Shri Durga Sahasranama Strotam

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
मुनिरुवाच
कथं नाम्नां सहस्रं तं गणेश उपदिष्टवान् ।शिवदं तन्ममाचक्ष्व लोकानुग्रहतत्पर ॥ 1 ॥
kathaṃ nāmnāṃ sahasraṃ taṃ gaṇeśa upadiṣṭavān |śivadaṃ tanmamācakṣva lokānugrahatatpara || 1 ||
ब्रह्मोवाच
देवः पूर्वं पुरारातिः पुरत्रयजयोद्यमे ।अनर्चनाद्गणेशस्य जातो विघ्नाकुलः किल ॥ 2 ॥
devaḥ pūrvaṃ purārātiḥ puratrayajayodyame |anarcanādgaṇeśasya jāto vighnākulaḥ kila || 2 ||
मनसा स विनिर्धार्य ददृशे विघ्नकारणम् ।महागणपतिं भक्त्या समभ्यर्च्य यथाविधि ॥ 3 ॥
manasā sa vinirdhārya dadṛśe vighnakāraṇam |mahāgaṇapatiṃ bhaktyā samabhyarcya yathāvidhi || 3 ||
विघ्नप्रशमनोपायमपृच्छदपरिश्रमम् ।सन्तुष्टः पूजया शम्भोर्महागणपतिः स्वयम् ॥ 4 ॥
vighnapraśamanopāyamapṛcchadapariśramam |santuṣṭaḥ pūjayā śambhormahāgaṇapatiḥ svayam || 4 ||
सर्वविघ्नप्रशमनं सर्वकामफलप्रदम् ।ततस्तस्मै स्वयं नाम्नां सहस्रमिदमब्रवीत् ॥ 5 ॥
sarvavighnapraśamanaṃ sarvakāmaphalapradam |tatastasmai svayaṃ nāmnāṃ sahasramidamabravīt || 5 ||
अस्य श्रीमहागणपतिसहस्रनामस्तोत्रमालामन्त्रस्य । गणेश ऋषिः, महागणपतिर्देवता, नानाविधानिच्छन्दांसि । हुमिति बीजम्, तुङ्गमिति शक्तिः, स्वाहाशक्तिरिति कीलकम् । सकलविघ्नविनाशनद्वारा श्रीमहागणपतिप्रसादसिद्ध्यर्थे जपे विनियोगः ।
asya śrīmahāgaṇapatisahasranāmastotramālāmantrasya | gaṇeśa ṛṣiḥ, mahāgaṇapatirdevatā, nānāvidhānicchandāṃsi | humiti bījam, tuṅgamiti śaktiḥ, svāhāśaktiriti kīlakam | sakalavighnavināśanadvārā śrīmahāgaṇapatiprasādasiddhyarthe jape viniyogaḥ |
अथ करन्यासः
गणेश्वरो गणक्रीड इत्यङ्गुष्ठाभ्यां नमः ।कुमारगुरुरीशान इति तर्जनीभ्यां नमः ॥ब्रह्माण्डकुम्भश्चिद्व्योमेति मध्यमाभ्यां नमः ।रक्तो रक्ताम्बरधर इत्यनामिकाभ्यां नमःसर्वसद्गुरुसंसेव्य इति कनिष्ठिकाभ्यां नमः ।लुप्तविघ्नः स्वभक्तानामिति करतलकरपृष्ठाभ्यां नमः ॥
gaṇeśvaro gaṇakrīḍa ityaṅguṣṭhābhyāṃ namaḥ |kumāragururīśāna iti tarjanībhyāṃ namaḥ ||brahmāṇḍakumbhaścidvyometi madhyamābhyāṃ namaḥ |rakto raktāmbaradhara ityanāmikābhyāṃ namaḥsarvasadgurusaṃsevya iti kaniṣṭhikābhyāṃ namaḥ |luptavighnaḥ svabhaktānāmiti karatalakarapṛṣṭhābhyāṃ namaḥ ||
अथ अङ्गन्यासः
छन्दश्छन्दोद्भव इति हृदयाय नमः ।निष्कलो निर्मल इति शिरसे स्वाहा ।सृष्टिस्थितिलयक्रीड इति शिखायै वषट् ।ज्ञानं विज्ञानमानन्द इति कवचाय हुम् ।अष्टाङ्गयोगफलभृदिति नेत्रत्रयाय वौषट् ।अनन्तशक्तिसहित इत्यस्त्राय फट् ।भूर्भुवः स्वरों इति दिग्बन्धः ।
chandaśchandodbhava iti hṛdayāya namaḥ |niṣkalo nirmala iti śirase svāhā |sṛṣṭisthitilayakrīḍa iti śikhāyai vaṣaṭ |jñānaṃ vijñānamānanda iti kavacāya hum |aṣṭāṅgayogaphalabhṛditi netratrayāya vauṣaṭ |anantaśaktisahita ityastrāya phaṭ |bhūrbhuvaḥ svaroṃ iti digbandhaḥ |
अथ ध्यानम्
गजवदनमचिन्त्यं तीक्ष्णदंष्ट्रं त्रिनेत्रंबृहदुदरमशेषं भूतिराजं पुराणम् ।अमरवरसुपूज्यं रक्तवर्णं सुरेशंपशुपतिसुतमीशं विघ्नराजं नमामि ॥
gajavadanamacintyaṃ tīkṣṇadaṃṣṭraṃ trinetraṃbṛhadudaramaśeṣaṃ bhūtirājaṃ purāṇam |amaravarasupūjyaṃ raktavarṇaṃ sureśaṃpaśupatisutamīśaṃ vighnarājaṃ namāmi ||
श्रीगणपतिरुवाच
गजवदनमचिन्त्यं तीक्ष्णदंष्ट्रं त्रिनेत्रंबृहदुदरमशेषं भूतिराजं पुराणम् ।अमरवरसुपूज्यं रक्तवर्णं सुरेशंपशुपतिसुतमीशं विघ्नराजं नमामि ॥
gajavadanamacintyaṃ tīkṣṇadaṃṣṭraṃ trinetraṃbṛhadudaramaśeṣaṃ bhūtirājaṃ purāṇam |amaravarasupūjyaṃ raktavarṇaṃ sureśaṃpaśupatisutamīśaṃ vighnarājaṃ namāmi ||
Strotam / स्तोत्रम्
ॐ गणेश्वरो गणक्रीडो गणनाथो गणाधिपः ।एकदन्तो वक्रतुण्डो गजवक्त्रो महोदरः ॥ 1 ॥
ॐ gaṇeśvaro gaṇakrīḍo gaṇanātho gaṇādhipaḥ |ekadanto vakratuṇḍo gajavaktro mahodaraḥ || 1 ||
लम्बोदरो धूम्रवर्णो विकटो विघ्ननाशनः ।सुमुखो दुर्मुखो बुद्धो विघ्नराजो गजाननः ॥ 2 ॥
lambodaro dhūmravarṇo vikaṭo vighnanāśanaḥ |sumukho durmukho buddho vighnarājo gajānanaḥ || 2 ||
भीमः प्रमोद आमोदः सुरानन्दो मदोत्कटः ।हेरम्बः शम्बरः शम्भुर्लम्बकर्णो महाबलः ॥ 3 ॥
bhīmaḥ pramoda āmodaḥ surānando madotkaṭaḥ |herambaḥ śambaraḥ śambhurlambakarṇo mahābalaḥ || 3 ||
नन्दनो लम्पटो भीमो मेघनादो गणञ्जयः ।विनायको विरूपाक्षो वीरः शूरवरप्रदः ॥ 4 ॥
nandano lampaṭo bhīmo meghanādo gaṇañjayaḥ |vināyako virūpākṣo vīraḥ śūravarapradaḥ || 4 ||
महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः ।रुद्रप्रियो गणाध्यक्ष उमापुत्रोऽघनाशनः ॥ 5 ॥
mahāgaṇapatirbuddhipriyaḥ kṣipraprasādanaḥ |rudrapriyo gaṇādhyakṣa umāputro'ghanāśanaḥ || 5 ||
कुमारगुरुरीशानपुत्रो मूषकवाहनः ।सिद्धिप्रियः सिद्धिपतिः सिद्धः सिद्धिविनायकः ॥ 6 ॥
kumāragururīśānaputro mūṣakavāhanaḥ |siddhipriyaḥ siddhipatiḥ siddhaḥ siddhivināyakaḥ || 6 ||
अविघ्नस्तुम्बुरुः सिंहवाहनो मोहिनीप्रियः ।कटङ्कटो राजपुत्रः शाकलः सम्मितोमितः ॥ 7 ॥
avighnastumburuḥ siṃhavāhano mohinīpriyaḥ |kaṭaṅkaṭo rājaputraḥ śākalaḥ sammitomitaḥ || 7 ||
कूष्माण्डसामसम्भूतिर्दुर्जयो धूर्जयो जयः ।भूपतिर्भुवनपतिर्भूतानां पतिरव्ययः ॥ 8 ॥
kūṣmāṇḍasāmasambhūtirdurjayo dhūrjayo jayaḥ |bhūpatirbhuvanapatirbhūtānāṃ patiravyayaḥ || 8 ||
विश्वकर्ता विश्वमुखो विश्वरूपो निधिर्गुणः ।कविः कवीनामृषभो ब्रह्मण्यो ब्रह्मवित्प्रियः ॥ 9 ॥
viśvakartā viśvamukho viśvarūpo nidhirguṇaḥ |kaviḥ kavīnāmṛṣabho brahmaṇyo brahmavitpriyaḥ || 9 ||
ज्येष्ठराजो निधिपतिर्निधिप्रियपतिप्रियः ।हिरण्मयपुरान्तःस्थः सूर्यमण्डलमध्यगः ॥ 10 ॥
jyeṣṭharājo nidhipatirnidhipriyapatipriyaḥ |hiraṇmayapurāntaḥsthaḥ sūryamaṇḍalamadhyagaḥ || 10 ||
कराहतिध्वस्तसिन्धुसलिलः पूषदन्तभित् ।उमाङ्ककेलिकुतुकी मुक्तिदः कुलपावनः ॥ 11 ॥
karāhatidhvastasindhusalilaḥ pūṣadantabhit |umāṅkakelikutukī muktidaḥ kulapāvanaḥ || 11 ||
किरीटी कुण्डली हारी वनमाली मनोमयः ।वैमुख्यहतदैत्यश्रीः पादाहतिजितक्षितिः ॥ 12 ॥
kirīṭī kuṇḍalī hārī vanamālī manomayaḥ |vaimukhyahatadaityaśrīḥ pādāhatijitakṣitiḥ || 12 ||
सद्योजातः स्वर्णमुञ्जमेखली दुर्निमित्तहृत् ।दुःस्वप्नहृत्प्रसहनो गुणी नादप्रतिष्ठितः ॥ 13 ॥
sadyojātaḥ svarṇamuñjamekhalī durnimittahṛt |duḥsvapnahṛtprasahano guṇī nādapratiṣṭhitaḥ || 13 ||
सुरूपः सर्वनेत्राधिवासो वीरासनाश्रयः ।पीताम्बरः खण्डरदः खण्डवैशाखसंस्थितः ॥ 14 ॥
surūpaḥ sarvanetrādhivāso vīrāsanāśrayaḥ |pītāmbaraḥ khaṇḍaradaḥ khaṇḍavaiśākhasaṃsthitaḥ || 14 ||
चित्राङ्गः श्यामदशनो भालचन्द्रो हविर्भुजः ।योगाधिपस्तारकस्थः पुरुषो गजकर्णकः ॥ 15 ॥
citrāṅgaḥ śyāmadaśano bhālacandro havirbhujaḥ |yogādhipastārakasthaḥ puruṣo gajakarṇakaḥ || 15 ||
गणाधिराजो विजयः स्थिरो गजपतिध्वजी ।देवदेवः स्मरः प्राणदीपको वायुकीलकः ॥ 16 ॥
gaṇādhirājo vijayaḥ sthiro gajapatidhvajī |devadevaḥ smaraḥ prāṇadīpako vāyukīlakaḥ || 16 ||
विपश्चिद्वरदो नादो नादभिन्नमहाचलः ।वराहरदनो मृत्युञ्जयो व्याघ्राजिनाम्बरः ॥ 17 ॥
vipaścidvarado nādo nādabhinnamahācalaḥ |varāharadano mṛtyuñjayo vyāghrājināmbaraḥ || 17 ||
इच्छाशक्तिभवो देवत्राता दैत्यविमर्दनः ।शम्भुवक्त्रोद्भवः शम्भुकोपहा शम्भुहास्यभूः ॥ 18 ॥
icchāśaktibhavo devatrātā daityavimardanaḥ |śambhuvaktrodbhavaḥ śambhukopahā śambhuhāsyabhūḥ || 18 ||
शम्भुतेजाः शिवाशोकहारी गौरीसुखावहः ।उमाङ्गमलजो गौरीतेजोभूः स्वर्धुनीभवः ॥ 19 ॥
śambhutejāḥ śivāśokahārī gaurīsukhāvahaḥ |umāṅgamalajo gaurītejobhūḥ svardhunībhavaḥ || 19 ||
यज्ञकायो महानादो गिरिवर्ष्मा शुभाननः ।सर्वात्मा सर्वदेवात्मा ब्रह्ममूर्धा ककुप्श्रुतिः ॥ 20 ॥
yajñakāyo mahānādo girivarṣmā śubhānanaḥ |sarvātmā sarvadevātmā brahmamūrdhā kakupśrutiḥ || 20 ||
ब्रह्माण्डकुम्भश्चिद्व्योमभालःसत्यशिरोरुहः ।जगज्जन्मलयोन्मेषनिमेषोऽग्न्यर्कसोमदृक् ॥ 21 ॥
brahmāṇḍakumbhaścidvyomabhālaḥsatyaśiroruhaḥ |jagajjanmalayonmeṣanimeṣo'gnyarkasomadṛk || 21 ||
गिरीन्द्रैकरदो धर्माधर्मोष्ठः सामबृंहितः ।ग्रहर्क्षदशनो वाणीजिह्वो वासवनासिकः ॥ 22 ॥
girīndraikarado dharmādharmoṣṭhaḥ sāmabṛṃhitaḥ |graharkṣadaśano vāṇījihvo vāsavanāsikaḥ || 22 ||
भ्रूमध्यसंस्थितकरो ब्रह्मविद्यामदोदकः ।कुलाचलांसः सोमार्कघण्टो रुद्रशिरोधरः ॥ 23 ॥
bhrūmadhyasaṃsthitakaro brahmavidyāmadodakaḥ |kulācalāṃsaḥ somārkaghaṇṭo rudraśirodharaḥ || 23 ||
नदीनदभुजः सर्पाङ्गुलीकस्तारकानखः ।व्योमनाभिः श्रीहृदयो मेरुपृष्ठोऽर्णवोदरः ॥ 24 ॥
nadīnadabhujaḥ sarpāṅgulīkastārakānakhaḥ |vyomanābhiḥ śrīhṛdayo merupṛṣṭho'rṇavodaraḥ || 24 ||
कुक्षिस्थयक्षगन्धर्वरक्षःकिन्नरमानुषः ।पृथ्वीकटिः सृष्टिलिङ्गः शैलोरुर्दस्रजानुकः ॥ 25 ॥
kukṣisthayakṣagandharvarakṣaḥkinnaramānuṣaḥ |pṛthvīkaṭiḥ sṛṣṭiliṅgaḥ śailorurdasrajānukaḥ || 25 ||
पातालजङ्घो मुनिपात्कालाङ्गुष्ठस्त्रयीतनुः ।ज्योतिर्मण्डललाङ्गूलो हृदयालाननिश्चलः ॥ 26 ॥
pātālajaṅgho munipātkālāṅguṣṭhastrayītanuḥ |jyotirmaṇḍalalāṅgūlo hṛdayālānaniścalaḥ || 26 ||
हृत्पद्मकर्णिकाशाली वियत्केलिसरोवरः ।सद्भक्तध्याननिगडः पूजावारिनिवारितः ॥ 27 ॥
hṛtpadmakarṇikāśālī viyatkelisarovaraḥ |sadbhaktadhyānanigaḍaḥ pūjāvārinivāritaḥ || 27 ||
प्रतापी काश्यपो मन्ता गणको विष्टपी बली ।यशस्वी धार्मिको जेता प्रथमः प्रमथेश्वरः ॥ 28 ॥
pratāpī kāśyapo mantā gaṇako viṣṭapī balī |yaśasvī dhārmiko jetā prathamaḥ pramatheśvaraḥ || 28 ||
चिन्तामणिर्द्वीपपतिः कल्पद्रुमवनालयः ।रत्नमण्डपमध्यस्थो रत्नसिंहासनाश्रयः ॥ 29 ॥
cintāmaṇirdvīpapatiḥ kalpadrumavanālayaḥ |ratnamaṇḍapamadhyastho ratnasiṃhāsanāśrayaḥ || 29 ||
तीव्राशिरोद्धृतपदो ज्वालिनीमौलिलालितः ।नन्दानन्दितपीठश्रीर्भोगदो भूषितासनः ॥ 30 ॥
tīvrāśiroddhṛtapado jvālinīmaulilālitaḥ |nandānanditapīṭhaśrīrbhogado bhūṣitāsanaḥ || 30 ||
सकामदायिनीपीठः स्फुरदुग्रासनाश्रयः ।तेजोवतीशिरोरत्नं सत्यानित्यावतंसितः ॥ 31 ॥
sakāmadāyinīpīṭhaḥ sphuradugrāsanāśrayaḥ |tejovatīśiroratnaṃ satyānityāvataṃsitaḥ || 31 ||
सविघ्ननाशिनीपीठः सर्वशक्त्यम्बुजालयः ।लिपिपद्मासनाधारो वह्निधामत्रयालयः ॥ 32 ॥
savighnanāśinīpīṭhaḥ sarvaśaktyambujālayaḥ |lipipadmāsanādhāro vahnidhāmatrayālayaḥ || 32 ||
उन्नतप्रपदो गूढगुल्फः संवृतपार्ष्णिकः ।पीनजङ्घः श्लिष्टजानुः स्थूलोरुः प्रोन्नमत्कटिः ॥ 33 ॥
unnataprapado gūḍhagulphaḥ saṃvṛtapārṣṇikaḥ |pīnajaṅghaḥ śliṣṭajānuḥ sthūloruḥ pronnamatkaṭiḥ || 33 ||
निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहद्भुजः ।पीनस्कन्धः कम्बुकण्ठो लम्बोष्ठो लम्बनासिकः ॥ 34 ॥
nimnanābhiḥ sthūlakukṣiḥ pīnavakṣā bṛhadbhujaḥ |pīnaskandhaḥ kambukaṇṭho lamboṣṭho lambanāsikaḥ || 34 ||
भग्नवामरदस्तुङ्गसव्यदन्तो महाहनुः ।ह्रस्वनेत्रत्रयः शूर्पकर्णो निबिडमस्तकः ॥ 35 ॥
bhagnavāmaradastuṅgasavyadanto mahāhanuḥ |hrasvanetratrayaḥ śūrpakarṇo nibiḍamastakaḥ || 35 ||
स्तबकाकारकुम्भाग्रो रत्नमौलिर्निरङ्कुशः ।सर्पहारकटीसूत्रः सर्पयज्ञोपवीतवान् ॥ 36 ॥
stabakākārakumbhāgro ratnamaulirniraṅkuśaḥ |sarpahārakaṭīsūtraḥ sarpayajñopavītavān || 36 ||
सर्पकोटीरकटकः सर्पग्रैवेयकाङ्गदः ।सर्पकक्षोदराबन्धः सर्पराजोत्तरच्छदः ॥ 37 ॥
sarpakoṭīrakaṭakaḥ sarpagraiveyakāṅgadaḥ |sarpakakṣodarābandhaḥ sarparājottaracchadaḥ || 37 ||
रक्तो रक्ताम्बरधरो रक्तमालाविभूषणः ।रक्तेक्षनो रक्तकरो रक्तताल्वोष्ठपल्लवः ॥ 38 ॥
rakto raktāmbaradharo raktamālāvibhūṣaṇaḥ |raktekṣano raktakaro raktatālvoṣṭhapallavaḥ || 38 ||
श्वेतः श्वेताम्बरधरः श्वेतमालाविभूषणः ।श्वेतातपत्ररुचिरः श्वेतचामरवीजितः ॥ 39 ॥
śvetaḥ śvetāmbaradharaḥ śvetamālāvibhūṣaṇaḥ |śvetātapatraruciraḥ śvetacāmaravījitaḥ || 39 ||
सर्वावयवसम्पूर्णः सर्वलक्षणलक्षितः ।सर्वाभरणशोभाढ्यः सर्वशोभासमन्वितः ॥ 40 ॥
sarvāvayavasampūrṇaḥ sarvalakṣaṇalakṣitaḥ |sarvābharaṇaśobhāḍhyaḥ sarvaśobhāsamanvitaḥ || 40 ||
सर्वमङ्गलमाङ्गल्यः सर्वकारणकारणम् ।सर्वदेववरः शार्ङ्गी बीजपूरी गदाधरः ॥ 41 ॥
sarvamaṅgalamāṅgalyaḥ sarvakāraṇakāraṇam |sarvadevavaraḥ śārṅgī bījapūrī gadādharaḥ || 41 ||
शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः ।किरीटी कुण्डली हारी वनमाली शुभाङ्गदः ॥ 42 ॥
śubhāṅgo lokasāraṅgaḥ sutantustantuvardhanaḥ |kirīṭī kuṇḍalī hārī vanamālī śubhāṅgadaḥ || 42 ||
इक्षुचापधरः शूली चक्रपाणिः सरोजभृत् ।पाशी धृतोत्पलः शालिमञ्जरीभृत्स्वदन्तभृत् ॥ 43 ॥
ikṣucāpadharaḥ śūlī cakrapāṇiḥ sarojabhṛt |pāśī dhṛtotpalaḥ śālimañjarībhṛtsvadantabhṛt || 43 ||
कल्पवल्लीधरो विश्वाभयदैककरो वशी ।अक्षमालाधरो ज्ञानमुद्रावान् मुद्गरायुधः ॥ 44 ॥
kalpavallīdharo viśvābhayadaikakaro vaśī |akṣamālādharo jñānamudrāvān mudgarāyudhaḥ || 44 ||
पूर्णपात्री कम्बुधरो विधृताङ्कुशमूलकः ।करस्थाम्रफलश्चूतकलिकाभृत्कुठारवान् ॥ 45 ॥
pūrṇapātrī kambudharo vidhṛtāṅkuśamūlakaḥ |karasthāmraphalaścūtakalikābhṛtkuṭhāravān || 45 ||
पुष्करस्थस्वर्णघटीपूर्णरत्नाभिवर्षकः ।भारतीसुन्दरीनाथो विनायकरतिप्रियः ॥ 46 ॥
puṣkarasthasvarṇaghaṭīpūrṇaratnābhivarṣakaḥ |bhāratīsundarīnātho vināyakaratipriyaḥ || 46 ||
महालक्ष्मीप्रियतमः सिद्धलक्ष्मीमनोरमः ।रमारमेशपूर्वाङ्गो दक्षिणोमामहेश्वरः ॥ 47 ॥
mahālakṣmīpriyatamaḥ siddhalakṣmīmanoramaḥ |ramārameśapūrvāṅgo dakṣiṇomāmaheśvaraḥ || 47 ||
महीवराहवामाङ्गो रतिकन्दर्पपश्चिमः ।आमोदमोदजननः सप्रमोदप्रमोदनः ॥ 48 ॥
mahīvarāhavāmāṅgo ratikandarpapaścimaḥ |āmodamodajananaḥ sapramodapramodanaḥ || 48 ||
संवर्धितमहावृद्धिरृद्धिसिद्धिप्रवर्धनः ।दन्तसौमुख्यसुमुखः कान्तिकन्दलिताश्रयः ॥ 49 ॥
saṃvardhitamahāvṛddhirṛddhisiddhipravardhanaḥ |dantasaumukhyasumukhaḥ kāntikandalitāśrayaḥ || 49 ||
मदनावत्याश्रिताङ्घ्रिः कृतवैमुख्यदुर्मुखः ।विघ्नसम्पल्लवः पद्मः सर्वोन्नतमदद्रवः ॥ 50 ॥
madanāvatyāśritāṅghriḥ kṛtavaimukhyadurmukhaḥ |vighnasampallavaḥ padmaḥ sarvonnatamadadravaḥ || 50 ||
विघ्नकृन्निम्नचरणो द्राविणीशक्तिसत्कृतः ।तीव्राप्रसन्ननयनो ज्वालिनीपालितैकदृक् ॥ 51 ॥
vighnakṛnnimnacaraṇo drāviṇīśaktisatkṛtaḥ |tīvrāprasannanayano jvālinīpālitaikadṛk || 51 ||
मोहिनीमोहनो भोगदायिनीकान्तिमण्डनः ।कामिनीकान्तवक्त्रश्रीरधिष्ठितवसुन्धरः ॥ 52 ॥
mohinīmohano bhogadāyinīkāntimaṇḍanaḥ |kāminīkāntavaktraśrīradhiṣṭhitavasundharaḥ || 52 ||
वसुधारामदोन्नादो महाशङ्खनिधिप्रियः ।नमद्वसुमतीमाली महापद्मनिधिः प्रभुः ॥ 53 ॥
vasudhārāmadonnādo mahāśaṅkhanidhipriyaḥ |namadvasumatīmālī mahāpadmanidhiḥ prabhuḥ || 53 ||
सर्वसद्गुरुसंसेव्यः शोचिष्केशहृदाश्रयः ।ईशानमूर्धा देवेन्द्रशिखः पवननन्दनः ॥ 54 ॥
sarvasadgurusaṃsevyaḥ śociṣkeśahṛdāśrayaḥ |īśānamūrdhā devendraśikhaḥ pavananandanaḥ || 54 ||
प्रत्युग्रनयनो दिव्यो दिव्यास्त्रशतपर्वधृक् ।ऐरावतादिसर्वाशावारणो वारणप्रियः ॥ 55 ॥
pratyugranayano divyo divyāstraśataparvadhṛk |airāvatādisarvāśāvāraṇo vāraṇapriyaḥ || 55 ||
वज्राद्यस्त्रपरीवारो गणचण्डसमाश्रयः ।जयाजयपरिकरो विजयाविजयावहः ॥ 56 ॥
vajrādyastraparīvāro gaṇacaṇḍasamāśrayaḥ |jayājayaparikaro vijayāvijayāvahaḥ || 56 ||
अजयार्चितपादाब्जो नित्यानन्दवनस्थितः ।विलासिनीकृतोल्लासः शौण्डी सौन्दर्यमण्डितः ॥ 57 ॥
ajayārcitapādābjo nityānandavanasthitaḥ |vilāsinīkṛtollāsaḥ śauṇḍī saundaryamaṇḍitaḥ || 57 ||
अनन्तानन्तसुखदः सुमङ्गलसुमङ्गलः ।ज्ञानाश्रयः क्रियाधार इच्छाशक्तिनिषेवितः ॥ 58 ॥
anantānantasukhadaḥ sumaṅgalasumaṅgalaḥ |jñānāśrayaḥ kriyādhāra icchāśaktiniṣevitaḥ || 58 ||
सुभगासंश्रितपदो ललिताललिताश्रयः ।कामिनीपालनः कामकामिनीकेलिलालितः ॥ 59 ॥
subhagāsaṃśritapado lalitālalitāśrayaḥ |kāminīpālanaḥ kāmakāminīkelilālitaḥ || 59 ||
सरस्वत्याश्रयो गौरीनन्दनः श्रीनिकेतनः ।गुरुगुप्तपदो वाचासिद्धो वागीश्वरीपतिः ॥ 60 ॥
sarasvatyāśrayo gaurīnandanaḥ śrīniketanaḥ |guruguptapado vācāsiddho vāgīśvarīpatiḥ || 60 ||
नलिनीकामुको वामारामो ज्येष्ठामनोरमः ।रौद्रीमुद्रितपादाब्जो हुम्बीजस्तुङ्गशक्तिकः ॥ 61 ॥
nalinīkāmuko vāmārāmo jyeṣṭhāmanoramaḥ |raudrīmudritapādābjo humbījastuṅgaśaktikaḥ || 61 ||
विश्वादिजननत्राणः स्वाहाशक्तिः सकीलकः ।अमृताब्धिकृतावासो मदघूर्णितलोचनः ॥ 62 ॥
viśvādijananatrāṇaḥ svāhāśaktiḥ sakīlakaḥ |amṛtābdhikṛtāvāso madaghūrṇitalocanaḥ || 62 ||
उच्छिष्टोच्छिष्टगणको गणेशो गणनायकः ।सार्वकालिकसंसिद्धिर्नित्यसेव्यो दिगम्बरः ॥ 63 ॥
ucchiṣṭocchiṣṭagaṇako gaṇeśo gaṇanāyakaḥ |sārvakālikasaṃsiddhirnityasevyo digambaraḥ || 63 ||
अनपायोऽनन्तदृष्टिरप्रमेयोऽजरामरः ।अनाविलोऽप्रतिहतिरच्युतोऽमृतमक्षरः ॥ 64 ॥
anapāyo'nantadṛṣṭiraprameyo'jarāmaraḥ |anāvilo'pratihatiracyuto'mṛtamakṣaraḥ || 64 ||
अप्रतर्क्योऽक्षयोऽजय्योऽनाधारोऽनामयोमलः ।अमेयसिद्धिरद्वैतमघोरोऽग्निसमाननः ॥ 65 ॥
apratarkyo'kṣayo'jayyo'nādhāro'nāmayomalaḥ |ameyasiddhiradvaitamaghoro'gnisamānanaḥ || 65 ||
अनाकारोऽब्धिभूम्यग्निबलघ्नोऽव्यक्तलक्षणः ।आधारपीठमाधार आधाराधेयवर्जितः ॥ 66 ॥
anākāro'bdhibhūmyagnibalaghno'vyaktalakṣaṇaḥ |ādhārapīṭhamādhāra ādhārādheyavarjitaḥ || 66 ||
आखुकेतन आशापूरक आखुमहारथः ।इक्षुसागरमध्यस्थ इक्षुभक्षणलालसः ॥ 67 ॥
ākhuketana āśāpūraka ākhumahārathaḥ |ikṣusāgaramadhyastha ikṣubhakṣaṇalālasaḥ || 67 ||
इक्षुचापातिरेकश्रीरिक्षुचापनिषेवितः ।इन्द्रगोपसमानश्रीरिन्द्रनीलसमद्युतिः ॥ 68 ॥
ikṣucāpātirekaśrīrikṣucāpaniṣevitaḥ |indragopasamānaśrīrindranīlasamadyutiḥ || 68 ||
इन्दीवरदलश्याम इन्दुमण्डलमण्डितः ।इध्मप्रिय इडाभाग इडावानिन्दिराप्रियः ॥ 69 ॥
indīvaradalaśyāma indumaṇḍalamaṇḍitaḥ |idhmapriya iḍābhāga iḍāvānindirāpriyaḥ || 69 ||
इक्ष्वाकुविघ्नविध्वंसी इतिकर्तव्यतेप्सितः ।ईशानमौलिरीशान ईशानप्रिय ईतिहा ॥ 70 ॥
ikṣvākuvighnavidhvaṃsī itikartavyatepsitaḥ |īśānamaulirīśāna īśānapriya ītihā || 70 ||
ईषणात्रयकल्पान्त ईहामात्रविवर्जितः ।उपेन्द्र उडुभृन्मौलिरुडुनाथकरप्रियः ॥ 71 ॥
īṣaṇātrayakalpānta īhāmātravivarjitaḥ |upendra uḍubhṛnmauliruḍunāthakarapriyaḥ || 71 ||
उन्नतानन उत्तुङ्ग उदारस्त्रिदशाग्रणीः ।ऊर्जस्वानूष्मलमद ऊहापोहदुरासदः ॥ 72 ॥
unnatānana uttuṅga udārastridaśāgraṇīḥ |ūrjasvānūṣmalamada ūhāpohadurāsadaḥ || 72 ||
ऋग्यजुःसामनयन ऋद्धिसिद्धिसमर्पकः ।ऋजुचित्तैकसुलभो ऋणत्रयविमोचनः ॥ 73 ॥
ṛgyajuḥsāmanayana ṛddhisiddhisamarpakaḥ |ṛjucittaikasulabho ṛṇatrayavimocanaḥ || 73 ||
लुप्तविघ्नः स्वभक्तानां लुप्तशक्तिः सुरद्विषाम् ।लुप्तश्रीर्विमुखार्चानां लूताविस्फोटनाशनः ॥ 74 ॥
luptavighnaḥ svabhaktānāṃ luptaśaktiḥ suradviṣām |luptaśrīrvimukhārcānāṃ lūtāvisphoṭanāśanaḥ || 74 ||
एकारपीठमध्यस्थ एकपादकृतासनः ।एजिताखिलदैत्यश्रीरेधिताखिलसंश्रयः ॥ 75 ॥
ekārapīṭhamadhyastha ekapādakṛtāsanaḥ |ejitākhiladaityaśrīredhitākhilasaṃśrayaḥ || 75 ||
ऐश्वर्यनिधिरैश्वर्यमैहिकामुष्मिकप्रदः ।ऐरम्मदसमोन्मेष ऐरावतसमाननः ॥ 76 ॥
aiśvaryanidhiraiśvaryamaihikāmuṣmikapradaḥ |airammadasamonmeṣa airāvatasamānanaḥ || 76 ||
ओङ्कारवाच्य ओङ्कार ओजस्वानोषधीपतिः ।औदार्यनिधिरौद्धत्यधैर्य औन्नत्यनिःसमः ॥ 77 ॥
oṅkāravācya oṅkāra ojasvānoṣadhīpatiḥ |audāryanidhirauddhatyadhairya aunnatyaniḥsamaḥ || 77 ||
अङ्कुशः सुरनागानामङ्कुशाकारसंस्थितः ।अः समस्तविसर्गान्तपदेषु परिकीर्तितः ॥ 78 ॥
aṅkuśaḥ suranāgānāmaṅkuśākārasaṃsthitaḥ |aḥ samastavisargāntapadeṣu parikīrtitaḥ || 78 ||
कमण्डलुधरः कल्पः कपर्दी कलभाननः ।कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः ॥ 79 ॥
kamaṇḍaludharaḥ kalpaḥ kapardī kalabhānanaḥ |karmasākṣī karmakartā karmākarmaphalapradaḥ || 79 ||
कदम्बगोलकाकारः कूष्माण्डगणनायकः ।कारुण्यदेहः कपिलः कथकः कटिसूत्रभृत् ॥ 80 ॥
kadambagolakākāraḥ kūṣmāṇḍagaṇanāyakaḥ |kāruṇyadehaḥ kapilaḥ kathakaḥ kaṭisūtrabhṛt || 80 ||
खर्वः खड्गप्रियः खड्गः खान्तान्तःस्थः खनिर्मलः ।खल्वाटशृङ्गनिलयः खट्वाङ्गी खदुरासदः ॥ 81 ॥
kharvaḥ khaḍgapriyaḥ khaḍgaḥ khāntāntaḥsthaḥ khanirmalaḥ |khalvāṭaśṛṅganilayaḥ khaṭvāṅgī khadurāsadaḥ || 81 ||
गुणाढ्यो गहनो गद्यो गद्यपद्यसुधार्णवः ।गद्यगानप्रियो गर्जो गीतगीर्वाणपूर्वजः ॥ 82 ॥
guṇāḍhyo gahano gadyo gadyapadyasudhārṇavaḥ |gadyagānapriyo garjo gītagīrvāṇapūrvajaḥ || 82 ||
गुह्याचाररतो गुह्यो गुह्यागमनिरूपितः ।गुहाशयो गुडाब्धिस्थो गुरुगम्यो गुरुर्गुरुः ॥ 83 ॥
guhyācārarato guhyo guhyāgamanirūpitaḥ |guhāśayo guḍābdhistho gurugamyo gururguruḥ || 83 ||
घण्टाघर्घरिकामाली घटकुम्भो घटोदरः ।ङकारवाच्यो ङाकारो ङकाराकारशुण्डभृत् ॥ 84 ॥
ghaṇṭāghargharikāmālī ghaṭakumbho ghaṭodaraḥ |ṅakāravācyo ṅākāro ṅakārākāraśuṇḍabhṛt || 84 ||
चण्डश्चण्डेश्वरश्चण्डी चण्डेशश्चण्डविक्रमः ।चराचरपिता चिन्तामणिश्चर्वणलालसः ॥ 85 ॥
caṇḍaścaṇḍeśvaraścaṇḍī caṇḍeśaścaṇḍavikramaḥ |carācarapitā cintāmaṇiścarvaṇalālasaḥ || 85 ||
छन्दश्छन्दोद्भवश्छन्दो दुर्लक्ष्यश्छन्दविग्रहः ।जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः ॥ 86 ॥
chandaśchandodbhavaśchando durlakṣyaśchandavigrahaḥ |jagadyonirjagatsākṣī jagadīśo jaganmayaḥ || 86 ||
जप्यो जपपरो जाप्यो जिह्वासिंहासनप्रभुः ।स्रवद्गण्डोल्लसद्धानझङ्कारिभ्रमराकुलः ॥ 87 ॥
japyo japaparo jāpyo jihvāsiṃhāsanaprabhuḥ |sravadgaṇḍollasaddhānajhaṅkāribhramarākulaḥ || 87 ||
टङ्कारस्फारसंरावष्टङ्कारमणिनूपुरः ।ठद्वयीपल्लवान्तस्थसर्वमन्त्रेषु सिद्धिदः ॥ 88 ॥
ṭaṅkārasphārasaṃrāvaṣṭaṅkāramaṇinūpuraḥ |ṭhadvayīpallavāntasthasarvamantreṣu siddhidaḥ || 88 ||
डिण्डिमुण्डो डाकिनीशो डामरो डिण्डिमप्रियः ।ढक्कानिनादमुदितो ढौङ्को ढुण्ढिविनायकः ॥ 89 ॥
ḍiṇḍimuṇḍo ḍākinīśo ḍāmaro ḍiṇḍimapriyaḥ |ḍhakkāninādamudito ḍhauṅko ḍhuṇḍhivināyakaḥ || 89 ||
तत्त्वानां प्रकृतिस्तत्त्वं तत्त्वम्पदनिरूपितः ।तारकान्तरसंस्थानस्तारकस्तारकान्तकः ॥ 90 ॥
tattvānāṃ prakṛtistattvaṃ tattvampadanirūpitaḥ |tārakāntarasaṃsthānastārakastārakāntakaḥ || 90 ||
स्थाणुः स्थाणुप्रियः स्थाता स्थावरं जङ्गमं जगत् ।दक्षयज्ञप्रमथनो दाता दानं दमो दया ॥ 91 ॥
sthāṇuḥ sthāṇupriyaḥ sthātā sthāvaraṃ jaṅgamaṃ jagat |dakṣayajñapramathano dātā dānaṃ damo dayā || 91 ||
दयावान्दिव्यविभवो दण्डभृद्दण्डनायकः ।दन्तप्रभिन्नाभ्रमालो दैत्यवारणदारणः ॥ 92 ॥
dayāvāndivyavibhavo daṇḍabhṛddaṇḍanāyakaḥ |dantaprabhinnābhramālo daityavāraṇadāraṇaḥ || 92 ||
दंष्ट्रालग्नद्वीपघटो देवार्थनृगजाकृतिः ।धनं धनपतेर्बन्धुर्धनदो धरणीधरः ॥ 93 ॥
daṃṣṭrālagnadvīpaghaṭo devārthanṛgajākṛtiḥ |dhanaṃ dhanapaterbandhurdhanado dharaṇīdharaḥ || 93 ||
ध्यानैकप्रकटो ध्येयो ध्यानं ध्यानपरायणः ।ध्वनिप्रकृतिचीत्कारो ब्रह्माण्डावलिमेखलः ॥ 94 ॥
dhyānaikaprakaṭo dhyeyo dhyānaṃ dhyānaparāyaṇaḥ |dhvaniprakṛticītkāro brahmāṇḍāvalimekhalaḥ || 94 ||
नन्द्यो नन्दिप्रियो नादो नादमध्यप्रतिष्ठितः ।निष्कलो निर्मलो नित्यो नित्यानित्यो निरामयः ॥ 95 ॥
nandyo nandipriyo nādo nādamadhyapratiṣṭhitaḥ |niṣkalo nirmalo nityo nityānityo nirāmayaḥ || 95 ||
परं व्योम परं धाम परमात्मा परं पदम् ॥ 96 ॥
paraṃ vyoma paraṃ dhāma paramātmā paraṃ padam || 96 ||
परात्परः पशुपतिः पशुपाशविमोचनः ।पूर्णानन्दः परानन्दः पुराणपुरुषोत्तमः ॥ 97 ॥
parātparaḥ paśupatiḥ paśupāśavimocanaḥ |pūrṇānandaḥ parānandaḥ purāṇapuruṣottamaḥ || 97 ||
पद्मप्रसन्नवदनः प्रणताज्ञाननाशनः ।प्रमाणप्रत्ययातीतः प्रणतार्तिनिवारणः ॥ 98 ॥
padmaprasannavadanaḥ praṇatājñānanāśanaḥ |pramāṇapratyayātītaḥ praṇatārtinivāraṇaḥ || 98 ||
फणिहस्तः फणिपतिः फूत्कारः फणितप्रियः ।बाणार्चिताङ्घ्रियुगलो बालकेलिकुतूहली ।ब्रह्म ब्रह्मार्चितपदो ब्रह्मचारी बृहस्पतिः ॥ 99 ॥
phaṇihastaḥ phaṇipatiḥ phūtkāraḥ phaṇitapriyaḥ |bāṇārcitāṅghriyugalo bālakelikutūhalī |brahma brahmārcitapado brahmacārī bṛhaspatiḥ || 99 ||
बृहत्तमो ब्रह्मपरो ब्रह्मण्यो ब्रह्मवित्प्रियः ।बृहन्नादाग्र्यचीत्कारो ब्रह्माण्डावलिमेखलः ॥ 100 ॥
bṛhattamo brahmaparo brahmaṇyo brahmavitpriyaḥ |bṛhannādāgryacītkāro brahmāṇḍāvalimekhalaḥ || 100 ||
भ्रूक्षेपदत्तलक्ष्मीको भर्गो भद्रो भयापहः ।भगवान् भक्तिसुलभो भूतिदो भूतिभूषणः ॥ 101 ॥
bhrūkṣepadattalakṣmīko bhargo bhadro bhayāpahaḥ |bhagavān bhaktisulabho bhūtido bhūtibhūṣaṇaḥ || 101 ||
भव्यो भूतालयो भोगदाता भ्रूमध्यगोचरः ।मन्त्रो मन्त्रपतिर्मन्त्री मदमत्तो मनो मयः ॥ 102 ॥
bhavyo bhūtālayo bhogadātā bhrūmadhyagocaraḥ |mantro mantrapatirmantrī madamatto mano mayaḥ || 102 ||
मेखलाहीश्वरो मन्दगतिर्मन्दनिभेक्षणः ।महाबलो महावीर्यो महाप्राणो महामनाः ॥ 103 ॥
mekhalāhīśvaro mandagatirmandanibhekṣaṇaḥ |mahābalo mahāvīryo mahāprāṇo mahāmanāḥ || 103 ||
यज्ञो यज्ञपतिर्यज्ञगोप्ता यज्ञफलप्रदः ।यशस्करो योगगम्यो याज्ञिको याजकप्रियः ॥ 104 ॥
yajño yajñapatiryajñagoptā yajñaphalapradaḥ |yaśaskaro yogagamyo yājñiko yājakapriyaḥ || 104 ||
रसो रसप्रियो रस्यो रञ्जको रावणार्चितः ।राज्यरक्षाकरो रत्नगर्भो राज्यसुखप्रदः ॥ 105 ॥
raso rasapriyo rasyo rañjako rāvaṇārcitaḥ |rājyarakṣākaro ratnagarbho rājyasukhapradaḥ || 105 ||
लक्षो लक्षपतिर्लक्ष्यो लयस्थो लड्डुकप्रियः ।लासप्रियो लास्यपरो लाभकृल्लोकविश्रुतः ॥ 106 ॥
lakṣo lakṣapatirlakṣyo layastho laḍḍukapriyaḥ |lāsapriyo lāsyaparo lābhakṛllokaviśrutaḥ || 106 ||
वरेण्यो वह्निवदनो वन्द्यो वेदान्तगोचरः ।विकर्ता विश्वतश्चक्षुर्विधाता विश्वतोमुखः ॥ 107 ॥
vareṇyo vahnivadano vandyo vedāntagocaraḥ |vikartā viśvataścakṣurvidhātā viśvatomukhaḥ || 107 ||
वामदेवो विश्वनेता वज्रिवज्रनिवारणः ।विवस्वद्बन्धनो विश्वाधारो विश्वेश्वरो विभुः ॥ 108 ॥
vāmadevo viśvanetā vajrivajranivāraṇaḥ |vivasvadbandhano viśvādhāro viśveśvaro vibhuḥ || 108 ||
शब्दब्रह्म शमप्राप्यः शम्भुशक्तिगणेश्वरः ।शास्ता शिखाग्रनिलयः शरण्यः शम्बरेश्वरः ॥ 109 ॥
śabdabrahma śamaprāpyaḥ śambhuśaktigaṇeśvaraḥ |śāstā śikhāgranilayaḥ śaraṇyaḥ śambareśvaraḥ || 109 ||
षडृतुकुसुमस्रग्वी षडाधारः षडक्षरः ।संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजम् ॥ 110 ॥
ṣaḍṛtukusumasragvī ṣaḍādhāraḥ ṣaḍakṣaraḥ |saṃsāravaidyaḥ sarvajñaḥ sarvabheṣajabheṣajam || 110 ||
सृष्टिस्थितिलयक्रीडः सुरकुञ्जरभेदकः ।सिन्दूरितमहाकुम्भः सदसद्भक्तिदायकः ॥ 111 ॥
sṛṣṭisthitilayakrīḍaḥ surakuñjarabhedakaḥ |sindūritamahākumbhaḥ sadasadbhaktidāyakaḥ || 111 ||
साक्षी समुद्रमथनः स्वयंवेद्यः स्वदक्षिणः ।स्वतन्त्रः सत्यसङ्कल्पः सामगानरतः सुखी ॥ 112 ॥
sākṣī samudramathanaḥ svayaṃvedyaḥ svadakṣiṇaḥ |svatantraḥ satyasaṅkalpaḥ sāmagānarataḥ sukhī || 112 ||
हंसो हस्तिपिशाचीशो हवनं हव्यकव्यभुक् ।हव्यं हुतप्रियो हृष्टो हृल्लेखामन्त्रमध्यगः ॥ 113 ॥
haṃso hastipiśācīśo havanaṃ havyakavyabhuk |havyaṃ hutapriyo hṛṣṭo hṛllekhāmantramadhyagaḥ || 113 ||
क्षेत्राधिपः क्षमाभर्ता क्षमाक्षमपरायणः ।क्षिप्रक्षेमकरः क्षेमानन्दः क्षोणीसुरद्रुमः ॥ 114 ॥
kṣetrādhipaḥ kṣamābhartā kṣamākṣamaparāyaṇaḥ |kṣiprakṣemakaraḥ kṣemānandaḥ kṣoṇīsuradrumaḥ || 114 ||
धर्मप्रदोऽर्थदः कामदाता सौभाग्यवर्धनः ।विद्याप्रदो विभवदो भुक्तिमुक्तिफलप्रदः ॥ 115 ॥
dharmaprado'rthadaḥ kāmadātā saubhāgyavardhanaḥ |vidyāprado vibhavado bhuktimuktiphalapradaḥ || 115 ||
आभिरूप्यकरो वीरश्रीप्रदो विजयप्रदः ।सर्ववश्यकरो गर्भदोषहा पुत्रपौत्रदः ॥ 116 ॥
ābhirūpyakaro vīraśrīprado vijayapradaḥ |sarvavaśyakaro garbhadoṣahā putrapautradaḥ || 116 ||
मेधादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः ।प्रतिवादिमुखस्तम्भो रुष्टचित्तप्रसादनः ॥ 117 ॥
medhādaḥ kīrtidaḥ śokahārī daurbhāgyanāśanaḥ |prativādimukhastambho ruṣṭacittaprasādanaḥ || 117 ||
पराभिचारशमनो दुःखहा बन्धमोक्षदः ।लवस्त्रुटिः कला काष्ठा निमेषस्तत्परक्षणः ॥ 118 ॥
parābhicāraśamano duḥkhahā bandhamokṣadaḥ |lavastruṭiḥ kalā kāṣṭhā nimeṣastatparakṣaṇaḥ || 118 ||
घटी मुहूर्तः प्रहरो दिवा नक्तमहर्निशम् ।पक्षो मासर्त्वयनाब्दयुगं कल्पो महालयः ॥ 119 ॥
ghaṭī muhūrtaḥ praharo divā naktamaharniśam |pakṣo māsartvayanābdayugaṃ kalpo mahālayaḥ || 119 ||
राशिस्तारा तिथिर्योगो वारः करणमंशकम् ।लग्नं होरा कालचक्रं मेरुः सप्तर्षयो ध्रुवः ॥ 120 ॥
rāśistārā tithiryogo vāraḥ karaṇamaṃśakam |lagnaṃ horā kālacakraṃ meruḥ saptarṣayo dhruvaḥ || 120 ||
राहुर्मन्दः कविर्जीवो बुधो भौमः शशी रविः ।कालः सृष्टिः स्थितिर्विश्वं स्थावरं जङ्गमं जगत् ॥ 121 ॥
rāhurmandaḥ kavirjīvo budho bhaumaḥ śaśī raviḥ |kālaḥ sṛṣṭiḥ sthitirviśvaṃ sthāvaraṃ jaṅgamaṃ jagat || 121 ||
भूरापोऽग्निर्मरुद्व्योमाहङ्कृतिः प्रकृतिः पुमान् ।ब्रह्मा विष्णुः शिवो रुद्र ईशः शक्तिः सदाशिवः ॥ 122 ॥
bhūrāpo'gnirmarudvyomāhaṅkṛtiḥ prakṛtiḥ pumān |brahmā viṣṇuḥ śivo rudra īśaḥ śaktiḥ sadāśivaḥ || 122 ||
त्रिदशाः पितरः सिद्धा यक्षा रक्षांसि किन्नराः ।सिद्धविद्याधरा भूता मनुष्याः पशवः खगाः ॥ 123 ॥
tridaśāḥ pitaraḥ siddhā yakṣā rakṣāṃsi kinnarāḥ |siddhavidyādharā bhūtā manuṣyāḥ paśavaḥ khagāḥ || 123 ||
समुद्राः सरितः शैला भूतं भव्यं भवोद्भवः ।साङ्ख्यं पातञ्जलं योगं पुराणानि श्रुतिः स्मृतिः ॥ 124 ॥
samudrāḥ saritaḥ śailā bhūtaṃ bhavyaṃ bhavodbhavaḥ |sāṅkhyaṃ pātañjalaṃ yogaṃ purāṇāni śrutiḥ smṛtiḥ || 124 ||
वेदाङ्गानि सदाचारो मीमांसा न्यायविस्तरः ।आयुर्वेदो धनुर्वेदो गान्धर्वं काव्यनाटकम् ॥ 125 ॥
vedāṅgāni sadācāro mīmāṃsā nyāyavistaraḥ |āyurvedo dhanurvedo gāndharvaṃ kāvyanāṭakam || 125 ||
वैखानसं भागवतं मानुषं पाञ्चरात्रकम् ।शैवं पाशुपतं कालामुखम्भैरवशासनम् ॥ 126 ॥
vaikhānasaṃ bhāgavataṃ mānuṣaṃ pāñcarātrakam |śaivaṃ pāśupataṃ kālāmukhambhairavaśāsanam || 126 ||
शाक्तं वैनायकं सौरं जैनमार्हतसंहिता ।सदसद्व्यक्तमव्यक्तं सचेतनमचेतनम् ॥ 127 ॥
śāktaṃ vaināyakaṃ sauraṃ jainamārhatasaṃhitā |sadasadvyaktamavyaktaṃ sacetanamacetanam || 127 ||
बन्धो मोक्षः सुखं भोगो योगः सत्यमणुर्महान् ।स्वस्ति हुम्फट् स्वधा स्वाहा श्रौषट् वौषट् वषण् नमः 128 ॥
bandho mokṣaḥ sukhaṃ bhogo yogaḥ satyamaṇurmahān |svasti humphaṭ svadhā svāhā śrauṣaṭ vauṣaṭ vaṣaṇ namaḥ 128 ||
ज्ञानं विज्ञानमानन्दो बोधः संवित्समोऽसमः ।एक एकाक्षराधार एकाक्षरपरायणः ॥ 129 ॥
jñānaṃ vijñānamānando bodhaḥ saṃvitsamo'samaḥ |eka ekākṣarādhāra ekākṣaraparāyaṇaḥ || 129 ||
एकाग्रधीरेकवीर एकोऽनेकस्वरूपधृक् ।द्विरूपो द्विभुजो द्व्यक्षो द्विरदो द्वीपरक्षकः ॥ 130 ॥
ekāgradhīrekavīra eko'nekasvarūpadhṛk |dvirūpo dvibhujo dvyakṣo dvirado dvīparakṣakaḥ || 130 ||
द्वैमातुरो द्विवदनो द्वन्द्वहीनो द्वयातिगः ।त्रिधामा त्रिकरस्त्रेता त्रिवर्गफलदायकः ॥ 131 ॥
dvaimāturo dvivadano dvandvahīno dvayātigaḥ |tridhāmā trikarastretā trivargaphaladāyakaḥ || 131 ||
त्रिगुणात्मा त्रिलोकादिस्त्रिशक्तीशस्त्रिलोचनः ।चतुर्विधवचोवृत्तिपरिवृत्तिप्रवर्तकः ॥ 132 ॥
triguṇātmā trilokādistriśaktīśastrilocanaḥ |caturvidhavacovṛttiparivṛttipravartakaḥ || 132 ||
चतुर्बाहुश्चतुर्दन्तश्चतुरात्मा चतुर्भुजः ।चतुर्विधोपायमयश्चतुर्वर्णाश्रमाश्रयः 133 ॥
caturbāhuścaturdantaścaturātmā caturbhujaḥ |caturvidhopāyamayaścaturvarṇāśramāśrayaḥ 133 ||
चतुर्थीपूजनप्रीतश्चतुर्थीतिथिसम्भवः ॥पञ्चाक्षरात्मा पञ्चात्मा पञ्चास्यः पञ्चकृत्तमः ॥ 134 ॥
caturthīpūjanaprītaścaturthītithisambhavaḥ ||pañcākṣarātmā pañcātmā pañcāsyaḥ pañcakṛttamaḥ || 134 ||
पञ्चाधारः पञ्चवर्णः पञ्चाक्षरपरायणः ।पञ्चतालः पञ्चकरः पञ्चप्रणवमातृकः ॥ 135 ॥
pañcādhāraḥ pañcavarṇaḥ pañcākṣaraparāyaṇaḥ |pañcatālaḥ pañcakaraḥ pañcapraṇavamātṛkaḥ || 135 ||
पञ्चब्रह्ममयस्फूर्तिः पञ्चावरणवारितः ।पञ्चभक्षप्रियः पञ्चबाणः पञ्चशिखात्मकः ॥ 136 ॥
pañcabrahmamayasphūrtiḥ pañcāvaraṇavāritaḥ |pañcabhakṣapriyaḥ pañcabāṇaḥ pañcaśikhātmakaḥ || 136 ||
षट्कोणपीठः षट्चक्रधामा षड्ग्रन्थिभेदकः ।षडङ्गध्वान्तविध्वंसी षडङ्गुलमहाह्रदः ॥ 137 ॥
ṣaṭkoṇapīṭhaḥ ṣaṭcakradhāmā ṣaḍgranthibhedakaḥ |ṣaḍaṅgadhvāntavidhvaṃsī ṣaḍaṅgulamahāhradaḥ || 137 ||
षण्मुखः षण्मुखभ्राता षट्शक्तिपरिवारितः ।षड्वैरिवर्गविध्वंसी षडूर्मिभयभञ्जनः ॥ 138 ॥
ṣaṇmukhaḥ ṣaṇmukhabhrātā ṣaṭśaktiparivāritaḥ |ṣaḍvairivargavidhvaṃsī ṣaḍūrmibhayabhañjanaḥ || 138 ||
षट्तर्कदूरः षट्कर्मा षड्गुणः षड्रसाश्रयः ।सप्तपातालचरणः सप्तद्वीपोरुमण्डलः ॥ 139 ॥
ṣaṭtarkadūraḥ ṣaṭkarmā ṣaḍguṇaḥ ṣaḍrasāśrayaḥ |saptapātālacaraṇaḥ saptadvīporumaṇḍalaḥ || 139 ||
सप्तस्वर्लोकमुकुटः सप्तसप्तिवरप्रदः ।सप्ताङ्गराज्यसुखदः सप्तर्षिगणवन्दितः ॥ 140 ॥
saptasvarlokamukuṭaḥ saptasaptivarapradaḥ |saptāṅgarājyasukhadaḥ saptarṣigaṇavanditaḥ || 140 ||
सप्तच्छन्दोनिधिः सप्तहोत्रः सप्तस्वराश्रयः ।सप्ताब्धिकेलिकासारः सप्तमातृनिषेवितः ॥ 141 ॥
saptacchandonidhiḥ saptahotraḥ saptasvarāśrayaḥ |saptābdhikelikāsāraḥ saptamātṛniṣevitaḥ || 141 ||
सप्तच्छन्दो मोदमदः सप्तच्छन्दो मखप्रभुः ।अष्टमूर्तिर्ध्येयमूर्तिरष्टप्रकृतिकारणम् ॥ 142 ॥
saptacchando modamadaḥ saptacchando makhaprabhuḥ |aṣṭamūrtirdhyeyamūrtiraṣṭaprakṛtikāraṇam || 142 ||
अष्टाङ्गयोगफलभृदष्टपत्राम्बुजासनः ।अष्टशक्तिसमानश्रीरष्टैश्वर्यप्रवर्धनः ॥ 143 ॥
aṣṭāṅgayogaphalabhṛdaṣṭapatrāmbujāsanaḥ |aṣṭaśaktisamānaśrīraṣṭaiśvaryapravardhanaḥ || 143 ||
अष्टपीठोपपीठश्रीरष्टमातृसमावृतः ।अष्टभैरवसेव्योऽष्टवसुवन्द्योऽष्टमूर्तिभृत् ॥ 144 ॥
aṣṭapīṭhopapīṭhaśrīraṣṭamātṛsamāvṛtaḥ |aṣṭabhairavasevyo'ṣṭavasuvandyo'ṣṭamūrtibhṛt || 144 ||
अष्टचक्रस्फुरन्मूर्तिरष्टद्रव्यहविःप्रियः ।अष्टश्रीरष्टसामश्रीरष्टैश्वर्यप्रदायकः । नवनागासनाध्यासी नवनिध्यनुशासितः ॥ 145 ॥
aṣṭacakrasphuranmūrtiraṣṭadravyahaviḥpriyaḥ |aṣṭaśrīraṣṭasāmaśrīraṣṭaiśvaryapradāyakaḥ | navanāgāsanādhyāsī navanidhyanuśāsitaḥ || 145 ||
नवद्वारपुरावृत्तो नवद्वारनिकेतनः ।नवनाथमहानाथो नवनागविभूषितः ॥ 146 ॥
navadvārapurāvṛtto navadvāraniketanaḥ |navanāthamahānātho navanāgavibhūṣitaḥ || 146 ||
नवनारायणस्तुल्यो नवदुर्गानिषेवितः ।नवरत्नविचित्राङ्गो नवशक्तिशिरोद्धृतः ॥ 147 ॥
navanārāyaṇastulyo navadurgāniṣevitaḥ |navaratnavicitrāṅgo navaśaktiśiroddhṛtaḥ || 147 ||
दशात्मको दशभुजो दशदिक्पतिवन्दितः ।दशाध्यायो दशप्राणो दशेन्द्रियनियामकः ॥ 148 ॥
daśātmako daśabhujo daśadikpativanditaḥ |daśādhyāyo daśaprāṇo daśendriyaniyāmakaḥ || 148 ||
दशाक्षरमहामन्त्रो दशाशाव्यापिविग्रहः ।एकादशमहारुद्रैःस्तुतश्चैकादशाक्षरः ॥ 149 ॥
daśākṣaramahāmantro daśāśāvyāpivigrahaḥ |ekādaśamahārudraiḥstutaścaikādaśākṣaraḥ || 149 ||
द्वादशद्विदशाष्टादिदोर्दण्डास्त्रनिकेतनः ।त्रयोदशभिदाभिन्नो विश्वेदेवाधिदैवतम् ॥ 150 ॥
dvādaśadvidaśāṣṭādidordaṇḍāstraniketanaḥ |trayodaśabhidābhinno viśvedevādhidaivatam || 150 ||
चतुर्दशेन्द्रवरदश्चतुर्दशमनुप्रभुः ।चतुर्दशाद्यविद्याढ्यश्चतुर्दशजगत्पतिः ॥ 151 ॥
caturdaśendravaradaścaturdaśamanuprabhuḥ |caturdaśādyavidyāḍhyaścaturdaśajagatpatiḥ || 151 ||
सामपञ्चदशः पञ्चदशीशीतांशुनिर्मलः ।तिथिपञ्चदशाकारस्तिथ्या पञ्चदशार्चितः ॥ 152 ॥
sāmapañcadaśaḥ pañcadaśīśītāṃśunirmalaḥ |tithipañcadaśākārastithyā pañcadaśārcitaḥ || 152 ||
षोडशाधारनिलयः षोडशस्वरमातृकः ।षोडशान्तपदावासः षोडशेन्दुकलात्मकः ॥ 153 ॥
ṣoḍaśādhāranilayaḥ ṣoḍaśasvaramātṛkaḥ |ṣoḍaśāntapadāvāsaḥ ṣoḍaśendukalātmakaḥ || 153 ||
कलासप्तदशी सप्तदशसप्तदशाक्षरः ।अष्टादशद्वीपपतिरष्टादशपुराणकृत् ॥ 154 ॥
kalāsaptadaśī saptadaśasaptadaśākṣaraḥ |aṣṭādaśadvīpapatiraṣṭādaśapurāṇakṛt || 154 ||
अष्टादशौषधीसृष्टिरष्टादशविधिः स्मृतः ।अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविदः ॥ 155 ॥
aṣṭādaśauṣadhīsṛṣṭiraṣṭādaśavidhiḥ smṛtaḥ |aṣṭādaśalipivyaṣṭisamaṣṭijñānakovidaḥ || 155 ||
अष्टादशान्नसम्पत्तिरष्टादशविजातिकृत् ।एकविंशः पुमानेकविंशत्यङ्गुलिपल्लवः ॥ 156 ॥
aṣṭādaśānnasampattiraṣṭādaśavijātikṛt |ekaviṃśaḥ pumānekaviṃśatyaṅgulipallavaḥ || 156 ||
चतुर्विंशतितत्त्वात्मा पञ्चविंशाख्यपूरुषः ।सप्तविंशतितारेशः सप्तविंशतियोगकृत् ॥ 157 ॥
caturviṃśatitattvātmā pañcaviṃśākhyapūruṣaḥ |saptaviṃśatitāreśaḥ saptaviṃśatiyogakṛt || 157 ||
द्वात्रिंशद्भैरवाधीशश्चतुस्त्रिंशन्महाह्रदः ।षट्त्रिंशत्तत्त्वसम्भूतिरष्टत्रिंशत्कलात्मकः ॥ 158 ॥
dvātriṃśadbhairavādhīśaścatustriṃśanmahāhradaḥ |ṣaṭtriṃśattattvasambhūtiraṣṭatriṃśatkalātmakaḥ || 158 ||
पञ्चाशद्विष्णुशक्तीशः पञ्चाशन्मातृकालयः ।द्विपञ्चाशद्वपुःश्रेणीत्रिषष्ट्यक्षरसंश्रयः ।पञ्चाशदक्षरश्रेणीपञ्चाशद्रुद्रविग्रहः ॥ 159 ॥
pañcāśadviṣṇuśaktīśaḥ pañcāśanmātṛkālayaḥ |dvipañcāśadvapuḥśreṇītriṣaṣṭyakṣarasaṃśrayaḥ |pañcāśadakṣaraśreṇīpañcāśadrudravigrahaḥ || 159 ||
चतुःषष्टिमहासिद्धियोगिनीवृन्दवन्दितः ।नमदेकोनपञ्चाशन्मरुद्वर्गनिरर्गलः ॥ 160 ॥
catuḥṣaṣṭimahāsiddhiyoginīvṛndavanditaḥ |namadekonapañcāśanmarudvarganirargalaḥ || 160 ||
चतुःषष्ट्यर्थनिर्णेता चतुःषष्टिकलानिधिः ।अष्टषष्टिमहातीर्थक्षेत्रभैरववन्दितः ॥ 161 ॥
catuḥṣaṣṭyarthanirṇetā catuḥṣaṣṭikalānidhiḥ |aṣṭaṣaṣṭimahātīrthakṣetrabhairavavanditaḥ || 161 ||
चतुर्नवतिमन्त्रात्मा षण्णवत्यधिकप्रभुः ।शतानन्दः शतधृतिः शतपत्रायतेक्षणः ॥ 162 ॥
caturnavatimantrātmā ṣaṇṇavatyadhikaprabhuḥ |śatānandaḥ śatadhṛtiḥ śatapatrāyatekṣaṇaḥ || 162 ||
शतानीकः शतमखः शतधारावरायुधः ।सहस्रपत्रनिलयः सहस्रफणिभूषणः ॥ 163 ॥
śatānīkaḥ śatamakhaḥ śatadhārāvarāyudhaḥ |sahasrapatranilayaḥ sahasraphaṇibhūṣaṇaḥ || 163 ||
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।सहस्रनामसंस्तुत्यः सहस्राक्षबलापहः ॥ 164 ॥
sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt |sahasranāmasaṃstutyaḥ sahasrākṣabalāpahaḥ || 164 ||
दशसाहस्रफणिभृत्फणिराजकृतासनः ।अष्टाशीतिसहस्राद्यमहर्षिस्तोत्रपाठितः ॥ 165 ॥
daśasāhasraphaṇibhṛtphaṇirājakṛtāsanaḥ |aṣṭāśītisahasrādyamaharṣistotrapāṭhitaḥ || 165 ||
लक्षाधारः प्रियाधारो लक्षाधारमनोमयः ।चतुर्लक्षजपप्रीतश्चतुर्लक्षप्रकाशकः ॥ 166 ॥
lakṣādhāraḥ priyādhāro lakṣādhāramanomayaḥ |caturlakṣajapaprītaścaturlakṣaprakāśakaḥ || 166 ||
चतुरशीतिलक्षाणां जीवानां देहसंस्थितः ।कोटिसूर्यप्रतीकाशः कोटिचन्द्रांशुनिर्मलः ॥ 167 ॥
caturaśītilakṣāṇāṃ jīvānāṃ dehasaṃsthitaḥ |koṭisūryapratīkāśaḥ koṭicandrāṃśunirmalaḥ || 167 ||
शिवोद्भवाद्यष्टकोटिवैनायकधुरन्धरः ।सप्तकोटिमहामन्त्रमन्त्रितावयवद्युतिः ॥ 168 ॥
śivodbhavādyaṣṭakoṭivaināyakadhurandharaḥ |saptakoṭimahāmantramantritāvayavadyutiḥ || 168 ||
त्रयस्त्रिंशत्कोटिसुरश्रेणीप्रणतपादुकः ।अनन्तदेवतासेव्यो ह्यनन्तशुभदायकः ॥ 169 ॥
trayastriṃśatkoṭisuraśreṇīpraṇatapādukaḥ |anantadevatāsevyo hyanantaśubhadāyakaḥ || 169 ||
अनन्तनामानन्तश्रीरनन्तोऽनन्तसौख्यदः ।अनन्तशक्तिसहितो ह्यनन्तमुनिसंस्तुतः ॥ 170 ॥
anantanāmānantaśrīrananto'nantasaukhyadaḥ |anantaśaktisahito hyanantamunisaṃstutaḥ || 170 ||
इति वैनायकं नाम्नां सहस्रमिदमीरितम् ।इदं ब्राह्मे मुहूर्ते यः पठति प्रत्यहं नरः ॥ 171 ॥
iti vaināyakaṃ nāmnāṃ sahasramidamīritam |idaṃ brāhme muhūrte yaḥ paṭhati pratyahaṃ naraḥ || 171 ||
करस्थं तस्य सकलमैहिकामुष्मिकं सुखम् ।आयुरारोग्यमैश्वर्यं धैर्यं शौर्यं बलं यशः ॥ 172 ॥
karasthaṃ tasya sakalamaihikāmuṣmikaṃ sukham |āyurārogyamaiśvaryaṃ dhairyaṃ śauryaṃ balaṃ yaśaḥ || 172 ||
मेधा प्रज्ञा धृतिः कान्तिः सौभाग्यमभिरूपता ।सत्यं दया क्षमा शान्तिर्दाक्षिण्यं धर्मशीलता ॥ 173 ॥
medhā prajñā dhṛtiḥ kāntiḥ saubhāgyamabhirūpatā |satyaṃ dayā kṣamā śāntirdākṣiṇyaṃ dharmaśīlatā || 173 ||
जगत्संवननं विश्वसंवादो वेदपाटवम् ।सभापाण्डित्यमौदार्यं गाम्भीर्यं ब्रह्मवर्चसम् ॥ 174 ॥
jagatsaṃvananaṃ viśvasaṃvādo vedapāṭavam |sabhāpāṇḍityamaudāryaṃ gāmbhīryaṃ brahmavarcasam || 174 ||
ओजस्तेजः कुलं शीलं प्रतापो वीर्यमार्यता ।ज्ञानं विज्ञानमास्तिक्यं स्थैर्यं विश्वासता तथा ॥ 175 ॥
ojastejaḥ kulaṃ śīlaṃ pratāpo vīryamāryatā |jñānaṃ vijñānamāstikyaṃ sthairyaṃ viśvāsatā tathā || 175 ||
धनधान्यादिवृद्धिश्च सकृदस्य जपाद्भवेत् ।वश्यं चतुर्विधं विश्वं जपादस्य प्रजायते ॥ 176 ॥
dhanadhānyādivṛddhiśca sakṛdasya japādbhavet |vaśyaṃ caturvidhaṃ viśvaṃ japādasya prajāyate || 176 ||
राज्ञो राजकलत्रस्य राजपुत्रस्य मन्त्रिणः ।जप्यते यस्य वश्यार्थे स दासस्तस्य जायते ॥ 177 ॥
rājño rājakalatrasya rājaputrasya mantriṇaḥ |japyate yasya vaśyārthe sa dāsastasya jāyate || 177 ||
धर्मार्थकाममोक्षाणामनायासेन साधनम् ।शाकिनीडाकिनीरक्षोयक्षग्रहभयापहम् ॥ 178 ॥
dharmārthakāmamokṣāṇāmanāyāsena sādhanam |śākinīḍākinīrakṣoyakṣagrahabhayāpaham || 178 ||
साम्राज्यसुखदं सर्वसपत्नमदमर्दनम् ।समस्तकलहध्वंसि दग्धबीजप्ररोहणम् ॥ 179 ॥
sāmrājyasukhadaṃ sarvasapatnamadamardanam |samastakalahadhvaṃsi dagdhabījaprarohaṇam || 179 ||
दुःस्वप्नशमनं क्रुद्धस्वामिचित्तप्रसादनम् ।षड्वर्गाष्टमहासिद्धित्रिकालज्ञानकारणम् ॥ 180 ॥
duḥsvapnaśamanaṃ kruddhasvāmicittaprasādanam |ṣaḍvargāṣṭamahāsiddhitrikālajñānakāraṇam || 180 ||
परकृत्यप्रशमनं परचक्रप्रमर्दनम् ।सङ्ग्राममार्गे सवेषामिदमेकं जयावहम् ॥ 181 ॥
parakṛtyapraśamanaṃ paracakrapramardanam |saṅgrāmamārge saveṣāmidamekaṃ jayāvaham || 181 ||
सर्ववन्ध्यत्वदोषघ्नं गर्भरक्षैककारणम् ।पठ्यते प्रत्यहं यत्र स्तोत्रं गणपतेरिदम् ॥ 182 ॥
sarvavandhyatvadoṣaghnaṃ garbharakṣaikakāraṇam |paṭhyate pratyahaṃ yatra stotraṃ gaṇapateridam || 182 ||
देशे तत्र न दुर्भिक्षमीतयो दुरितानि च ।न तद्गेहं जहाति श्रीर्यत्रायं जप्यते स्तवः ॥ 183 ॥
deśe tatra na durbhikṣamītayo duritāni ca |na tadgehaṃ jahāti śrīryatrāyaṃ japyate stavaḥ || 183 ||
क्षयकुष्ठप्रमेहार्शभगन्दरविषूचिकाः ।गुल्मं प्लीहानमशमानमतिसारं महोदरम् ॥ 184 ॥
kṣayakuṣṭhapramehārśabhagandaraviṣūcikāḥ |gulmaṃ plīhānamaśamānamatisāraṃ mahodaram || 184 ||
कासं श्वासमुदावर्तं शूलं शोफामयोदरम् ।शिरोरोगं वमिं हिक्कां गण्डमालामरोचकम् ॥ 185 ॥
kāsaṃ śvāsamudāvartaṃ śūlaṃ śophāmayodaram |śirorogaṃ vamiṃ hikkāṃ gaṇḍamālāmarocakam || 185 ||
वातपित्तकफद्वन्द्वत्रिदोषजनितज्वरम् ।आगन्तुविषमं शीतमुष्णं चैकाहिकादिकम् ॥ 186 ॥
vātapittakaphadvandvatridoṣajanitajvaram |āgantuviṣamaṃ śītamuṣṇaṃ caikāhikādikam || 186 ||
इत्याद्युक्तमनुक्तं वा रोगदोषादिसम्भवम् ।सर्वं प्रशमयत्याशु स्तोत्रस्यास्य सकृज्जपः ॥ 187 ॥
ityādyuktamanuktaṃ vā rogadoṣādisambhavam |sarvaṃ praśamayatyāśu stotrasyāsya sakṛjjapaḥ || 187 ||
प्राप्यतेऽस्य जपात्सिद्धिः स्त्रीशूद्रैः पतितैरपि ।सहस्रनाममन्त्रोऽयं जपितव्यः शुभाप्तये ॥ 188 ॥
prāpyate'sya japātsiddhiḥ strīśūdraiḥ patitairapi |sahasranāmamantro'yaṃ japitavyaḥ śubhāptaye || 188 ||
महागणपतेः स्तोत्रं सकामः प्रजपन्निदम् ।इच्छया सकलान् भोगानुपभुज्येह पार्थिवान् ॥ 189 ॥
mahāgaṇapateḥ stotraṃ sakāmaḥ prajapannidam |icchayā sakalān bhogānupabhujyeha pārthivān || 189 ||
मनोरथफलैर्दिव्यैर्व्योमयानैर्मनोरमैः ।चन्द्रेन्द्रभास्करोपेन्द्रब्रह्मशर्वादिसद्मसु ॥ 190 ॥
manorathaphalairdivyairvyomayānairmanoramaiḥ |candrendrabhāskaropendrabrahmaśarvādisadmasu || 190 ||
कामरूपः कामगतिः कामदः कामदेश्वरः ।भुक्त्वा यथेप्सितान्भोगानभीष्टैः सह बन्धुभिः ॥ 191 ॥
kāmarūpaḥ kāmagatiḥ kāmadaḥ kāmadeśvaraḥ |bhuktvā yathepsitānbhogānabhīṣṭaiḥ saha bandhubhiḥ || 191 ||
गणेशानुचरो भूत्वा गणो गणपतिप्रियः ।नन्दीश्वरादिसानन्दैर्नन्दितः सकलैर्गणैः ॥ 192 ॥
gaṇeśānucaro bhūtvā gaṇo gaṇapatipriyaḥ |nandīśvarādisānandairnanditaḥ sakalairgaṇaiḥ || 192 ||
शिवाभ्यां कृपया पुत्रनिर्विशेषं च लालितः ।शिवभक्तः पूर्णकामो गणेश्वरवरात्पुनः ॥ 193 ॥
śivābhyāṃ kṛpayā putranirviśeṣaṃ ca lālitaḥ |śivabhaktaḥ pūrṇakāmo gaṇeśvaravarātpunaḥ || 193 ||
जातिस्मरो धर्मपरः सार्वभौमोऽभिजायते ।निष्कामस्तु जपन्नित्यं भक्त्या विघ्नेशतत्परः ॥ 194 ॥
jātismaro dharmaparaḥ sārvabhaumo'bhijāyate |niṣkāmastu japannityaṃ bhaktyā vighneśatatparaḥ || 194 ||
योगसिद्धिं परां प्राप्य ज्ञानवैराग्यसंयुतः ।निरन्तरे निराबाधे परमानन्दसञ्ज्ञिते ॥ 195 ॥
yogasiddhiṃ parāṃ prāpya jñānavairāgyasaṃyutaḥ |nirantare nirābādhe paramānandasañjñite || 195 ||
यो नामभिर्हुतैर्दत्तैः पूजयेदर्चये​एन्नरः ।राजानो वश्यतां यान्ति रिपवो यान्ति दासताम् ॥ 197 ॥
yo nāmabhirhutairdattaiḥ pūjayedarcaye​ennaraḥ |rājāno vaśyatāṃ yānti ripavo yānti dāsatām || 197 ||
तस्य सिध्यन्ति मन्त्राणां दुर्लभाश्चेष्टसिद्धयः ।मूलमन्त्रादपि स्तोत्रमिदं प्रियतमं मम ॥ 198 ॥
tasya sidhyanti mantrāṇāṃ durlabhāśceṣṭasiddhayaḥ |mūlamantrādapi stotramidaṃ priyatamaṃ mama || 198 ||
नभस्ये मासि शुक्लायां चतुर्थ्यां मम जन्मनि ।दूर्वाभिर्नामभिः पूजां तर्पणं विधिवच्चरेत् ॥ 199 ॥
nabhasye māsi śuklāyāṃ caturthyāṃ mama janmani |dūrvābhirnāmabhiḥ pūjāṃ tarpaṇaṃ vidhivaccaret || 199 ||
अष्टद्रव्यैर्विशेषेण कुर्याद्भक्तिसुसंयुतः ।तस्येप्सितं धनं धान्यमैश्वर्यं विजयो यशः ॥ 200 ॥
aṣṭadravyairviśeṣeṇa kuryādbhaktisusaṃyutaḥ |tasyepsitaṃ dhanaṃ dhānyamaiśvaryaṃ vijayo yaśaḥ || 200 ||
भविष्यति न सन्देहः पुत्रपौत्रादिकं सुखम् ।इदं प्रजपितं स्तोत्रं पठितं श्रावितं श्रुतम् ॥ 201 ॥
bhaviṣyati na sandehaḥ putrapautrādikaṃ sukham |idaṃ prajapitaṃ stotraṃ paṭhitaṃ śrāvitaṃ śrutam || 201 ||
व्याकृतं चर्चितं ध्यातं विमृष्टमभिवन्दितम् ।इहामुत्र च विश्वेषां विश्वैश्वर्यप्रदायकम् ॥ 202 ॥
vyākṛtaṃ carcitaṃ dhyātaṃ vimṛṣṭamabhivanditam |ihāmutra ca viśveṣāṃ viśvaiśvaryapradāyakam || 202 ||
स्वच्छन्दचारिणाप्येष येन सन्धार्यते स्तवः ।स रक्ष्यते शिवोद्भूतैर्गणैरध्यष्टकोटिभिः ॥ 203 ॥
svacchandacāriṇāpyeṣa yena sandhāryate stavaḥ |sa rakṣyate śivodbhūtairgaṇairadhyaṣṭakoṭibhiḥ || 203 ||
लिखितं पुस्तकस्तोत्रं मन्त्रभूतं प्रपूजयेत् ।तत्र सर्वोत्तमा लक्ष्मीः सन्निधत्ते निरन्तरम् ॥ 204 ॥
likhitaṃ pustakastotraṃ mantrabhūtaṃ prapūjayet |tatra sarvottamā lakṣmīḥ sannidhatte nirantaram || 204 ||
दानैरशेषैरखिलैर्व्रतैश्च तीर्थैरशेषैरखिलैर्मखैश्च ।न तत्फलं विन्दति यद्गणेशसहस्रनामस्मरणेन सद्यः ॥ 205 ॥
dānairaśeṣairakhilairvrataiśca tīrthairaśeṣairakhilairmakhaiśca |na tatphalaṃ vindati yadgaṇeśasahasranāmasmaraṇena sadyaḥ || 205 ||
एतन्नाम्नां सहस्रं पठति दिनमणौ प्रत्यहम्प्रोज्जिहानेसायं मध्यन्दिने वा त्रिषवणमथवा सन्ततं वा जनो यः ।स स्यादैश्वर्यधुर्यः प्रभवति वचसां कीर्तिमुच्चैस्तनोतिदारिद्र्यं हन्ति विश्वं वशयति सुचिरं वर्धते पुत्रपौत्रैः ॥ 206 ॥
etannāmnāṃ sahasraṃ paṭhati dinamaṇau pratyahamprojjihānesāyaṃ madhyandine vā triṣavaṇamathavā santataṃ vā jano yaḥ |sa syādaiśvaryadhuryaḥ prabhavati vacasāṃ kīrtimuccaistanotidāridryaṃ hanti viśvaṃ vaśayati suciraṃ vardhate putrapautraiḥ || 206 ||
अकिञ्चनोप्येकचित्तो नियतो नियतासनः ।प्रजपंश्चतुरो मासान् गणेशार्चनतत्परः ॥ 207 ॥
akiñcanopyekacitto niyato niyatāsanaḥ |prajapaṃścaturo māsān gaṇeśārcanatatparaḥ || 207 ||
दरिद्रतां समुन्मूल्य सप्तजन्मानुगामपि ।लभते महतीं लक्ष्मीमित्याज्ञा पारमेश्वरी ॥ 208 ॥
daridratāṃ samunmūlya saptajanmānugāmapi |labhate mahatīṃ lakṣmīmityājñā pārameśvarī || 208 ||
आयुष्यं वीतरोगं कुलमतिविमलं सम्पदश्चार्तिनाशःकीर्तिर्नित्यावदाता भवति खलु नवा कान्तिरव्याजभव्या ।पुत्राः सन्तः कलत्रं गुणवदभिमतं यद्यदन्यच्च तत्त -न्नित्यं यः स्तोत्रमेतत् पठति गणपतेस्तस्य हस्ते समस्तम् ॥ 209 ॥
āyuṣyaṃ vītarogaṃ kulamativimalaṃ sampadaścārtināśaḥkīrtirnityāvadātā bhavati khalu navā kāntiravyājabhavyā |putrāḥ santaḥ kalatraṃ guṇavadabhimataṃ yadyadanyacca tatta -nnityaṃ yaḥ stotrametat paṭhati gaṇapatestasya haste samastam || 209 ||
गणञ्जयो गणपतिर्हेरम्बो धरणीधरः ।महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः ॥ 210 ॥
gaṇañjayo gaṇapatirherambo dharaṇīdharaḥ |mahāgaṇapatirbuddhipriyaḥ kṣipraprasādanaḥ || 210 ||
अमोघसिद्धिरमृतमन्त्रश्चिन्तामणिर्निधिः ।सुमङ्गलो बीजमाशापूरको वरदः कलः ॥ 211 ॥
amoghasiddhiramṛtamantraścintāmaṇirnidhiḥ |sumaṅgalo bījamāśāpūrako varadaḥ kalaḥ || 211 ||
काश्यपो नन्दनो वाचासिद्धो ढुण्ढिर्विनायकः ।मोदकैरेभिरत्रैकविंशत्या नामभिः पुमान् ॥ 212 ॥
kāśyapo nandano vācāsiddho ḍhuṇḍhirvināyakaḥ |modakairebhiratraikaviṃśatyā nāmabhiḥ pumān || 212 ||
उपायनं ददेद्भक्त्या मत्प्रसादं चिकीर्षति ।वत्सरं विघ्नराजोऽस्य तथ्यमिष्टार्थसिद्धये ॥ 213 ॥
upāyanaṃ dadedbhaktyā matprasādaṃ cikīrṣati |vatsaraṃ vighnarājo'sya tathyamiṣṭārthasiddhaye || 213 ||
यः स्तौति मद्गतमना ममाराधनतत्परः ।स्तुतो नाम्ना सहस्रेण तेनाहं नात्र संशयः ॥ 214 ॥
yaḥ stauti madgatamanā mamārādhanatatparaḥ |stuto nāmnā sahasreṇa tenāhaṃ nātra saṃśayaḥ || 214 ||
नमो नमः सुरवरपूजिताङ्घ्रयेनमो नमो निरुपममङ्गलात्मने ।नमो नमो विपुलदयैकसिद्धयेनमो नमः करिकलभाननाय ते ॥ 215 ॥
namo namaḥ suravarapūjitāṅghrayenamo namo nirupamamaṅgalātmane |namo namo vipuladayaikasiddhayenamo namaḥ karikalabhānanāya te || 215 ||
किङ्किणीगणरचितचरणःप्रकटितगुरुमितचारुकरणः ।मदजललहरीकलितकपोलःशमयतु दुरितं गणपतिनाम्ना ॥ 216 ॥
kiṅkiṇīgaṇaracitacaraṇaḥprakaṭitagurumitacārukaraṇaḥ |madajalalaharīkalitakapolaḥśamayatu duritaṃ gaṇapatināmnā || 216 ||
॥ इति श्रीगणेशपुराणे उपासनाखण्डे ईश्वरगणेशसंवादे
|| iti śrīgaṇeśapurāṇe upāsanākhaṇḍe īśvaragaṇeśasaṃvāde
गणेशसहस्रनामस्तोत्रं नाम षट्चत्वारिंशोध्यायः ॥
gaṇeśasahasranāmastotraṃ nāma ṣaṭcatvāriṃśodhyāyaḥ ||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In