| |
|

This overlay will guide you through the buttons:

ओम्
om
Strotam / स्तोत्रम्
स्थिरः स्थाणुः प्रभुर्भानुः प्रवरो वरदो वरः ।सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः ॥ 1 ॥
स्थिरः स्थाणुः प्रभुः भानुः प्रवरः वर-दः वरः । ॥ १ ॥
sthiraḥ sthāṇuḥ prabhuḥ bhānuḥ pravaraḥ vara-daḥ varaḥ . .. 1 ..
जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वाङ्गः सर्वभावनः ।हरिश्च हरिणाक्शश्च सर्वभूतहरः प्रभुः ॥ 2 ॥
जटी चर्मी शिखण्डी च सर्व-अङ्गः सर्व-अङ्गः सर्व-भावनः ।हरिः च हरिणाक्शः च सर्व-भूत-हरः प्रभुः ॥ २ ॥
jaṭī carmī śikhaṇḍī ca sarva-aṅgaḥ sarva-aṅgaḥ sarva-bhāvanaḥ .hariḥ ca hariṇākśaḥ ca sarva-bhūta-haraḥ prabhuḥ .. 2 ..
प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः ।श्मशानचारी भगवानः खचरो गोचरोऽर्दनः ॥ 3 ॥
प्रवृत्तिः च निवृत्तिः च नियतः शाश्वतः ध्रुवः ।श्मशानचारी खचरः गोचरः अर्दनः ॥ ३ ॥
pravṛttiḥ ca nivṛttiḥ ca niyataḥ śāśvataḥ dhruvaḥ .śmaśānacārī khacaraḥ gocaraḥ ardanaḥ .. 3 ..
अभिवाद्यो महाकर्मा तपस्वी भूत भावनः ।उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः ॥ 4 ॥
अभिवाद्यः महा-कर्मा तपस्वी भूत-भावनः ।सर्व ॥ ४ ॥
abhivādyaḥ mahā-karmā tapasvī bhūta-bhāvanaḥ .sarva .. 4 ..
महारूपो महाकायो वृषरूपो महायशाः ।महाऽऽत्मा सर्वभूतश्च विरूपो वामनो मनुः ॥ 5 ॥
महा-रूपः महा-कायः वृष-रूपः महा-यशाः ।महा-आत्मा सर्व-भूतः च विरूपः वामनः मनुः ॥ ५ ॥
mahā-rūpaḥ mahā-kāyaḥ vṛṣa-rūpaḥ mahā-yaśāḥ .mahā-ātmā sarva-bhūtaḥ ca virūpaḥ vāmanaḥ manuḥ .. 5 ..
लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः ।पवित्रश्च महांश्चैव नियमो नियमाश्रयः ॥ 6 ॥
लोकपालः अन्तर्हित-आत्मा प्रसादः हय-गर्दभिः ।पवित्रः च महान् च एव नियमः नियम-आश्रयः ॥ ६ ॥
lokapālaḥ antarhita-ātmā prasādaḥ haya-gardabhiḥ .pavitraḥ ca mahān ca eva niyamaḥ niyama-āśrayaḥ .. 6 ..
सर्वकर्मा स्वयम्भूश्चादिरादिकरो निधिः ।सहस्राक्शो विरूपाक्शः सोमो नक्शत्रसाधकः ॥ 7 ॥
sarvakarmā svayambhūścādirādikaro nidhiḥ |sahasrākśo virūpākśaḥ somo nakśatrasādhakaḥ || 7 ||
sarvakarmā svayambhūścādirādikaro nidhiḥ |sahasrākśo virūpākśaḥ somo nakśatrasādhakaḥ || 7 ||
चन्द्रः सूर्यः गतिः केतुर्ग्रहो ग्रहपतिर्वरः ।अद्रिरद्\{\}र्यालयः कर्ता मृगबाणार्पणोऽनघः ॥ 8 ॥
चन्द्रः सूर्यः गतिः केतुः ग्रहः ग्रहपतिः वरः ।अद्रिरत्\कर्ता मृग-बाण-अर्पणः अनघः\ ॥ ८ ॥
candraḥ sūryaḥ gatiḥ ketuḥ grahaḥ grahapatiḥ varaḥ .adrirat\kartā mṛga-bāṇa-arpaṇaḥ anaghaḥ\ .. 8 ..
महातपा घोर तपाऽदीनो दीनसाधकः ।संवत्सरकरो मन्त्रः प्रमाणं परमं तपः ॥ 9 ॥
महा-तपाः घोर तप अदीनः दीन-साधकः । ॥ ९ ॥
mahā-tapāḥ ghora tapa adīnaḥ dīna-sādhakaḥ . .. 9 ..
योगी योज्यो महाबीजो महारेता महातपाः ।सुवर्णरेताः सर्वघ्यः सुबीजो वृषवाहनः ॥ 10 ॥
योगी योज्यः महाबीजः महारेताः महातपाः । ॥ १० ॥
yogī yojyaḥ mahābījaḥ mahāretāḥ mahātapāḥ . .. 10 ..
दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः ।विश्वरूपः स्वयं श्रेष्ठो बलवीरोऽबलोगणः ॥ 11 ॥
दशबाहुः तु अनिमिषः नीलकण्ठः उमापतिः ।विश्वरूपः स्वयम् श्रेष्ठः बल-वीरः अबलः गणः ॥ ११ ॥
daśabāhuḥ tu animiṣaḥ nīlakaṇṭhaḥ umāpatiḥ .viśvarūpaḥ svayam śreṣṭhaḥ bala-vīraḥ abalaḥ gaṇaḥ .. 11 ..
गणकर्ता गणपतिर्दिग्वासाः काम एव च ।पवित्रं परमं मन्त्रः सर्वभाव करो हरः ॥ 12 ॥
गणकर्ता गणपतिः दिग्वासाः कामः एव च ।पवित्रम् परमम् मन्त्रः सर्व-भाव करः हरः ॥ १२ ॥
gaṇakartā gaṇapatiḥ digvāsāḥ kāmaḥ eva ca .pavitram paramam mantraḥ sarva-bhāva karaḥ haraḥ .. 12 ..
कमण्डलुधरो धन्वी बाणहस्तः कपालवानः ।अशनी शतघ्नी खड्गी पट्टिशी चायुधी महानः ॥ 13 ॥
कमण्डलु-धरः धन्वी बाण-हस्तः कपाल-वानः ।अशनी शतघ्नी खड्गी पट्टिशी च आयुधी महानः ॥ १३ ॥
kamaṇḍalu-dharaḥ dhanvī bāṇa-hastaḥ kapāla-vānaḥ .aśanī śataghnī khaḍgī paṭṭiśī ca āyudhī mahānaḥ .. 13 ..
स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः ।उष्णिषी च सुवक्त्रश्चोदग्रो विनतस्तथा ॥ 14 ॥
स्रुव-हस्तः सुरूपः च तेजः तेजस्करः निधिः ।उष्णिषी च सुवक्त्रः च उदग्रः विनतः तथा ॥ १४ ॥
sruva-hastaḥ surūpaḥ ca tejaḥ tejaskaraḥ nidhiḥ .uṣṇiṣī ca suvaktraḥ ca udagraḥ vinataḥ tathā .. 14 ..
दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च ।सृगाल रूपः सर्वार्थो मुण्डः कुण्डी कमण्डलुः ॥ 15 ॥
दीर्घः च हरिकेशः च सुतीर्थः कृष्णः एव च ।सृगाल-रूपः सर्व-अर्थः मुण्डः कुण्डी कमण्डलुः ॥ १५ ॥
dīrghaḥ ca harikeśaḥ ca sutīrthaḥ kṛṣṇaḥ eva ca .sṛgāla-rūpaḥ sarva-arthaḥ muṇḍaḥ kuṇḍī kamaṇḍaluḥ .. 15 ..
अजश्च मृगरूपश्च गन्धधारी कपर्द्यपि ।उर्ध्वरेतोर्ध्वलिङ्ग उर्ध्वशायी नभस्तलः ॥ 16 ॥
अजः च मृगरूपः च गन्धधारी कपर्दी अपि । ॥ १६ ॥
ajaḥ ca mṛgarūpaḥ ca gandhadhārī kapardī api . .. 16 ..
त्रिजटैश्चीरवासाश्च रुद्रः सेनापतिर्विभुः ।अहश्चरोऽथ नक्तं च तिग्ममन्युः सुवर्चसः ॥ 17 ॥
त्रिजटैः चीर-वासाः च रुद्रः सेनापतिः विभुः ।अहश्चरः अथ नक्तम् च तिग्ममन्युः सुवर्चसः ॥ १७ ॥
trijaṭaiḥ cīra-vāsāḥ ca rudraḥ senāpatiḥ vibhuḥ .ahaścaraḥ atha naktam ca tigmamanyuḥ suvarcasaḥ .. 17 ..
गजहा दैत्यहा लोको लोकधाता गुणाकरः ।सिंहशार्दूलरूपश्च आर्द्रचर्माम्बरावृतः ॥ 18 ॥
।सिंह-शार्दूल-रूपः च आर्द्र-चर्म-अम्बर-आवृतः ॥ १८ ॥
.siṃha-śārdūla-rūpaḥ ca ārdra-carma-ambara-āvṛtaḥ .. 18 ..
कालयोगी महानादः सर्ववासश्चतुष्पथः ।निशाचरः प्रेतचारी भूतचारी महेश्वरः ॥ 19 ॥
kālayogī mahānādaḥ sarvavāsaścatuṣpathaḥ |niśācaraḥ pretacārī bhūtacārī maheśvaraḥ || 19 ||
kālayogī mahānādaḥ sarvavāsaścatuṣpathaḥ |niśācaraḥ pretacārī bhūtacārī maheśvaraḥ || 19 ||
बहुभूतो बहुधनः सर्वाधारोऽमितो गतिः ।नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलासकः ॥ 20 ॥
बहु-भूतः बहु-धनः सर्व-आधारः अमितः गतिः । ॥ २० ॥
bahu-bhūtaḥ bahu-dhanaḥ sarva-ādhāraḥ amitaḥ gatiḥ . .. 20 ..
घोरो महातपाः पाशो नित्यो गिरि चरो नभः ।सहस्रहस्तो विजयो व्यवसायो ह्यनिन्दितः ॥ 21 ॥
घोरः महा-तपाः पाशः नित्यः गिरि चरः नभः ।सहस्र-हस्तः विजयः व्यवसायः हि अनिन्दितः ॥ २१ ॥
ghoraḥ mahā-tapāḥ pāśaḥ nityaḥ giri caraḥ nabhaḥ .sahasra-hastaḥ vijayaḥ vyavasāyaḥ hi aninditaḥ .. 21 ..
अमर्षणो मर्षणात्मा यघ्यहा कामनाशनः ।दक्शयघ्यापहारी च सुसहो मध्यमस्तथा ॥ 22 ॥
अमर्षणः मर्षण-आत्मा काम-नाशनः ।च सुसहः मध्यमः तथा ॥ २२ ॥
amarṣaṇaḥ marṣaṇa-ātmā kāma-nāśanaḥ .ca susahaḥ madhyamaḥ tathā .. 22 ..
तेजोऽपहारी बलहा मुदितोऽर्थोऽजितो वरः ।गम्भीरघोषो गम्भीरो गम्भीर बलवाहनः ॥ 23 ॥
तेजः-अपहारी बल-हा मुदितः अर्थः अजितः वरः ।गम्भीर-घोषः गम्भीरः गम्भीर बल-वाहनः ॥ २३ ॥
tejaḥ-apahārī bala-hā muditaḥ arthaḥ ajitaḥ varaḥ .gambhīra-ghoṣaḥ gambhīraḥ gambhīra bala-vāhanaḥ .. 23 ..
न्यग्रोधरूपो न्यग्रोधो वृक्शकर्णस्थितिर्विभुः ।सुदीक्श्णदशनश्चैव महाकायो महाननः ॥ 24 ॥
।महा-कायः महा-आननः ॥ २४ ॥
.mahā-kāyaḥ mahā-ānanaḥ .. 24 ..
विष्वक्सेनो हरिर्यघ्यः संयुगापीडवाहनः ।तीक्श्ण तापश्च हर्यश्वः सहायः कर्मकालवितः ॥ 25 ॥
।तीक्श्ण तापः च हर्यश्वः सहायः कर्मकालवितः ॥ २५ ॥
.tīkśṇa tāpaḥ ca haryaśvaḥ sahāyaḥ karmakālavitaḥ .. 25 ..
विष्णुप्रसादितो यघ्यः समुद्रो वडवामुखः ।हुताशनसहायश्च प्रशान्तात्मा हुताशनः ॥ 26 ॥
विष्णु-प्रसादितः यघ्यः समुद्रः वडवामुखः ।हुताशन-सहायः च प्रशान्त-आत्मा हुताशनः ॥ २६ ॥
viṣṇu-prasāditaḥ yaghyaḥ samudraḥ vaḍavāmukhaḥ .hutāśana-sahāyaḥ ca praśānta-ātmā hutāśanaḥ .. 26 ..
उग्रतेजा महातेजा जयो विजयकालवितः ।ज्योतिषामयनं सिद्धिः सन्धिर्विग्रह एव च ॥ 27 ॥
उग्र-तेजाः महा-तेजाः जयः ।ज्योतिषाम् अयनम् सिद्धिः सन्धिः विग्रहः एव च ॥ २७ ॥
ugra-tejāḥ mahā-tejāḥ jayaḥ .jyotiṣām ayanam siddhiḥ sandhiḥ vigrahaḥ eva ca .. 27 ..
शिखी दण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली ।वैणवी पणवी ताली कालः कालकटङ्कटः ॥ 28 ॥
शिखी दण्डी जटी ज्वाली मूर्तिजः मूर्ध-गः बली । ॥ २८ ॥
śikhī daṇḍī jaṭī jvālī mūrtijaḥ mūrdha-gaḥ balī . .. 28 ..
नक्शत्रविग्रह विधिर्गुणवृद्धिर्लयोऽगमः ।प्रजापतिर्दिशा बाहुर्विभागः सर्वतोमुखः ॥ 29 ॥
विधिः गुण-वृद्धिः लयः अगमः ।प्रजापतिः दिशाः बाहुः विभागः सर्वतोमुखः ॥ २९ ॥
vidhiḥ guṇa-vṛddhiḥ layaḥ agamaḥ .prajāpatiḥ diśāḥ bāhuḥ vibhāgaḥ sarvatomukhaḥ .. 29 ..
विमोचनः सुरगणो हिरण्यकवचोद्भवः ।मेढ्रजो बलचारी च महाचारी स्तुतस्तथा ॥ 30 ॥
।मेढ्रजः बलचारी च महाचारी स्तुतः तथा ॥ ३० ॥
.meḍhrajaḥ balacārī ca mahācārī stutaḥ tathā .. 30 ..
सर्वतूर्य निनादी च सर्ववाद्यपरिग्रहः ।व्यालरूपो बिलावासी हेममाली तरङ्गवितः ॥ 31 ॥
सर्व-निनादी च सर्व-वाद्य-परिग्रहः । ॥ ३१ ॥
sarva-ninādī ca sarva-vādya-parigrahaḥ . .. 31 ..
त्रिदशस्त्रिकालधृकः कर्म सर्वबन्धविमोचनः ।बन्धनस्त्वासुरेन्द्राणां युधि शत्रुविनाशनः ॥ 32 ॥
सर्व ।बन्धनः तु आसुर-इन्द्राणाम् युधि शत्रु-विनाशनः ॥ ३२ ॥
sarva .bandhanaḥ tu āsura-indrāṇām yudhi śatru-vināśanaḥ .. 32 ..
साङ्ख्यप्रसादो सुर्वासाः सर्वसाधुनिषेवितः ।प्रस्कन्दनो विभागश्चातुल्यो यघ्यभागवितः ॥ 33 ॥
सुर्वासाः सर्व-साधु-निषेवितः ।प्रस्कन्दनः विभागः च अतुल्यः यघ्य-भागवितः ॥ ३३ ॥
survāsāḥ sarva-sādhu-niṣevitaḥ .praskandanaḥ vibhāgaḥ ca atulyaḥ yaghya-bhāgavitaḥ .. 33 ..
सर्वावासः सर्वचारी दुर्वासा वासवोऽमरः ।हेमो हेमकरो यघ्यः सर्वधारी धरोत्तमः ॥ 34 ॥
sarvāvāsaḥ sarvacārī durvāsā vāsavo'maraḥ |hemo hemakaro yaghyaḥ sarvadhārī dharottamaḥ || 34 ||
sarvāvāsaḥ sarvacārī durvāsā vāsavo'maraḥ |hemo hemakaro yaghyaḥ sarvadhārī dharottamaḥ || 34 ||
लोहिताक्शो महाऽक्शश्च विजयाक्शो विशारदः ।सङ्ग्रहो निग्रहः कर्ता सर्पचीरनिवासनः ॥ 35 ॥
lohitākśo mahā'kśaśca vijayākśo viśāradaḥ |saṅgraho nigrahaḥ kartā sarpacīranivāsanaḥ || 35 ||
lohitākśo mahā'kśaśca vijayākśo viśāradaḥ |saṅgraho nigrahaḥ kartā sarpacīranivāsanaḥ || 35 ||
मुख्योऽमुख्यश्च देहश्च देह ऋद्धिः सर्वकामदः ।सर्वकामप्रसादश्च सुबलो बलरूपधृकः ॥ 36 ॥
मुख्यः अमुख्यः च देहः च देहः ऋद्धिः सर्व-काम-दः ।सर्व-काम-प्रसादः च सुबलः बल-रूपधृकः ॥ ३६ ॥
mukhyaḥ amukhyaḥ ca dehaḥ ca dehaḥ ṛddhiḥ sarva-kāma-daḥ .sarva-kāma-prasādaḥ ca subalaḥ bala-rūpadhṛkaḥ .. 36 ..
सर्वकामवरश्चैव सर्वदः सर्वतोमुखः ।आकाशनिधिरूपश्च निपाती उरगः खगः ॥ 37 ॥
सर्व-काम-वरः च एव सर्व-दः सर्वतोमुखः ।आकाश-निधि-रूपः च निपाती उरगः खगः ॥ ३७ ॥
sarva-kāma-varaḥ ca eva sarva-daḥ sarvatomukhaḥ .ākāśa-nidhi-rūpaḥ ca nipātī uragaḥ khagaḥ .. 37 ..
रौद्ररूपोंऽशुरादित्यो वसुरश्मिः सुवर्चसी ।वसुवेगो महावेगो मनोवेगो निशाचरः ॥ 38 ॥
रौद्र-रूपः ॐऽशुः आदित्यः वसु-रश्मिः सुवर्चसी । ॥ ३८ ॥
raudra-rūpaḥ oṃ'śuḥ ādityaḥ vasu-raśmiḥ suvarcasī . .. 38 ..
सर्वावासी श्रियावासी उपदेशकरो हरः ।मुनिरात्म पतिर्लोके सम्भोज्यश्च सहस्रदः ॥ 39 ॥
सर्व करः ।मुनिः आत्म-पतिः लोके सम्भोज्यः च सहस्र-दः ॥ ३९ ॥
sarva karaḥ .muniḥ ātma-patiḥ loke sambhojyaḥ ca sahasra-daḥ .. 39 ..
पक्शी च पक्शिरूपी चातिदीप्तो विशाम्पतिः ।उन्मादो मदनाकारो अर्थार्थकर रोमशः ॥ 40 ॥
पक्शी च पक्शि-रूपी च अति दीप्तः विशाम् पतिः ।उन्मादः मदन-आकारः रोमशः ॥ ४० ॥
pakśī ca pakśi-rūpī ca ati dīptaḥ viśām patiḥ .unmādaḥ madana-ākāraḥ romaśaḥ .. 40 ..
वामदेवश्च वामश्च प्राग्दक्शिणश्च वामनः ।सिद्धयोगापहारी च सिद्धः सर्वार्थसाधकः ॥ 41 ॥
वामदेवः च वामः च प्राच्-दक्शिणः च वामनः ।सिद्ध-योग-अपहारी च सिद्धः सर्व-अर्थ-साधकः ॥ ४१ ॥
vāmadevaḥ ca vāmaḥ ca prāc-dakśiṇaḥ ca vāmanaḥ .siddha-yoga-apahārī ca siddhaḥ sarva-artha-sādhakaḥ .. 41 ..
भिक्शुश्च भिक्शुरूपश्च विषाणी मृदुरव्ययः ।महासेनो विशाखश्च षष्टिभागो गवाम्पतिः ॥ 42 ॥
भिक्शुः च भिक्शुरूपः च विषाणी मृदुः अव्ययः ।महासेनः विशाखः च षष्टि-भागः गवाम् पतिः ॥ ४२ ॥
bhikśuḥ ca bhikśurūpaḥ ca viṣāṇī mṛduḥ avyayaḥ .mahāsenaḥ viśākhaḥ ca ṣaṣṭi-bhāgaḥ gavām patiḥ .. 42 ..
वज्रहस्तश्च विष्कम्भी चमूस्तम्भनैव च ।ऋतुरृतु करः कालो मधुर्मधुकरोऽचलः ॥ 43 ॥
वज्र-हस्तः च विष्कम्भी चमूस्तम्भना एव च ।ऋतुः ऋतु करः कालः मधुः मधुकरः अचलः ॥ ४३ ॥
vajra-hastaḥ ca viṣkambhī camūstambhanā eva ca .ṛtuḥ ṛtu karaḥ kālaḥ madhuḥ madhukaraḥ acalaḥ .. 43 ..
वानस्पत्यो वाजसेनो नित्यमाश्रमपूजितः ।ब्रह्मचारी लोकचारी सर्वचारी सुचारवितः ॥ 44 ॥
वानस्पत्यः वाज-सेनः नित्यम् आश्रम-पूजितः ।ब्रह्मचारी लोक-चारी सर्व-चारी ॥ ४४ ॥
vānaspatyaḥ vāja-senaḥ nityam āśrama-pūjitaḥ .brahmacārī loka-cārī sarva-cārī .. 44 ..
ईशान ईश्वरः कालो निशाचारी पिनाकधृकः ।निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरिः ॥ 45 ॥
ईशानः ईश्वरः कालः निशाचारी पिनाकधृकः ।निमित्तस्थः निमित्तम् च नन्दिः नन्दिकरः हरिः ॥ ४५ ॥
īśānaḥ īśvaraḥ kālaḥ niśācārī pinākadhṛkaḥ .nimittasthaḥ nimittam ca nandiḥ nandikaraḥ hariḥ .. 45 ..
नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः ।भगस्याक्शि निहन्ता च कालो ब्रह्मविदांवरः ॥ 46 ॥
च च ।भगस्य आक्शि निहन्ता च कालः ब्रह्म-विदाम् वरः ॥ ४६ ॥
ca ca .bhagasya ākśi nihantā ca kālaḥ brahma-vidām varaḥ .. 46 ..
चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च ।लिङ्गाध्यक्शः सुराध्यक्शो लोकाध्यक्शो युगावहः ॥ 47 ॥
चतुर्मुखः महालिङ्गः चारुलिङ्गः तथा एव च । ॥ ४७ ॥
caturmukhaḥ mahāliṅgaḥ cāruliṅgaḥ tathā eva ca . .. 47 ..
बीजाध्यक्शो बीजकर्ताऽध्यात्मानुगतो बलः ।इतिहास करः कल्पो गौतमोऽथ जलेश्वरः ॥ 48 ॥
।इतिहास-करः कल्पः गौतमः अथ जलेश्वरः ॥ ४८ ॥
.itihāsa-karaḥ kalpaḥ gautamaḥ atha jaleśvaraḥ .. 48 ..
दम्भो ह्यदम्भो वैदम्भो वैश्यो वश्यकरः कविः ।लोक कर्ता पशु पतिर्महाकर्ता महौषधिः ॥ 49 ॥
दम्भः हि अदम्भः वैदम्भः वैश्यः वश्य-करः कविः ।लोक-कर्ता पशु-पतिः महाकर्ता महौषधिः ॥ ४९ ॥
dambhaḥ hi adambhaḥ vaidambhaḥ vaiśyaḥ vaśya-karaḥ kaviḥ .loka-kartā paśu-patiḥ mahākartā mahauṣadhiḥ .. 49 ..
अक्शरं परमं ब्रह्म बलवानः शक्र एव च ।नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो मनोगतिः ॥ 50 ॥
अक्शरम् परमम् ब्रह्म बलवानः शक्रः एव च ।नीतिः हि अनीतिः शुद्ध-आत्मा शुद्धः मान्यः मनोगतिः ॥ ५० ॥
akśaram paramam brahma balavānaḥ śakraḥ eva ca .nītiḥ hi anītiḥ śuddha-ātmā śuddhaḥ mānyaḥ manogatiḥ .. 50 ..
बहुप्रसादः स्वपनो दर्पणोऽथ त्वमित्रजितः ।वेदकारः सूत्रकारो विद्वानः समरमर्दनः ॥ 51 ॥
बहुप्रसादः स्वपनः दर्पणः अथ तु अमित्रजितः । ॥ ५१ ॥
bahuprasādaḥ svapanaḥ darpaṇaḥ atha tu amitrajitaḥ . .. 51 ..
महामेघनिवासी च महाघोरो वशीकरः ।अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः ॥ 52 ॥
महा-मेघ-निवासी च महा-घोरः वशीकरः ।अग्नि-ज्वालः महा-ज्वालः अति धूम्रः हुतः हविः ॥ ५२ ॥
mahā-megha-nivāsī ca mahā-ghoraḥ vaśīkaraḥ .agni-jvālaḥ mahā-jvālaḥ ati dhūmraḥ hutaḥ haviḥ .. 52 ..
वृषणः शङ्करो नित्यो वर्चस्वी धूमकेतनः ।नीलस्तथाऽङ्गलुब्धश्च शोभनो निरवग्रहः ॥ 53 ॥
।नीलः तथा अङ्ग-लुब्धः च शोभनः निरवग्रहः ॥ ५३ ॥
.nīlaḥ tathā aṅga-lubdhaḥ ca śobhanaḥ niravagrahaḥ .. 53 ..
स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः ।उत्सङ्गश्च महाङ्गश्च महागर्भः परो युवा ॥ 54 ॥
स्वस्ति-दः स्वस्ति-भावः च भागी भाग-करः लघुः ।उत्सङ्गः च महाङ्गः च महागर्भः परः युवा ॥ ५४ ॥
svasti-daḥ svasti-bhāvaḥ ca bhāgī bhāga-karaḥ laghuḥ .utsaṅgaḥ ca mahāṅgaḥ ca mahāgarbhaḥ paraḥ yuvā .. 54 ..
कृष्णवर्णः सुवर्णश्चेन्द्रियः सर्वदेहिनामः ।महापादो महाहस्तो महाकायो महायशाः ॥ 55 ॥
कृष्ण-वर्णः सुवर्णः च इन्द्रियः सर्व-देहि-नामः ।महा-पादः महा-हस्तः महा-कायः महा-यशाः ॥ ५५ ॥
kṛṣṇa-varṇaḥ suvarṇaḥ ca indriyaḥ sarva-dehi-nāmaḥ .mahā-pādaḥ mahā-hastaḥ mahā-kāyaḥ mahā-yaśāḥ .. 55 ..
महामूर्धा महामात्रो महानेत्रो दिगालयः ।महादन्तो महाकर्णो महामेढ्रो महाहनुः ॥ 56 ॥
महामूर्धा महामात्रः महानेत्रः दिश्-आलयः ।महा-दन्तः महा-कर्णः महा-मेढ्रः महा-हनुः ॥ ५६ ॥
mahāmūrdhā mahāmātraḥ mahānetraḥ diś-ālayaḥ .mahā-dantaḥ mahā-karṇaḥ mahā-meḍhraḥ mahā-hanuḥ .. 56 ..
महानासो महाकम्बुर्महाग्रीवः श्मशानधृकः ।महावक्शा महोरस्को अन्तरात्मा मृगालयः ॥ 57 ॥
महा-नासः महा-कम्बुः महा-ग्रीवः श्मशान-धृकः ।महा-वक्शाः महा-उरस्कः अन्तरात्मा मृग-आलयः ॥ ५७ ॥
mahā-nāsaḥ mahā-kambuḥ mahā-grīvaḥ śmaśāna-dhṛkaḥ .mahā-vakśāḥ mahā-uraskaḥ antarātmā mṛga-ālayaḥ .. 57 ..
लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः ।महादन्तो महादंष्ट्रो महाजिह्वो महामुखः ॥ 58 ॥
लम्बनः लम्बित-उष्ठः च महामायः पयोनिधिः ।महा-दन्तः महा-दंष्ट्रः महा-जिह्वः महा-मुखः ॥ ५८ ॥
lambanaḥ lambita-uṣṭhaḥ ca mahāmāyaḥ payonidhiḥ .mahā-dantaḥ mahā-daṃṣṭraḥ mahā-jihvaḥ mahā-mukhaḥ .. 58 ..
महानखो महारोमा महाकेशो महाजटः ।असपत्नः प्रसादश्च प्रत्ययो गिरि साधनः ॥ 59 ॥
।असपत्नः प्रसादः च प्रत्ययः गिरि साधनः ॥ ५९ ॥
.asapatnaḥ prasādaḥ ca pratyayaḥ giri sādhanaḥ .. 59 ..
स्नेहनोऽस्नेहनश्चैवाजितश्च महामुनिः ।वृक्शाकारो वृक्श केतुरनलो वायुवाहनः ॥ 60 ॥
स्नेहनः अस्नेहनः च एव अजितः च महा-मुनिः ।वृक्श-आकारः केतुः अनलः वायुवाहनः ॥ ६० ॥
snehanaḥ asnehanaḥ ca eva ajitaḥ ca mahā-muniḥ .vṛkśa-ākāraḥ ketuḥ analaḥ vāyuvāhanaḥ .. 60 ..
मण्डली मेरुधामा च देवदानवदर्पहा ।अथर्वशीर्षः सामास्य ऋकःसहस्रामितेक्शणः ॥ 61 ॥
मण्डली मेरु-धामा च देव-दानव-दर्प-हा ।अथर्व-शीर्षः साम-अस्य ऋकः सहस्र-अमित-ईक्शणः ॥ ६१ ॥
maṇḍalī meru-dhāmā ca deva-dānava-darpa-hā .atharva-śīrṣaḥ sāma-asya ṛkaḥ sahasra-amita-īkśaṇaḥ .. 61 ..
यजुः पाद भुजो गुह्यः प्रकाशो जङ्गमस्तथा ।अमोघार्थः प्रसादश्चाभिगम्यः सुदर्शनः ॥ 62 ॥
यजुः-पाद-भुजः गुह्यः प्रकाशः जङ्गमः तथा ।अमोघ-अर्थः प्रसादः च अभिगम्यः सुदर्शनः ॥ ६२ ॥
yajuḥ-pāda-bhujaḥ guhyaḥ prakāśaḥ jaṅgamaḥ tathā .amogha-arthaḥ prasādaḥ ca abhigamyaḥ sudarśanaḥ .. 62 ..
उपहारप्रियः शर्वः कनकः काझ्ण्चनः स्थिरः ।नाभिर्नन्दिकरो भाव्यः पुष्करस्थपतिः स्थिरः ॥ 63 ॥
उपहारप्रियः शर्वः कनकः काझ्ण्चनः स्थिरः । ॥ ६३ ॥
upahārapriyaḥ śarvaḥ kanakaḥ kājhṇcanaḥ sthiraḥ . .. 63 ..
द्वादशस्त्रासनश्चाद्यो यघ्यो यघ्यसमाहितः ।नक्तं कलिश्च कालश्च मकरः कालपूजितः ॥ 64 ॥
द्वादशस्त्रासनः च आद्यः यघ्यः यघ्यसमाहितः ।नक्तम् कलिः च कालः च मकरः काल-पूजितः ॥ ६४ ॥
dvādaśastrāsanaḥ ca ādyaḥ yaghyaḥ yaghyasamāhitaḥ .naktam kaliḥ ca kālaḥ ca makaraḥ kāla-pūjitaḥ .. 64 ..
सगणो गण कारश्च भूत भावन सारथिः ।भस्मशायी भस्मगोप्ता भस्मभूतस्तरुर्गणः ॥ 65 ॥
स गणः गण-कारः च भूत-भावन-सारथिः ।भस्मशायी भस्मगोप्ता भस्म-भूतः तरुः गणः ॥ ६५ ॥
sa gaṇaḥ gaṇa-kāraḥ ca bhūta-bhāvana-sārathiḥ .bhasmaśāyī bhasmagoptā bhasma-bhūtaḥ taruḥ gaṇaḥ .. 65 ..
अगणश्चैव लोपश्च महाऽऽत्मा सर्वपूजितः ।शङ्कुस्त्रिशङ्कुः सम्पन्नः शुचिर्भूतनिषेवितः ॥ 66 ॥
अगणः च एव लोपः च महा-आत्मा सर्व-पूजितः ।शङ्कुः त्रिशङ्कुः सम्पन्नः शुचिः भूत-निषेवितः ॥ ६६ ॥
agaṇaḥ ca eva lopaḥ ca mahā-ātmā sarva-pūjitaḥ .śaṅkuḥ triśaṅkuḥ sampannaḥ śuciḥ bhūta-niṣevitaḥ .. 66 ..
आश्रमस्थः कपोतस्थो विश्वकर्मापतिर्वरः ।शाखो विशाखस्ताम्रोष्ठो ह्यमुजालः सुनिश्चयः ॥ 67 ॥
आश्रम-स्थः कपोत-स्थः विश्वकर्मा पतिः वरः ।शाखः विशाखः ताम्रोष्ठः हि अमुजालः सुनिश्चयः ॥ ६७ ॥
āśrama-sthaḥ kapota-sthaḥ viśvakarmā patiḥ varaḥ .śākhaḥ viśākhaḥ tāmroṣṭhaḥ hi amujālaḥ suniścayaḥ .. 67 ..
कपिलोऽकपिलः शूरायुश्चैव परोऽपरः ।गन्धर्वो ह्यदितिस्तार्क्श्यः सुविघ्येयः सुसारथिः ॥ 68 ॥
कपिलः अकपिलः शूरायुः च एव परः अपरः ।गन्धर्वः हि अदितिः तार्क्श्यः सुविघ्येयः सुसारथिः ॥ ६८ ॥
kapilaḥ akapilaḥ śūrāyuḥ ca eva paraḥ aparaḥ .gandharvaḥ hi aditiḥ tārkśyaḥ suvighyeyaḥ susārathiḥ .. 68 ..
परश्वधायुधो देवार्थ कारी सुबान्धवः ।तुम्बवीणी महाकोपोर्ध्वरेता जलेशयः ॥ 69 ॥
paraśvadhāyudho devārtha kārī subāndhavaḥ |tumbavīṇī mahākopordhvaretā jaleśayaḥ || 69 ||
paraśvadhāyudho devārtha kārī subāndhavaḥ |tumbavīṇī mahākopordhvaretā jaleśayaḥ || 69 ||
उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः ।सर्वाङ्गरूपो मायावी सुहृदो ह्यनिलोऽनलः ॥ 70 ॥
उग्रः वंश-करः वंशः वंश-नादः हि अनिन्दितः ।सर्व-अङ्ग-रूपः मायावी सुहृदः हि अनिलः अनलः ॥ ७० ॥
ugraḥ vaṃśa-karaḥ vaṃśaḥ vaṃśa-nādaḥ hi aninditaḥ .sarva-aṅga-rūpaḥ māyāvī suhṛdaḥ hi anilaḥ analaḥ .. 70 ..
बन्धनो बन्धकर्ता च सुबन्धनविमोचनः ।सयघ्यारिः सकामारिः महादंष्ट्रो महाऽऽयुधः ॥ 71 ॥
बन्धनः बन्ध-कर्ता च सुबन्धन-विमोचनः ।स यघ्यारिः स कामारिः महा-दंष्ट्रः महा-आयुधः ॥ ७१ ॥
bandhanaḥ bandha-kartā ca subandhana-vimocanaḥ .sa yaghyāriḥ sa kāmāriḥ mahā-daṃṣṭraḥ mahā-āyudhaḥ .. 71 ..
बाहुस्त्वनिन्दितः शर्वः शङ्करः शङ्करोऽधनः ।अमरेशो महादेवो विश्वदेवः सुरारिहा ॥ 72 ॥
बाहुः तु अनिन्दितः शर्वः शङ्करः शङ्करः अधनः । ॥ ७२ ॥
bāhuḥ tu aninditaḥ śarvaḥ śaṅkaraḥ śaṅkaraḥ adhanaḥ . .. 72 ..
अहिर्बुध्नो निरृतिश्च चेकितानो हरिस्तथा ।अजैकपाच्च कापाली त्रिशङ्कुरजितः शिवः ॥ 73 ॥
अहिर्बुध्नः निरृतिः च चेकितानः हरिः तथा ।अजैकपाद् च कापाली त्रिशङ्कुः अजितः शिवः ॥ ७३ ॥
ahirbudhnaḥ nirṛtiḥ ca cekitānaḥ hariḥ tathā .ajaikapād ca kāpālī triśaṅkuḥ ajitaḥ śivaḥ .. 73 ..
धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा ।धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ॥ 74 ॥
धन्वन्तरिः धूमकेतुः स्कन्दः वैश्रवणः तथा ।धाता शक्रः च विष्णुः च मित्रः त्वष्टा ध्रुवः धरः ॥ ७४ ॥
dhanvantariḥ dhūmaketuḥ skandaḥ vaiśravaṇaḥ tathā .dhātā śakraḥ ca viṣṇuḥ ca mitraḥ tvaṣṭā dhruvaḥ dharaḥ .. 74 ..
प्रभावः सर्वगो वायुरर्यमा सविता रविः ।उदग्रश्च विधाता च मान्धाता भूत भावनः ॥ 75 ॥
प्रभावः सर्वगः वायुः अर्यमा सविता रविः ।उदग्रः च विधाता च मान्धाता भूत-भावनः ॥ ७५ ॥
prabhāvaḥ sarvagaḥ vāyuḥ aryamā savitā raviḥ .udagraḥ ca vidhātā ca māndhātā bhūta-bhāvanaḥ .. 75 ..
रतितीर्थश्च वाग्मी च सर्वकामगुणावहः ।पद्मगर्भो महागर्भश्चन्द्रवक्त्रोमनोरमः ॥ 76 ॥
रतितीर्थः च वाग्मी च सर्व-काम-गुण-आवहः ।पद्मगर्भः महागर्भः चन्द्रवक्त्रः मनोरमः ॥ ७६ ॥
ratitīrthaḥ ca vāgmī ca sarva-kāma-guṇa-āvahaḥ .padmagarbhaḥ mahāgarbhaḥ candravaktraḥ manoramaḥ .. 76 ..
बलवांश्चोपशान्तश्च पुराणः पुण्यचझ्ण्चुरी ।कुरुकर्ता कालरूपी कुरुभूतो महेश्वरः ॥ 77 ॥
बलवान् च उपशान्तः च पुराणः । ॥ ७७ ॥
balavān ca upaśāntaḥ ca purāṇaḥ . .. 77 ..
सर्वाशयो दर्भशायी सर्वेषां प्राणिनाम्पतिः ।देवदेवः मुखोऽसक्तः सदसतः सर्वरत्नवितः ॥ 78 ॥
सर्व-आशयः दर्भ-शायी सर्वेषाम् प्राणिनाम् पतिः ।देवदेवः मुखः असक्तः सत्-असतः सर्व-रत्न-वितः ॥ ७८ ॥
sarva-āśayaḥ darbha-śāyī sarveṣām prāṇinām patiḥ .devadevaḥ mukhaḥ asaktaḥ sat-asataḥ sarva-ratna-vitaḥ .. 78 ..
कैलास शिखरावासी हिमवदः गिरिसंश्रयः ।कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः ॥ 79 ॥
कैलास-शिखर-आवासी हिमवदः गिरि-संश्रयः । ॥ ७९ ॥
kailāsa-śikhara-āvāsī himavadaḥ giri-saṃśrayaḥ . .. 79 ..
वणिजो वर्धनो वृक्शो नकुलश्चन्दनश्छदः ।सारग्रीवो महाजत्रु रलोलश्च महौषधः ॥ 80 ॥
वणिजः वर्धनः वृक्शः नकुलः चन्दनः छदः ।सारग्रीवः महाजत्रु रलोलः च महौषधः ॥ ८० ॥
vaṇijaḥ vardhanaḥ vṛkśaḥ nakulaḥ candanaḥ chadaḥ .sāragrīvaḥ mahājatru ralolaḥ ca mahauṣadhaḥ .. 80 ..
सिद्धार्थकारी सिद्धार्थश्चन्दो व्याकरणोत्तरः ।सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः ॥ 81 ॥
siddhārthakārī siddhārthaścando vyākaraṇottaraḥ |siṃhanādaḥ siṃhadaṃṣṭraḥ siṃhagaḥ siṃhavāhanaḥ || 81 ||
siddhārthakārī siddhārthaścando vyākaraṇottaraḥ |siṃhanādaḥ siṃhadaṃṣṭraḥ siṃhagaḥ siṃhavāhanaḥ || 81 ||
प्रभावात्मा जगत्कालस्थालो लोकहितस्तरुः ।सारङ्गो नवचक्राङ्गः केतुमाली सभावनः ॥ 82 ॥
प्रभाव-आत्मा जगत्काल-स्थालः लोक-हितः तरुः । ॥ ८२ ॥
prabhāva-ātmā jagatkāla-sthālaḥ loka-hitaḥ taruḥ . .. 82 ..
भूतालयो भूतपतिरहोरात्रमनिन्दितः ॥ 83 ॥
भूत-आलयः भूतपतिः अहोरात्रम् अनिन्दितः ॥ ८३ ॥
bhūta-ālayaḥ bhūtapatiḥ ahorātram aninditaḥ .. 83 ..
वाहिता सर्वभूतानां निलयश्च विभुर्भवः ।अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः ॥ 84 ॥
वाहिता सर्व-भूतानाम् निलयः च विभुः भवः ।अमोघः संयतः हि अश्वः भोजनः प्राण-धारणः ॥ ८४ ॥
vāhitā sarva-bhūtānām nilayaḥ ca vibhuḥ bhavaḥ .amoghaḥ saṃyataḥ hi aśvaḥ bhojanaḥ prāṇa-dhāraṇaḥ .. 84 ..
धृतिमानः मतिमानः दक्शः सत्कृतश्च युगाधिपः ।गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरः ॥ 85 ॥
धृतिमानः मतिमानः दक्शः सत्कृतः च युग-अधिपः । ॥ ८५ ॥
dhṛtimānaḥ matimānaḥ dakśaḥ satkṛtaḥ ca yuga-adhipaḥ . .. 85 ..
हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनामः ।प्रतिष्ठायी महाहर्षो जितकामो जितेन्द्रियः ॥ 86 ॥
हिरण्यबाहुः च तथा गुहापालः प्रवेशि-नामः । ॥ ८६ ॥
hiraṇyabāhuḥ ca tathā guhāpālaḥ praveśi-nāmaḥ . .. 86 ..
गान्धारश्च सुरालश्च तपः कर्म रतिर्धनुः ।महागीतो महानृत्तोह्यप्सरोगणसेवितः ॥ 87 ॥
गान्धारः च सुरालः च तपः कर्म रतिः धनुः ।महा-गीतः महा-नृत्तः हि अप्सरः-गण-सेवितः ॥ ८७ ॥
gāndhāraḥ ca surālaḥ ca tapaḥ karma ratiḥ dhanuḥ .mahā-gītaḥ mahā-nṛttaḥ hi apsaraḥ-gaṇa-sevitaḥ .. 87 ..
महाकेतुर्धनुर्धातुर्नैक सानुचरश्चलः ।आवेदनीय आवेशः सर्वगन्धसुखावहः ॥ 88 ॥
महा-केतुः धनुः-धातुः न एक-स अनुचरः चलः ।आवेदनीयः आवेशः सर्व-गन्ध-सुख-आवहः ॥ ८८ ॥
mahā-ketuḥ dhanuḥ-dhātuḥ na eka-sa anucaraḥ calaḥ .āvedanīyaḥ āveśaḥ sarva-gandha-sukha-āvahaḥ .. 88 ..
तोरणस्तारणो वायुः परिधावति चैकतः ।संयोगो वर्धनो वृद्धो महावृद्धो गणाधिपः ॥ 89 ॥
तोरणः तारणः वायुः परिधावति च एकतस् । ॥ ८९ ॥
toraṇaḥ tāraṇaḥ vāyuḥ paridhāvati ca ekatas . .. 89 ..
नित्यात्मसहायश्च देवासुरपतिः पतिः ।युक्तश्च युक्तबाहुश्च द्विविधश्च सुपर्वणः ॥ 90 ॥
नित्य-आत्म-सहायः च देव-असुर-पतिः पतिः ।युक्तः च युक्त-बाहुः च द्विविधः च सु पर्वणः ॥ ९० ॥
nitya-ātma-sahāyaḥ ca deva-asura-patiḥ patiḥ .yuktaḥ ca yukta-bāhuḥ ca dvividhaḥ ca su parvaṇaḥ .. 90 ..
आषाढश्च सुषाडश्च ध्रुवो हरि हणो हरः ।वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः ॥ 91 ॥
आषाढः च सुषाडः च ध्रुवः हरि हणः हरः ।वपुः आवर्तमानेभ्यः वसु-श्रेष्ठः महा-पथः ॥ ९१ ॥
āṣāḍhaḥ ca suṣāḍaḥ ca dhruvaḥ hari haṇaḥ haraḥ .vapuḥ āvartamānebhyaḥ vasu-śreṣṭhaḥ mahā-pathaḥ .. 91 ..
शिरोहारी विमर्शश्च सर्वलक्शण भूषितः ।अक्शश्च रथ योगी च सर्वयोगी महाबलः ॥ 92 ॥
शिरोहारी विमर्शः च भूषितः ।अक्शः च रथ-योगी च सर्व-योगी महा-बलः ॥ ९२ ॥
śirohārī vimarśaḥ ca bhūṣitaḥ .akśaḥ ca ratha-yogī ca sarva-yogī mahā-balaḥ .. 92 ..
समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः ।निर्जीवो जीवनो मन्त्रः शुभाक्शो बहुकर्कशः ॥ 93 ॥
समाम्नायः असमाम्नायः तीर्थदेवः महा-रथः । ॥ ९३ ॥
samāmnāyaḥ asamāmnāyaḥ tīrthadevaḥ mahā-rathaḥ . .. 93 ..
रत्न प्रभूतो रक्ताङ्गो महाऽर्णवनिपानवितः ।मूलो विशालो ह्यमृतो व्यक्ताव्यक्तस्तपो निधिः ॥ 94 ॥
प्रभूतः रक्त-अङ्गः ।मूलः विशालः हि अमृतः व्यक्त-अव्यक्तः तपः निधिः ॥ ९४ ॥
prabhūtaḥ rakta-aṅgaḥ .mūlaḥ viśālaḥ hi amṛtaḥ vyakta-avyaktaḥ tapaḥ nidhiḥ .. 94 ..
आरोहणो निरोहश्च शलहारी महातपाः ।सेनाकल्पो महाकल्पो युगायुग करो हरिः ॥ 95 ॥
आरोहणः निरोहः च शलहारी महा-तपाः । ॥ ९५ ॥
ārohaṇaḥ nirohaḥ ca śalahārī mahā-tapāḥ . .. 95 ..
युगरूपो महारूपो पवनो गहनो नगः ।न्याय निर्वापणः पादः पण्डितो ह्यचलोपमः ॥ 96 ॥
पवनः गहनः नगः ।न्याय-निर्वापणः पादः पण्डितः हि अचल-उपमः ॥ ९६ ॥
pavanaḥ gahanaḥ nagaḥ .nyāya-nirvāpaṇaḥ pādaḥ paṇḍitaḥ hi acala-upamaḥ .. 96 ..
बहुमालो महामालः सुमालो बहुलोचनः ।विस्तारो लवणः कूपः कुसुमः सफलोदयः ॥ 97 ॥
bahumālo mahāmālaḥ sumālo bahulocanaḥ |vistāro lavaṇaḥ kūpaḥ kusumaḥ saphalodayaḥ || 97 ||
bahumālo mahāmālaḥ sumālo bahulocanaḥ |vistāro lavaṇaḥ kūpaḥ kusumaḥ saphalodayaḥ || 97 ||
वृषभो वृषभाङ्काङ्गो मणि बिल्वो जटाधरः ।इन्दुर्विसर्वः सुमुखः सुरः सर्वायुधः सहः ॥ 98 ॥
।इन्दुः विसर्वः सु मुखः सुरः सर्व-आयुधः सहः ॥ ९८ ॥
.induḥ visarvaḥ su mukhaḥ suraḥ sarva-āyudhaḥ sahaḥ .. 98 ..
निवेदनः सुधाजातः सुगन्धारो महाधनुः ।गन्धमाली च भगवानः उत्थानः सर्वकर्मणामः ॥ 99 ॥
निवेदनः सुधा-जातः सुगन्धारः महा-धनुः ।गन्धमाली च उत्थानः सर्वकर्मणामः ॥ ९९ ॥
nivedanaḥ sudhā-jātaḥ sugandhāraḥ mahā-dhanuḥ .gandhamālī ca utthānaḥ sarvakarmaṇāmaḥ .. 99 ..
मन्थानो बहुलो बाहुः सकलः सर्वलोचनः ।तरस्ताली करस्ताली ऊर्ध्व संहननो वहः ॥ 100 ॥
मन्थानः बहुलः बाहुः सकलः सर्व-लोचनः ।तरः-ताली करः-ताली ऊर्ध्व संहननः वहः ॥ १०० ॥
manthānaḥ bahulaḥ bāhuḥ sakalaḥ sarva-locanaḥ .taraḥ-tālī karaḥ-tālī ūrdhva saṃhananaḥ vahaḥ .. 100 ..
छत्रं सुच्छत्रो विख्यातः सर्वलोकाश्रयो महानः ।मुण्डो विरूपो विकृतो दण्डि मुण्डो विकुर्वणः ॥ 101 ॥
छत्रम् सु छत्रः विख्यातः सर्व-लोक-आश्रयः महानः ।मुण्डः विरूपः विकृतः मुण्डः विकुर्वणः ॥ १०१ ॥
chatram su chatraḥ vikhyātaḥ sarva-loka-āśrayaḥ mahānaḥ .muṇḍaḥ virūpaḥ vikṛtaḥ muṇḍaḥ vikurvaṇaḥ .. 101 ..
हर्यक्शः ककुभो वज्री दीप्तजिह्वः सहस्रपातः ।सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः ॥ 102 ॥
हरि-अक्शः ककुभः वज्री दीप्त-जिह्वः सहस्र-पातः ।सर्व ॥ १०२ ॥
hari-akśaḥ kakubhaḥ vajrī dīpta-jihvaḥ sahasra-pātaḥ .sarva .. 102 ..
सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृतः ।पवित्रं त्रिमधुर्मन्त्रः कनिष्ठः कृष्णपिङ्गलः ॥ 103 ॥
सहस्र-बाहुः सर्व-अङ्गः शरण्यः सर्व-लोक-कृतः ।पवित्रम् त्रिमधुः मन्त्रः कनिष्ठः कृष्ण-पिङ्गलः ॥ १०३ ॥
sahasra-bāhuḥ sarva-aṅgaḥ śaraṇyaḥ sarva-loka-kṛtaḥ .pavitram trimadhuḥ mantraḥ kaniṣṭhaḥ kṛṣṇa-piṅgalaḥ .. 103 ..
ब्रह्मदण्डविनिर्माता शतघ्नी शतपाशधृकः ।पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः ॥ 104 ॥
ब्रह्मदण्ड-विनिर्माता शतघ्नी शतपाश-धृकः । ॥ १०४ ॥
brahmadaṇḍa-vinirmātā śataghnī śatapāśa-dhṛkaḥ . .. 104 ..
गभस्तिर्ब्रह्मकृदः ब्रह्मा ब्रह्मविदः ब्राह्मणो गतिः ।अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयम्भुवः ॥ 105 ॥
गभस्तिः ब्रह्म-कृदः ब्रह्मा ब्रह्म-विदः ब्राह्मणः गतिः ।अनन्त-रूपः न एक-आत्मा तिग्म-तेजाः स्वयम्भुवः ॥ १०५ ॥
gabhastiḥ brahma-kṛdaḥ brahmā brahma-vidaḥ brāhmaṇaḥ gatiḥ .ananta-rūpaḥ na eka-ātmā tigma-tejāḥ svayambhuvaḥ .. 105 ..
ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः ।चन्दनी पद्ममालाऽग्\{\}र्यः सुरभ्युत्तरणो नरः ॥ 106 ॥
ऊर्ध्व-ग-आत्मा पशुपतिः वात-रंहाः मनः-जवः ।चन्दनी पद्म-माला अग्\\ ॥ १०६ ॥
ūrdhva-ga-ātmā paśupatiḥ vāta-raṃhāḥ manaḥ-javaḥ .candanī padma-mālā ag\\ .. 106 ..
कर्णिकार महास्रग्वी नीलमौलिः पिनाकधृकः ।उमापतिरुमाकान्तो जाह्नवी धृगुमाधवः ॥ 107 ॥
karṇikāra mahāsragvī nīlamauliḥ pinākadhṛkaḥ |umāpatirumākānto jāhnavī dhṛgumādhavaḥ || 107 ||
karṇikāra mahāsragvī nīlamauliḥ pinākadhṛkaḥ |umāpatirumākānto jāhnavī dhṛgumādhavaḥ || 107 ||
वरो वराहो वरदो वरेशः सुमहास्वनः ।महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः ॥ 108 ॥
वरः वराहः वर-दः वर-ईशः सु महा-स्वनः ।महाप्रसादः दमनः शत्रु-हा श्वेत-पिङ्गलः ॥ १०८ ॥
varaḥ varāhaḥ vara-daḥ vara-īśaḥ su mahā-svanaḥ .mahāprasādaḥ damanaḥ śatru-hā śveta-piṅgalaḥ .. 108 ..
प्रीतात्मा प्रयतात्मा च संयतात्मा प्रधानधृकः ।सर्वपार्श्व सुतस्तार्क्श्यो धर्मसाधारणो वरः ॥ 109 ॥
प्रीत-आत्मा प्रयत-आत्मा च संयत-आत्मा प्रधान-धृकः ।सर्वपार्श्व सुतः तार्क्श्यः धर्म-साधारणः वरः ॥ १०९ ॥
prīta-ātmā prayata-ātmā ca saṃyata-ātmā pradhāna-dhṛkaḥ .sarvapārśva sutaḥ tārkśyaḥ dharma-sādhāraṇaḥ varaḥ .. 109 ..
चराचरात्मा सूक्श्मात्मा सुवृषो गो वृषेश्वरः ।साध्यर्षिर्वसुरादित्यो विवस्वानः सविताऽमृतः ॥ 110 ॥
चराचर-आत्मा सु वृषः गोः वृषा ईश्वरः ।साध्य-ऋषिः वसुः आदित्यः विवस्वानः सविता अमृतः ॥ ११० ॥
carācara-ātmā su vṛṣaḥ goḥ vṛṣā īśvaraḥ .sādhya-ṛṣiḥ vasuḥ ādityaḥ vivasvānaḥ savitā amṛtaḥ .. 110 ..
व्यासः सर्वस्य सङ्क्शेपो विस्तरः पर्ययो नयः ।ऋतुः संवत्सरो मासः पक्शः सङ्ख्या समापनः ॥ 111 ॥
व्यासः सर्वस्य सङ्क्शेपः विस्तरः पर्ययः नयः ।ऋतुः संवत्सरः मासः पक्शः सङ्ख्या समापनः ॥ १११ ॥
vyāsaḥ sarvasya saṅkśepaḥ vistaraḥ paryayaḥ nayaḥ .ṛtuḥ saṃvatsaraḥ māsaḥ pakśaḥ saṅkhyā samāpanaḥ .. 111 ..
कलाकाष्ठा लवोमात्रा मुहूर्तोऽहः क्शपाः क्शणाः ।विश्वक्शेत्रं प्रजाबीजं लिङ्गमाद्यस्त्वनिन्दितः ॥ 112 ॥
कला-काष्ठाः लवः मात्राः मुहूर्तः अहर् क्शपाः क्शणाः ।प्रजा-बीजम् लिङ्गम् आद्यः तु अनिन्दितः ॥ ११२ ॥
kalā-kāṣṭhāḥ lavaḥ mātrāḥ muhūrtaḥ ahar kśapāḥ kśaṇāḥ .prajā-bījam liṅgam ādyaḥ tu aninditaḥ .. 112 ..
सदसदः व्यक्तमव्यक्तं पिता माता पितामहः ।स्वर्गद्वारं प्रजाद्वारं मोक्शद्वारं त्रिविष्टपमः ॥ 113 ॥
सत्-असदः व्यक्तम् अव्यक्तम् पिता माता पितामहः ।स्वर्गद्वारम् प्रजाद्वारम् मोक्शद्वारम् त्रिविष्टपमः ॥ ११३ ॥
sat-asadaḥ vyaktam avyaktam pitā mātā pitāmahaḥ .svargadvāram prajādvāram mokśadvāram triviṣṭapamaḥ .. 113 ..
निर्वाणं ह्लादनं चैव ब्रह्मलोकः परागतिः ।देवासुरविनिर्माता देवासुरपरायणः ॥ 114 ॥
निर्वाणम् ह्लादनम् च एव ब्रह्म-लोकः परागतिः । ॥ ११४ ॥
nirvāṇam hlādanam ca eva brahma-lokaḥ parāgatiḥ . .. 114 ..
देवासुरगुरुर्देवो देवासुरनमस्कृतः ।देवासुरमहामात्रो देवासुरगणाश्रयः ॥ 115 ॥
devāsuragururdevo devāsuranamaskṛtaḥ |devāsuramahāmātro devāsuragaṇāśrayaḥ || 115 ||
devāsuragururdevo devāsuranamaskṛtaḥ |devāsuramahāmātro devāsuragaṇāśrayaḥ || 115 ||
देवासुरगणाध्यक्शो देवासुरगणाग्रणीः ।देवातिदेवो देवर्षिर्देवासुरवरप्रदः ॥ 116 ॥
devāsuragaṇādhyakśo devāsuragaṇāgraṇīḥ |devātidevo devarṣirdevāsuravarapradaḥ || 116 ||
devāsuragaṇādhyakśo devāsuragaṇāgraṇīḥ |devātidevo devarṣirdevāsuravarapradaḥ || 116 ||
देवासुरेश्वरोदेवो देवासुरमहेश्वरः ।सर्वदेवमयोऽचिन्त्यो देवताऽऽत्माऽऽत्मसम्भवः ॥ 117 ॥
देव-असुर-ईश्वरः देवः देव-असुर-महा-ईश्वरः ।सर्व-देव-मयः अचिन्त्यः देवता-आत्मा आत्म-सम्भवः ॥ ११७ ॥
deva-asura-īśvaraḥ devaḥ deva-asura-mahā-īśvaraḥ .sarva-deva-mayaḥ acintyaḥ devatā-ātmā ātma-sambhavaḥ .. 117 ..
उद्भिदस्त्रिक्रमो वैद्यो विरजो विरजोऽम्बरः ।ईड्यो हस्ती सुरव्याघ्रो देवसिंहो नरर्षभः ॥ 118 ॥
।ईड्यः हस्ती सुर-व्याघ्रः देव-सिंहः नर-ऋषभः ॥ ११८ ॥
.īḍyaḥ hastī sura-vyāghraḥ deva-siṃhaḥ nara-ṛṣabhaḥ .. 118 ..
विबुधाग्रवरः श्रेष्ठः सर्वदेवोत्तमोत्तमः ।प्रयुक्तः शोभनो वर्जैशानः प्रभुरव्ययः ॥ 119 ॥
सर्व ।प्रयुक्तः शोभनः प्रभुः अव्ययः ॥ ११९ ॥
sarva .prayuktaḥ śobhanaḥ prabhuḥ avyayaḥ .. 119 ..
गुरुः कान्तो निजः सर्गः पवित्रः सर्ववाहनः ।शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः ॥ 120 ॥
।शृङ्गी शृङ्गप्रियः बभ्रुः राजराजः निरामयः ॥ १२० ॥
.śṛṅgī śṛṅgapriyaḥ babhruḥ rājarājaḥ nirāmayaḥ .. 120 ..
अभिरामः सुरगणो विरामः सर्वसाधनः ।ललाटाक्शो विश्वदेहो हरिणो ब्रह्मवर्चसः ॥ 121 ॥
अभिरामः सुर-गणः विरामः सर्व-साधनः ।विश्व-देहः हरिणः ब्रह्मवर्चसः ॥ १२१ ॥
abhirāmaḥ sura-gaṇaḥ virāmaḥ sarva-sādhanaḥ .viśva-dehaḥ hariṇaḥ brahmavarcasaḥ .. 121 ..
स्थावराणाम्पतिश्चैव नियमेन्द्रियवर्धनः ।सिद्धार्थः सर्वभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः ॥ 122 ॥
स्थावराणाम् पतिः च एव नियम-इन्द्रिय-वर्धनः ।सिद्धार्थः सर्व-भूत-अर्थः अचिन्त्यः सत्य-व्रतः शुचिः ॥ १२२ ॥
sthāvarāṇām patiḥ ca eva niyama-indriya-vardhanaḥ .siddhārthaḥ sarva-bhūta-arthaḥ acintyaḥ satya-vrataḥ śuciḥ .. 122 ..
व्रताधिपः परं ब्रह्म मुक्तानां परमागतिः ।विमुक्तो मुक्ततेजाश्च श्रीमानः श्रीवर्धनो जगतः ॥ 123 ॥
व्रत-अधिपः परम् ब्रह्म मुक्तानाम् परम-आगतिः ।विमुक्तः मुक्त-तेजाः च श्रीमानः श्री-वर्धनः जगतः ॥ १२३ ॥
vrata-adhipaḥ param brahma muktānām parama-āgatiḥ .vimuktaḥ mukta-tejāḥ ca śrīmānaḥ śrī-vardhanaḥ jagataḥ .. 123 ..
इति श्री महाभारते अनुशासन पर्वे श्री शिव सहस्रनाम स्तोत्रं सम्पूर्णम् ॥
इति श्री-महाभारते अनुशासन-पर्वे श्री-शिव-सहस्रनाम-स्तोत्रम् सम्पूर्णम् ॥
iti śrī-mahābhārate anuśāsana-parve śrī-śiva-sahasranāma-stotram sampūrṇam ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In