ्का विनया विनयप्रदा ॥ 47॥
kāmadhenubṛhadgarbhā dhīmatī maunanāśinī .niḥsaṅkalpā nirātaṅkā vinayā vinayapradā .. 47..
ज्वालामाला सहस्राढ्या देवदेवी मनोमया ।सुभगा सुविशुद्धा च वसुदेवसमुद्भवा ॥ 48॥
jvālāmālā sahasrāḍhyā devadevī manomayā .subhagā suviśuddhā ca vasudevasamudbhavā .. 48..
महेन्द्रोपेन्द्रभगिनी भक्तिगम्या परावरा ।ज्ञानज्ञेया परातीता वेदान्तविषया मतिः ॥ 49॥
mahendropendrabhaginī bhaktigamyā parāvarā .jñānajñeyā parātītā vedāntaviṣayā matiḥ .. 49..
दक्षिणा दाहिका दह्या सर्वभूतहृदिस्थिता ।योगमाया विभागज्ञा महामोहा गरीयसी ॥ 50॥
dakṣiṇā dāhikā dahyā sarvabhūtahṛdisthitā .yogamāyā vibhāgajñā mahāmohā garīyasī .. 50..
सन्ध्या सर्वसमुद्भूता ब्रह्मवृक्षाश्रियादितिः ।बीजाङ्कुरसमुद्भूता महाशक्तिर्महामतिः ॥ 51॥
sandhyā sarvasamudbhūtā brahmavṛkṣāśriyāditiḥ .bījāṅkurasamudbhūtā mahāśaktirmahāmatiḥ .. 51..
ख्यातिः प्रज्ञावती सञ्ज्ञा महाभोगीन्द्रशायिनी ।हीङ्कृतिः शङ्करी शान्तिर्गन्धर्वगणसेविता ॥ 52॥
khyātiḥ prajñāvatī sañjñā mahābhogīndraśāyinī .hīṅkṛtiḥ śaṅkarī śāntirgandharvagaṇasevitā .. 52..
वैश्वानरी महाशूला देवसेना भवप्रिया ।महारात्री परानन्दा शची दुःस्वप्ननाशिनी ॥ 53॥
vaiśvānarī mahāśūlā devasenā bhavapriyā .mahārātrī parānandā śacī duḥsvapnanāśinī .. 53..
ईड्या जया जगद्धात्री दुर्विज्ञेया सुरूपिणी ।गुहाम्बिका गणोत्पन्ना महापीठा मरुत्सुता ॥ 54॥
īḍyā jayā jagaddhātrī durvijñeyā surūpiṇī .guhāmbikā gaṇotpannā mahāpīṭhā marutsutā .. 54..
हव्यवाहा भवानन्दा जगद्योनिः प्रकीर्तिता ।जगन्माता जगन्मृत्युर्जरातीता च बुद्धिदा ॥ 55॥
havyavāhā bhavānandā jagadyoniḥ prakīrtitā .jaganmātā jaganmṛtyurjarātītā ca buddhidā .. 55..
सिद्धिदात्री रत्नगर्भा रत्नगर्भाश्रया परा ।दैत्यहन्त्री स्वेष्टदात्री मङ्गलैकसुविग्रहा ॥ 56॥
siddhidātrī ratnagarbhā ratnagarbhāśrayā parā .daityahantrī sveṣṭadātrī maṅgalaikasuvigrahā .. 56..
पुरुषान्तर्गता चैव समाधिस्था तपस्विनी ।दिविस्थिता त्रिणेत्रा च सर्वेन्द्रियमनाधृतिः ॥ 57॥
puruṣāntargatā caiva samādhisthā tapasvinī .divisthitā triṇetrā ca sarvendriyamanādhṛtiḥ .. 57..
सर्वभूतहृदिस्था च तथा संसारतारिणी ।वेद्या ब्रह्मविवेद्या च महालीला प्रकीर्तिता ॥ 58॥
sarvabhūtahṛdisthā ca tathā saṃsāratāriṇī .vedyā brahmavivedyā ca mahālīlā prakīrtitā .. 58..
ब्राह्मणिबृहती ब्राह्मी ब्रह्मभूताऽघहारिणी ।हिरण्मयी महादात्री संसारपरिवर्तिका ॥ 59॥
brāhmaṇibṛhatī brāhmī brahmabhūtā'ghahāriṇī .hiraṇmayī mahādātrī saṃsāraparivartikā .. 59..
सुमालिनी सुरूपा च भास्विनी धारिणी तथा ।उन्मूलिनी सर्वसभा सर्वप्रत्ययसाक्षिणी ॥ 60॥
sumālinī surūpā ca bhāsvinī dhāriṇī tathā .unmūlinī sarvasabhā sarvapratyayasākṣiṇī .. 60..
सुसौम्या चन्द्रवदना ताण्डवासक्तमानसा ।सत्त्वशुद्धिकरी शुद्धा मलत्रयविनाशिनी ॥ 61॥
susaumyā candravadanā tāṇḍavāsaktamānasā .sattvaśuddhikarī śuddhā malatrayavināśinī .. 61..
जगत्त्त्रयी जगन्मूर्तिस्त्रिमूर्तिरमृताश्रया ।विमानस्था विशोका च शोकनाशिन्यनाहता ॥ 62॥
jagatttrayī jaganmūrtistrimūrtiramṛtāśrayā .vimānasthā viśokā ca śokanāśinyanāhatā .. 62..
हेमकुण्डलिनी काली पद्मवासा सनातनी ।सदाकीर्तिः सर्वभूतशया देवी सताम्प्रिया ॥ 63॥
hemakuṇḍalinī kālī padmavāsā sanātanī .sadākīrtiḥ sarvabhūtaśayā devī satāmpriyā .. 63..
ब्रह्ममूर्तिकला चैव कृत्तिका कञ्जमालिनी ।व्योमकेशा क्रियाशक्तिरिच्छाशक्तिः परागतिः ॥ 64॥
brahmamūrtikalā caiva kṛttikā kañjamālinī .vyomakeśā kriyāśaktiricchāśaktiḥ parāgatiḥ .. 64..
क्षोभिका खण्डिकाभेद्या भेदाभेदविवर्जिता ।अभिन्ना भिन्नसंस्थाना वशिनी वंशधारिणी ॥ 65॥
kṣobhikā khaṇḍikābhedyā bhedābhedavivarjitā .abhinnā bhinnasaṃsthānā vaśinī vaṃśadhāriṇī .. 65..
गुह्यशक्तिर्गुह्यतत्त्वा सर्वदा सर्वतोमुखी ।भगिनी च निराधारा निराहारा प्रकीर्तिता ॥ 66॥
guhyaśaktirguhyatattvā sarvadā sarvatomukhī .bhaginī ca nirādhārā nirāhārā prakīrtitā .. 66..
निरङ्कुशपदोद्भूता चक्रहस्ता विशोधिका ।स्रग्विणी पद्मसम्भेदकारिणी परिकीर्तिता ॥ 67॥
niraṅkuśapadodbhūtā cakrahastā viśodhikā .sragviṇī padmasambhedakāriṇī parikīrtitā .. 67..
परावरविधानज्ञा महापुरुषपूर्वजा ।परावरज्ञा विद्या च विद्युज्जिह्वा जिताश्रया ॥ 68॥
parāvaravidhānajñā mahāpuruṣapūrvajā .parāvarajñā vidyā ca vidyujjihvā jitāśrayā .. 68..
विद्यामयी सहस्राक्षी सहस्रवदनात्मजा ।सहस्ररश्मिःसत्वस्था महेश्वरपदाश्रया ॥ 69॥
vidyāmayī sahasrākṣī sahasravadanātmajā .sahasraraśmiḥsatvasthā maheśvarapadāśrayā .. 69..
ज्वालिनी सन्मया व्याप्ता चिन्मया पद्मभेदिका ।महाश्रया महामन्त्रा महादेवमनोरमा ॥ 70॥
jvālinī sanmayā vyāptā cinmayā padmabhedikā .mahāśrayā mahāmantrā mahādevamanoramā .. 70..
व्योमलक्ष्मीः सिंहरथा चेकितानाऽमितप्रभा ।विश्वेश्वरी भगवती सकला कालहारिणी ॥ 71॥
vyomalakṣmīḥ siṃharathā cekitānā'mitaprabhā .viśveśvarī bhagavatī sakalā kālahāriṇī .. 71..
सर्ववेद्या सर्वभद्रा गुह्या दूढा गुहारणी ।प्रलया योगधात्री च गङ्गा विश्वेश्वरी तथा ॥ 72॥
sarvavedyā sarvabhadrā guhyā dūḍhā guhāraṇī .pralayā yogadhātrī ca gaṅgā viśveśvarī tathā .. 72..
कामदा कनका कान्ता कञ्जगर्भप्रभा तथा ।पुण्यदा कालकेशा च भोक्त्त्री पुष्करिणी तथा ॥ 73॥
kāmadā kanakā kāntā kañjagarbhaprabhā tathā .puṇyadā kālakeśā ca bhokttrī puṣkariṇī tathā .. 73..
सुरेश्वरी भूतिदात्री भूतिभूषा प्रकीर्तिता ।पञ्चब्रह्मसमुत्पन्ना परमार्थाऽर्थविग्रहा ॥ 74॥
sureśvarī bhūtidātrī bhūtibhūṣā prakīrtitā .pañcabrahmasamutpannā paramārthā'rthavigrahā .. 74..
वर्णोदया भानुमूर्तिर्वाग्विज्ञेया मनोजवा ।मनोहरा महोरस्का तामसी वेदरूपिणी ॥ 75॥
varṇodayā bhānumūrtirvāgvijñeyā manojavā .manoharā mahoraskā tāmasī vedarūpiṇī .. 75..
वेदशक्तिर्वेदमाता वेदविद्याप्रकाशिनी ।योगेश्वरेश्वरी माया महाशक्तिर्महामयी ॥ 76॥
vedaśaktirvedamātā vedavidyāprakāśinī .yogeśvareśvarī māyā mahāśaktirmahāmayī .. 76..
विश्वान्तःस्था वियन्मूर्तिर्भार्गवी सुरसुन्दरी ।सुरभिर्नन्दिनी विद्या नन्दगोपतनूद्भवा ॥ 77॥
viśvāntaḥsthā viyanmūrtirbhārgavī surasundarī .surabhirnandinī vidyā nandagopatanūdbhavā .. 77..
भारती परमानन्दा परावरविभेदिका ।सर्वप्रहरणोपेता काम्या कामेश्वरेश्वरी ॥ 78॥
bhāratī paramānandā parāvaravibhedikā .sarvapraharaṇopetā kāmyā kāmeśvareśvarī .. 78..
अनन्तानन्दविभवा हृल्लेखा कनकप्रभा ।कूष्माण्डा धनरत्नाढ्या सुगन्धा गन्धदायिनी ॥ 79॥
anantānandavibhavā hṛllekhā kanakaprabhā .kūṣmāṇḍā dhanaratnāḍhyā sugandhā gandhadāyinī .. 79..
त्रिविक्रमपदोद्भूता चतुरास्या शिवोदया ।सुदुर्लभा धनाध्यक्षा धन्या पिङ्गललोचना ॥ 80॥
trivikramapadodbhūtā caturāsyā śivodayā .sudurlabhā dhanādhyakṣā dhanyā piṅgalalocanā .. 80..
शान्ता प्रभास्वरूपा च पङ्कजायतलोचना ।इन्द्राक्षी हृदयान्तःस्था शिवा माता च सत्क्रिया ॥ 81॥
śāntā prabhāsvarūpā ca paṅkajāyatalocanā .indrākṣī hṛdayāntaḥsthā śivā mātā ca satkriyā .. 81..
गिरिजा च सुगूढा च नित्यपुष्टा निरन्तरा ।दुर्गा कात्यायनी चण्डी चन्द्रिका कान्तविग्रहा ॥ 82॥
girijā ca sugūḍhā ca nityapuṣṭā nirantarā .durgā kātyāyanī caṇḍī candrikā kāntavigrahā .. 82..
हिरण्यवर्णा जगती जगद्यन्त्रप्रवर्तिका ।मन्दराद्रिनिवासा च शारदा स्वर्णमालिनी ॥ 83॥
hiraṇyavarṇā jagatī jagadyantrapravartikā .mandarādrinivāsā ca śāradā svarṇamālinī .. 83..
रत्नमाला रत्नगर्भा व्युष्टिर्विश्वप्रमाथिनी ।पद्मानन्दा पद्मनिभा नित्यपुष्टा कृतोद्भवा ॥ 84॥
ratnamālā ratnagarbhā vyuṣṭirviśvapramāthinī .padmānandā padmanibhā nityapuṣṭā kṛtodbhavā .. 84..
नारायणी दुष्टशिक्षा सूर्यमाता वृषप्रिया ।महेन्द्रभगिनी सत्या सत्यभाषा सुकोमला ॥ 85॥
nārāyaṇī duṣṭaśikṣā sūryamātā vṛṣapriyā .mahendrabhaginī satyā satyabhāṣā sukomalā .. 85..
वामा च पञ्चतपसां वरदात्री प्रकीर्तिता ।वाच्यवर्णेश्वरी विद्या दुर्जया दुरतिक्रमा ॥ 86॥
vāmā ca pañcatapasāṃ varadātrī prakīrtitā .vācyavarṇeśvarī vidyā durjayā duratikramā .. 86..
कालरात्रिर्महावेगा वीरभद्रप्रिया हिता ।भद्रकाली जगन्माता भक्तानां भद्रदायिनी ॥ 87॥
kālarātrirmahāvegā vīrabhadrapriyā hitā .bhadrakālī jaganmātā bhaktānāṃ bhadradāyinī .. 87..
कराला पिङ्गलाकारा कामभेत्त्री महामनाः ।यशस्विनी यशोदा च षडध्वपरिवर्तिका ॥ 88॥
karālā piṅgalākārā kāmabhettrī mahāmanāḥ .yaśasvinī yaśodā ca ṣaḍadhvaparivartikā .. 88..
शङ्खिनी पद्मिनी सङ्ख्या साङ्ख्ययोगप्रवर्तिका ।चैत्रादिर्वत्सरारूढा जगत्सम्पूरणीन्द्रजा ॥ 89॥
śaṅkhinī padminī saṅkhyā sāṅkhyayogapravartikā .caitrādirvatsarārūḍhā jagatsampūraṇīndrajā .. 89..
शुम्भघ्नी खेचराराध्या कम्बुग्रीवा बलीडिता ।खगारूढा महैश्वर्या सुपद्मनिलया तथा ॥ 90॥
śumbhaghnī khecarārādhyā kambugrīvā balīḍitā .khagārūḍhā mahaiśvaryā supadmanilayā tathā .. 90..
विरक्ता गरुडस्था च जगतीहृद्गुहाश्रया ।शुम्भादिमथना भक्तहृद्गह्वरनिवासिनी ॥ 91॥
viraktā garuḍasthā ca jagatīhṛdguhāśrayā .śumbhādimathanā bhaktahṛdgahvaranivāsinī .. 91..
जगत्त्त्रयारणी सिद्धसङ्कल्पा कामदा तथा ।सर्वविज्ञानदात्री चानल्पकल्मषहारिणी ॥ 92॥
jagatttrayāraṇī siddhasaṅkalpā kāmadā tathā .sarvavijñānadātrī cānalpakalmaṣahāriṇī .. 92..
सकलोपनिषद्गम्या दुष्टदुष्प्रेक्ष्यसत्तमा ।सद्वृता लोकसंव्याप्ता तुष्टिः पुष्टिः क्रियावती ॥ 93॥
sakalopaniṣadgamyā duṣṭaduṣprekṣyasattamā .sadvṛtā lokasaṃvyāptā tuṣṭiḥ puṣṭiḥ kriyāvatī .. 93..
विश्वामरेश्वरी चैव भुक्तिमुक्तिप्रदायिनी ।शिवाधृता लोहिताक्षी सर्पमालाविभूषणा ॥ 94॥
viśvāmareśvarī caiva bhuktimuktipradāyinī .śivādhṛtā lohitākṣī sarpamālāvibhūṣaṇā .. 94..
निरानन्दा त्रिशूलासिधनुर्बाणादिधारिणी ।अशेषध्येयमूर्तिश्च देवतानां च देवता ॥ 95॥
nirānandā triśūlāsidhanurbāṇādidhāriṇī .aśeṣadhyeyamūrtiśca devatānāṃ ca devatā .. 95..
वराम्बिका गिरेः पुत्री निशुम्भविनिपातिनी ।सुवर्णा स्वर्णलसिताऽनन्तवर्णा सदाधृता ॥ 96॥
varāmbikā gireḥ putrī niśumbhavinipātinī .suvarṇā svarṇalasitā'nantavarṇā sadādhṛtā .. 96..
शाङ्करी शान्तहृदया अहोरात्रविधायिका ।विश्वगोप्त्री गूढरूपा गुणपूर्णा च गार्ग्यजा ॥ 97॥
śāṅkarī śāntahṛdayā ahorātravidhāyikā .viśvagoptrī gūḍharūpā guṇapūrṇā ca gārgyajā .. 97..
गौरी शाकम्भरी सत्यसन्धा सन्ध्यात्रयीधृता ।सर्वपापविनिर्मुक्ता सर्वबन्धविवर्जिता ॥ 98॥
gaurī śākambharī satyasandhā sandhyātrayīdhṛtā .sarvapāpavinirmuktā sarvabandhavivarjitā .. 98..
साङ्ख्ययोगसमाख्याता अप्रमेया मुनीडिता ।विशुद्धसुकुलोद्भूता बिन्दुनादसमादृता ॥ 99॥
sāṅkhyayogasamākhyātā aprameyā munīḍitā .viśuddhasukulodbhūtā bindunādasamādṛtā .. 99..
शम्भुवामाङ्कगा चैव शशितुल्यनिभानना ।वनमालाविराजन्ती अनन्तशयनादृता ॥ 100॥
śambhuvāmāṅkagā caiva śaśitulyanibhānanā .vanamālāvirājantī anantaśayanādṛtā .. 100..
नरनारायणोद्भूता नारसिंही प्रकीर्तिता ।दैत्यप्रमाथिनी शङ्खचक्रपद्मगदाधरा ॥ 101॥
naranārāyaṇodbhūtā nārasiṃhī prakīrtitā .daityapramāthinī śaṅkhacakrapadmagadādharā .. 101..
सङ्कर्षणसमुत्पन्ना अम्बिका सज्जनाश्रया ।सुवृता सुन्दरी चैव धर्मकामार्थदायिनी ॥ 102॥
saṅkarṣaṇasamutpannā ambikā sajjanāśrayā .suvṛtā sundarī caiva dharmakāmārthadāyinī .. 102..
मोक्षदा भक्तिनिलया पुराणपुरुषादृता ।महाविभूतिदाऽऽराध्या सरोजनिलयाऽसमा ॥ 103॥
mokṣadā bhaktinilayā purāṇapuruṣādṛtā .mahāvibhūtidā''rādhyā sarojanilayā'samā .. 103..
अष्टादशभुजाऽनादिर्नीलोत्पलदलाक्षिणी ।सर्वशक्तिसमारूढा धर्माधर्मविवर्जिता ॥ 104॥
aṣṭādaśabhujā'nādirnīlotpaladalākṣiṇī .sarvaśaktisamārūḍhā dharmādharmavivarjitā .. 104..
वैराग्यज्ञाननिरता निरालोका निरिन्द्रिया ।विचित्रगहनाधारा शाश्वतस्थानवासिनी ॥ 105॥
vairāgyajñānaniratā nirālokā nirindriyā .vicitragahanādhārā śāśvatasthānavāsinī .. 105..
ज्ञानेश्वरी पीतचेला वेदवेदाङ्गपारगा ।मनस्विनी मन्युमाता महामन्युसमुद्भवा ॥ 106॥
jñāneśvarī pītacelā vedavedāṅgapāragā .manasvinī manyumātā mahāmanyusamudbhavā .. 106..
अमन्युरमृतास्वादा पुरन्दरपरिष्टुता ।अशोच्या भिन्नविषया हिरण्यरजतप्रिया ॥ 107॥
amanyuramṛtāsvādā purandarapariṣṭutā .aśocyā bhinnaviṣayā hiraṇyarajatapriyā .. 107..
हिरण्यजननी भीमा हेमाभरणभूषिता ।विभ्राजमाना दुर्ज्ञेया ज्योतिष्टोमफलप्रदा ॥ 108॥
hiraṇyajananī bhīmā hemābharaṇabhūṣitā .vibhrājamānā durjñeyā jyotiṣṭomaphalapradā .. 108..
महानिद्रासमुत्पत्तिरनिद्रा सत्यदेवता ।दीर्घा ककुद्मिनी पिङ्गजटाधारा मनोज्ञधीः ॥ 109॥
mahānidrāsamutpattiranidrā satyadevatā .dīrghā kakudminī piṅgajaṭādhārā manojñadhīḥ .. 109..
महाश्रया रमोत्पन्ना तमःपारे प्रतिष्ठिता ।त्रितत्त्वमाता त्रिविधा सुसूक्ष्मा पद्मसंश्रया ॥ 110॥
mahāśrayā ramotpannā tamaḥpāre pratiṣṭhitā .tritattvamātā trividhā susūkṣmā padmasaṃśrayā .. 110..
शान्त्यतीतकलाऽतीतविकारा श्वेतचेलिका ।चित्रमाया शिवज्ञानस्वरूपा दैत्यमाथिनी ॥ 111॥
śāntyatītakalā'tītavikārā śvetacelikā .citramāyā śivajñānasvarūpā daityamāthinī .. 111..
काश्यपी कालसर्पाभवेणिका शास्त्रयोनिका ।त्रयीमूर्तिः क्रियामूर्तिश्चतुर्वर्गा च दर्शिनी ॥ 112॥
kāśyapī kālasarpābhaveṇikā śāstrayonikā .trayīmūrtiḥ kriyāmūrtiścaturvargā ca darśinī .. 112..
नारायणी नरोत्पन्ना कौमुदी कान्तिधारिणी ।कौशिकी ललिता लीला परावरविभाविनी ॥ 113॥
nārāyaṇī narotpannā kaumudī kāntidhāriṇī .kauśikī lalitā līlā parāvaravibhāvinī .. 113..
वरेण्याऽद्भुतमहात्म्या वडवा वामलोचना ।सुभद्रा चेतनाराध्या शान्तिदा शान्तिवर्धिनी ॥ 114॥
vareṇyā'dbhutamahātmyā vaḍavā vāmalocanā .subhadrā cetanārādhyā śāntidā śāntivardhinī .. 114..
जयादिशक्तिजननी शक्तिचक्रप्रवर्तिका ।त्रिशक्तिजननी जन्या षट्सूत्रपरिवर्णिता ॥ 115॥
jayādiśaktijananī śakticakrapravartikā .triśaktijananī janyā ṣaṭsūtraparivarṇitā .. 115..
सुधौतकर्मणाऽऽराध्या युगान्तदहनात्मिका ।सङ्कर्षिणी जगद्धात्री कामयोनिः किरीटिनी ॥ 116॥
sudhautakarmaṇā''rādhyā yugāntadahanātmikā .saṅkarṣiṇī jagaddhātrī kāmayoniḥ kirīṭinī .. 116..
ऐन्द्री त्रैलोक्यनमिता वैष्णवी परमेश्वरी ।प्रद्युम्नजननी बिम्बसमोष्ठी पद्मलोचना ॥ 117॥
aindrī trailokyanamitā vaiṣṇavī parameśvarī .pradyumnajananī bimbasamoṣṭhī padmalocanā .. 117..
मदोत्कटा हंसगतिः प्रचण्डा चण्डविक्रमा ।वृषाधीशा परात्मा च विन्ध्या पर्वतवासिनी ॥ 118॥
madotkaṭā haṃsagatiḥ pracaṇḍā caṇḍavikramā .vṛṣādhīśā parātmā ca vindhyā parvatavāsinī .. 118..
हिमवन्मेरुनिलया कैलासपुरवासिनी ।चाणूरहन्त्री नीतिज्ञा कामरूपा त्रयीतनुः ॥ 119॥
himavanmerunilayā kailāsapuravāsinī .cāṇūrahantrī nītijñā kāmarūpā trayītanuḥ .. 119..
व्रतस्नाता धर्मशीला सिंहासननिवासिनी ।वीरभद्रादृता वीरा महाकालसमुद्भवा ॥ 120॥
vratasnātā dharmaśīlā siṃhāsananivāsinī .vīrabhadrādṛtā vīrā mahākālasamudbhavā .. 120..
विद्याधरार्चिता सिद्धसाध्याराधितपादुका ।श्रद्धात्मिका पावनी च मोहिनी अचलात्मिका ॥ 121॥
vidyādharārcitā siddhasādhyārādhitapādukā .śraddhātmikā pāvanī ca mohinī acalātmikā .. 121..
महाद्भुता वारिजाक्षी सिंहवाहनगामिनी ।मनीषिणी सुधावाणी वीणावादनतत्परा ॥ 122॥
mahādbhutā vārijākṣī siṃhavāhanagāminī .manīṣiṇī sudhāvāṇī vīṇāvādanatatparā .. 122..
श्वेतवाहनिषेव्या च लसन्मतिररुन्धती ।हिरण्याक्षी तथा चैव महानन्दप्रदायिनी ॥ 123॥
śvetavāhaniṣevyā ca lasanmatirarundhatī .hiraṇyākṣī tathā caiva mahānandapradāyinī .. 123..
वसुप्रभा सुमाल्याप्तकन्धरा पङ्कजानना ।परावरा वरारोहा सहस्रनयनार्चिता ॥ 124॥
vasuprabhā sumālyāptakandharā paṅkajānanā .parāvarā varārohā sahasranayanārcitā .. 124..
श्रीरूपा श्रीमती श्रेष्ठा शिवनाम्नी शिवप्रिया ।श्रीप्रदा श्रितकल्याणा श्रीधरार्धशरीरिणी ॥ 125॥
śrīrūpā śrīmatī śreṣṭhā śivanāmnī śivapriyā .śrīpradā śritakalyāṇā śrīdharārdhaśarīriṇī .. 125..
श्रीकलाऽनन्तदृष्टिश्च ह्यक्षुद्रारातिसूदनी ।रक्तबीजनिहन्त्री च दैत्यसङ्गविमर्दिनी ॥ 126॥
śrīkalā'nantadṛṣṭiśca hyakṣudrārātisūdanī .raktabījanihantrī ca daityasaṅgavimardinī .. 126..
सिंहारूढा सिंहिकास्या दैत्यशोणितपायिनी ।सुकीर्तिसहिताच्छिन्नसंशया रसवेदिनी ॥ 127॥
siṃhārūḍhā siṃhikāsyā daityaśoṇitapāyinī .sukīrtisahitācchinnasaṃśayā rasavedinī .. 127..
गुणाभिरामा नागारिवाहना निर्जरार्चिता ।नित्योदिता स्वयञ्ज्योतिः स्वर्णकाया प्रकीर्तिता ॥ 128॥
guṇābhirāmā nāgārivāhanā nirjarārcitā .nityoditā svayañjyotiḥ svarṇakāyā prakīrtitā .. 128..
वज्रदण्डाङ्किता चैव तथामृतसञ्जीविनी ।वज्रच्छन्ना देवदेवी वरवज्रस्वविग्रहा ॥ 129॥
vajradaṇḍāṅkitā caiva tathāmṛtasañjīvinī .vajracchannā devadevī varavajrasvavigrahā .. 129..
माङ्गल्या मङ्गलात्मा च मालिनी माल्यधारिणी ।गन्धर्वी तरुणी चान्द्री खड्गायुधधरा तथा ॥ 130॥
māṅgalyā maṅgalātmā ca mālinī mālyadhāriṇī .gandharvī taruṇī cāndrī khaḍgāyudhadharā tathā .. 130..
सौदामिनी प्रजानन्दा तथा प्रोक्ता भृगूद्भवा ।एकानङ्गा च शास्त्रार्थकुशला धर्मचारिणी ॥ 131॥
saudāminī prajānandā tathā proktā bhṛgūdbhavā .ekānaṅgā ca śāstrārthakuśalā dharmacāriṇī .. 131..
धर्मसर्वस्ववाहा च धर्माधर्मविनिश्चया ।धर्मशक्तिर्धर्ममया धार्मिकानां शिवप्रदा ॥ 132॥
dharmasarvasvavāhā ca dharmādharmaviniścayā .dharmaśaktirdharmamayā dhārmikānāṃ śivapradā .. 132..
विधर्मा विश्वधर्मज्ञा धर्मार्थान्तरविग्रहा ।धर्मवर्ष्मा धर्मपूर्वा धर्मपारङ्गतान्तरा ॥ 133॥
vidharmā viśvadharmajñā dharmārthāntaravigrahā .dharmavarṣmā dharmapūrvā dharmapāraṅgatāntarā .. 133..
धर्मोपदेष्ट्री धर्मात्मा धर्मगम्या धराधरा ।कपालिनी शाकलिनी कलाकलितविग्रहा ॥ 134॥
dharmopadeṣṭrī dharmātmā dharmagamyā dharādharā .kapālinī śākalinī kalākalitavigrahā .. 134..
सर्वशक्तिविमुक्ता च कर्णिकारधराऽक्षरा।कंसप्राणहरा चैव युगधर्मधरा तथा ॥ 135॥
sarvaśaktivimuktā ca karṇikāradharā'kṣarā.kaṃsaprāṇaharā caiva yugadharmadharā tathā .. 135..
युगप्रवर्तिका प्रोक्ता त्रिसन्ध्या ध्येयविग्रहा ।स्वर्गापवर्गदात्री च तथा प्रत्यक्षदेवता ॥ 136॥
yugapravartikā proktā trisandhyā dhyeyavigrahā .svargāpavargadātrī ca tathā pratyakṣadevatā .. 136..
आदित्या दिव्यगन्धा च दिवाकरनिभप्रभा ।पद्मासनगता प्रोक्ता खड्गबाणशरासना ॥ 137॥
ādityā divyagandhā ca divākaranibhaprabhā .padmāsanagatā proktā khaḍgabāṇaśarāsanā .. 137..
शिष्टा विशिष्टा शिष्टेष्टा शिष्टश्रेष्ठप्रपूजिता ।शतरूपा शतावर्ता वितता रासमोदिनी ॥ 138॥
śiṣṭā viśiṣṭā śiṣṭeṣṭā śiṣṭaśreṣṭhaprapūjitā .śatarūpā śatāvartā vitatā rāsamodinī .. 138..
सूर्येन्दुनेत्रा प्रद्युम्नजननी सुष्ठुमायिनी ।सूर्यान्तरस्थिता चैव सत्प्रतिष्ठतविग्रहा ॥ 139॥
sūryendunetrā pradyumnajananī suṣṭhumāyinī .sūryāntarasthitā caiva satpratiṣṭhatavigrahā .. 139..
निवृत्ता प्रोच्यते ज्ञानपारगा पर्वतात्मजा ।कात्यायनी चण्डिका च चण्डी हैमवती तथा ॥ 140॥
nivṛttā procyate jñānapāragā parvatātmajā .kātyāyanī caṇḍikā ca caṇḍī haimavatī tathā .. 140..
दाक्षायणी सती चैव भवानी सर्वमङ्गला ।धूम्रलोचनहन्त्री च चण्डमुण्डविनाशिनी ॥ 141॥
dākṣāyaṇī satī caiva bhavānī sarvamaṅgalā .dhūmralocanahantrī ca caṇḍamuṇḍavināśinī .. 141..
योगनिद्रा योगभद्रा समुद्रतनया तथा ।देवप्रियङ्करी शुद्धा भक्तभक्तिप्रवर्धिनी ॥ 142॥
yoganidrā yogabhadrā samudratanayā tathā .devapriyaṅkarī śuddhā bhaktabhaktipravardhinī .. 142..
त्रिणेत्रा चन्द्रमुकुटा प्रमथार्चितपादुका ।अर्जुनाभीष्टदात्री च पाण्डवप्रियकारिणी ॥ 143॥
triṇetrā candramukuṭā pramathārcitapādukā .arjunābhīṣṭadātrī ca pāṇḍavapriyakāriṇī .. 143..
कुमारलालनासक्ता हरबाहूपधानिका ।विघ्नेशजननी भक्तविघ्नस्तोमप्रहारिणी ॥ 144॥
kumāralālanāsaktā harabāhūpadhānikā .vighneśajananī bhaktavighnastomaprahāriṇī .. 144..
सुस्मितेन्दुमुखी नम्या जयाप्रियसखी तथा ।अनादिनिधना प्रेष्ठा चित्रमाल्यानुलेपना ॥ 145॥
susmitendumukhī namyā jayāpriyasakhī tathā .anādinidhanā preṣṭhā citramālyānulepanā .. 145..
कोटिचन्द्रप्रतीकाशा कूटजालप्रमाथिनी ।कृत्याप्रहारिणी चैव मारणोच्चाटनी तथा ॥ 146॥
koṭicandrapratīkāśā kūṭajālapramāthinī .kṛtyāprahāriṇī caiva māraṇoccāṭanī tathā .. 146..
सुरासुरप्रवन्द्याङ्घ्रिर्मोहघ्नी ज्ञानदायिनी ।षड्वैरिनिग्रहकरी वैरिविद्राविणी तथा ॥ 147॥
surāsurapravandyāṅghrirmohaghnī jñānadāyinī .ṣaḍvairinigrahakarī vairividrāviṇī tathā .. 147..
भूतसेव्या भूतदात्री भूतपीडाविमर्दिका ।नारदस्तुतचारित्रा वरदेशा वरप्रदा ॥ 148॥
bhūtasevyā bhūtadātrī bhūtapīḍāvimardikā .nāradastutacāritrā varadeśā varapradā .. 148..
वामदेवस्तुता चैव कामदा सोमशेखरा ।दिक्पालसेविता भव्या भामिनी भावदायिनी ॥ 149॥
vāmadevastutā caiva kāmadā somaśekharā .dikpālasevitā bhavyā bhāminī bhāvadāyinī .. 149..
स्त्रीसौभाग्यप्रदात्री च भोगदा रोगनाशिनी ।व्योमगा भूमिगा चैव मुनिपूज्यपदाम्बुजा ।वनदुर्गा च दुर्बोधा महादुर्गा प्रकीर्तिता ॥ 150॥
strīsaubhāgyapradātrī ca bhogadā roganāśinī .vyomagā bhūmigā caiva munipūjyapadāmbujā .vanadurgā ca durbodhā mahādurgā prakīrtitā .. 150..
फलश्रुतिः
इतीदं कीर्तिदं भद्र दुर्गानामसहस्रकम् ।त्रिसन्ध्यं यः पठेन्नित्यं तस्य लक्ष्मीः स्थिरा भवेत् ॥ 1॥
itīdaṃ kīrtidaṃ bhadra durgānāmasahasrakam .trisandhyaṃ yaḥ paṭhennityaṃ tasya lakṣmīḥ sthirā bhavet .. 1..
ग्रहभूतपिशाचादिपीडा नश्यत्यसंशयम् ।बालग्रहादिपीडायाः शान्तिर्भवति कीर्तनात् ॥ 2॥
grahabhūtapiśācādipīḍā naśyatyasaṃśayam .bālagrahādipīḍāyāḥ śāntirbhavati kīrtanāt .. 2..
मारिकादिमहारोगे पठतां सौख्यदं नृणाम् ।व्यवहारे च जयदं शत्रुबाधानिवारकम् ॥ 3॥
mārikādimahāroge paṭhatāṃ saukhyadaṃ nṛṇām .vyavahāre ca jayadaṃ śatrubādhānivārakam .. 3..
दम्पत्योः कलहे प्राप्ते मिथः प्रेमाभिवर्धकम् ।आयुरारोग्यदं पुंसां सर्वसम्पत्प्रदायकम् ॥ 4॥
dampatyoḥ kalahe prāpte mithaḥ premābhivardhakam .āyurārogyadaṃ puṃsāṃ sarvasampatpradāyakam .. 4..
विद्याभिवर्धकं नित्यं पठतामर्थसाधकम् ।शुभदं शुभकार्येषु पठतां शृणुतामपि ॥ 5॥
vidyābhivardhakaṃ nityaṃ paṭhatāmarthasādhakam .śubhadaṃ śubhakāryeṣu paṭhatāṃ śṛṇutāmapi .. 5..
यः पूजयति दुर्गां तां दुर्गानामसहस्रकैः ।पुष्पैः कुङ्कुमसम्मिश्रैः स तु यत्काङ्क्षते हृदि ॥ 6॥
yaḥ pūjayati durgāṃ tāṃ durgānāmasahasrakaiḥ .puṣpaiḥ kuṅkumasammiśraiḥ sa tu yatkāṅkṣate hṛdi .. 6..
तत्सर्वं समवाप्नोति नास्ति नास्त्यत्र संशयः ।यन्मुखे ध्रियते नित्यं दुर्गानामसहस्रकम् ॥ 7॥
tatsarvaṃ samavāpnoti nāsti nāstyatra saṃśayaḥ .yanmukhe dhriyate nityaṃ durgānāmasahasrakam .. 7..
किं तस्येतरमन्त्रौघैः कार्यं धन्यतमस्य हि ।दुर्गानामसहस्रस्य पुस्तकं यद्गृहे भवेत् ॥ 8॥
kiṃ tasyetaramantraughaiḥ kāryaṃ dhanyatamasya hi .durgānāmasahasrasya pustakaṃ yadgṛhe bhavet .. 8..
न तत्र ग्रहभूतादिबाधा स्यान्मङ्गलास्पदे ।तद्गृहं पुण्यदं क्षेत्रं देवीसान्निध्यकारकम् ॥ 9॥
na tatra grahabhūtādibādhā syānmaṅgalāspade .tadgṛhaṃ puṇyadaṃ kṣetraṃ devīsānnidhyakārakam .. 9..
एतस्य स्तोत्रमुख्यस्य पाठकः श्रेष्ठमन्त्रवित् ।देवतायाः प्रसादेन सर्वपूज्यः सुखी भवेत् ॥ 10॥
etasya stotramukhyasya pāṭhakaḥ śreṣṭhamantravit .devatāyāḥ prasādena sarvapūjyaḥ sukhī bhavet .. 10..
इत्येतन्नगराजेन कीर्तितं मुनिसत्तम ।गुह्याद्गुह्यतरं स्तोत्रं त्वयि स्नेहात् प्रकीर्तितम् ॥ 11॥
ityetannagarājena kīrtitaṃ munisattama .guhyādguhyataraṃ stotraṃ tvayi snehāt prakīrtitam .. 11..
भक्ताय श्रद्धधानाय केवलं कीर्त्यतामिदम् ।हृदि धारय नित्यं त्वं देव्यनुग्रहसाधकम् ॥ 12॥ ॥
bhaktāya śraddhadhānāya kevalaṃ kīrtyatāmidam .hṛdi dhāraya nityaṃ tvaṃ devyanugrahasādhakam .. 12.. ..
इति श्रीस्कान्दपुराणे स्कन्दनारदसंवादे दुर्गासहस्रनामस्तोत्रं सम्पूर्णम् ॥
iti śrīskāndapurāṇe skandanāradasaṃvāde durgāsahasranāmastotraṃ sampūrṇam ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In