| |
|

This overlay will guide you through the buttons:

oṃ
Strotam / स्तोत्रम्
स्थिरः स्थाणुः प्रभुर्भानुः प्रवरो वरदो वरः ।सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः ॥ 1 ॥
sthiraḥ sthāṇuḥ prabhurbhānuḥ pravaro varado varaḥ .sarvātmā sarvavikhyātaḥ sarvaḥ sarvakaro bhavaḥ .. 1 ..
जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वाङ्गः सर्वभावनः ।हरिश्च हरिणाक्शश्च सर्वभूतहरः प्रभुः ॥ 2 ॥
jaṭī carmī śikhaṇḍī ca sarvāṅgaḥ sarvāṅgaḥ sarvabhāvanaḥ .hariśca hariṇākśaśca sarvabhūtaharaḥ prabhuḥ .. 2 ..
प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः ।श्मशानचारी भगवानः खचरो गोचरोऽर्दनः ॥ 3 ॥
pravṛttiśca nivṛttiśca niyataḥ śāśvato dhruvaḥ .śmaśānacārī bhagavānaḥ khacaro gocaro'rdanaḥ .. 3 ..
अभिवाद्यो महाकर्मा तपस्वी भूत भावनः ।उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः ॥ 4 ॥
abhivādyo mahākarmā tapasvī bhūta bhāvanaḥ .unmattaveṣapracchannaḥ sarvalokaprajāpatiḥ .. 4 ..
महारूपो महाकायो वृषरूपो महायशाः ।महाऽऽत्मा सर्वभूतश्च विरूपो वामनो मनुः ॥ 5 ॥
mahārūpo mahākāyo vṛṣarūpo mahāyaśāḥ .mahā''tmā sarvabhūtaśca virūpo vāmano manuḥ .. 5 ..
लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः ।पवित्रश्च महांश्चैव नियमो नियमाश्रयः ॥ 6 ॥
lokapālo'ntarhitātmā prasādo hayagardabhiḥ .pavitraśca mahāṃścaiva niyamo niyamāśrayaḥ .. 6 ..
सर्वकर्मा स्वयम्भूश्चादिरादिकरो निधिः ।सहस्राक्शो विरूपाक्शः सोमो नक्शत्रसाधकः ॥ 7 ॥
sarvakarmā svayambhūścādirādikaro nidhiḥ .sahasrākśo virūpākśaḥ somo nakśatrasādhakaḥ .. 7 ..
चन्द्रः सूर्यः गतिः केतुर्ग्रहो ग्रहपतिर्वरः ।अद्रिरद्\{\}र्यालयः कर्ता मृगबाणार्पणोऽनघः ॥ 8 ॥
candraḥ sūryaḥ gatiḥ keturgraho grahapatirvaraḥ .adrirad\{\}ryālayaḥ kartā mṛgabāṇārpaṇo'naghaḥ .. 8 ..
महातपा घोर तपाऽदीनो दीनसाधकः ।संवत्सरकरो मन्त्रः प्रमाणं परमं तपः ॥ 9 ॥
mahātapā ghora tapā'dīno dīnasādhakaḥ .saṃvatsarakaro mantraḥ pramāṇaṃ paramaṃ tapaḥ .. 9 ..
योगी योज्यो महाबीजो महारेता महातपाः ।सुवर्णरेताः सर्वघ्यः सुबीजो वृषवाहनः ॥ 10 ॥
yogī yojyo mahābījo mahāretā mahātapāḥ .suvarṇaretāḥ sarvaghyaḥ subījo vṛṣavāhanaḥ .. 10 ..
दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः ।विश्वरूपः स्वयं श्रेष्ठो बलवीरोऽबलोगणः ॥ 11 ॥
daśabāhustvanimiṣo nīlakaṇṭha umāpatiḥ .viśvarūpaḥ svayaṃ śreṣṭho balavīro'balogaṇaḥ .. 11 ..
गणकर्ता गणपतिर्दिग्वासाः काम एव च ।पवित्रं परमं मन्त्रः सर्वभाव करो हरः ॥ 12 ॥
gaṇakartā gaṇapatirdigvāsāḥ kāma eva ca .pavitraṃ paramaṃ mantraḥ sarvabhāva karo haraḥ .. 12 ..
कमण्डलुधरो धन्वी बाणहस्तः कपालवानः ।अशनी शतघ्नी खड्गी पट्टिशी चायुधी महानः ॥ 13 ॥
kamaṇḍaludharo dhanvī bāṇahastaḥ kapālavānaḥ .aśanī śataghnī khaḍgī paṭṭiśī cāyudhī mahānaḥ .. 13 ..
स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः ।उष्णिषी च सुवक्त्रश्चोदग्रो विनतस्तथा ॥ 14 ॥
sruvahastaḥ surūpaśca tejastejaskaro nidhiḥ .uṣṇiṣī ca suvaktraścodagro vinatastathā .. 14 ..
दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च ।सृगाल रूपः सर्वार्थो मुण्डः कुण्डी कमण्डलुः ॥ 15 ॥
dīrghaśca harikeśaśca sutīrthaḥ kṛṣṇa eva ca .sṛgāla rūpaḥ sarvārtho muṇḍaḥ kuṇḍī kamaṇḍaluḥ .. 15 ..
अजश्च मृगरूपश्च गन्धधारी कपर्द्यपि ।उर्ध्वरेतोर्ध्वलिङ्ग उर्ध्वशायी नभस्तलः ॥ 16 ॥
ajaśca mṛgarūpaśca gandhadhārī kapardyapi .urdhvaretordhvaliṅga urdhvaśāyī nabhastalaḥ .. 16 ..
त्रिजटैश्चीरवासाश्च रुद्रः सेनापतिर्विभुः ।अहश्चरोऽथ नक्तं च तिग्ममन्युः सुवर्चसः ॥ 17 ॥
trijaṭaiścīravāsāśca rudraḥ senāpatirvibhuḥ .ahaścaro'tha naktaṃ ca tigmamanyuḥ suvarcasaḥ .. 17 ..
गजहा दैत्यहा लोको लोकधाता गुणाकरः ।सिंहशार्दूलरूपश्च आर्द्रचर्माम्बरावृतः ॥ 18 ॥
gajahā daityahā loko lokadhātā guṇākaraḥ .siṃhaśārdūlarūpaśca ārdracarmāmbarāvṛtaḥ .. 18 ..
कालयोगी महानादः सर्ववासश्चतुष्पथः ।निशाचरः प्रेतचारी भूतचारी महेश्वरः ॥ 19 ॥
kālayogī mahānādaḥ sarvavāsaścatuṣpathaḥ .niśācaraḥ pretacārī bhūtacārī maheśvaraḥ .. 19 ..
बहुभूतो बहुधनः सर्वाधारोऽमितो गतिः ।नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलासकः ॥ 20 ॥
bahubhūto bahudhanaḥ sarvādhāro'mito gatiḥ .nṛtyapriyo nityanarto nartakaḥ sarvalāsakaḥ .. 20 ..
घोरो महातपाः पाशो नित्यो गिरि चरो नभः ।सहस्रहस्तो विजयो व्यवसायो ह्यनिन्दितः ॥ 21 ॥
ghoro mahātapāḥ pāśo nityo giri caro nabhaḥ .sahasrahasto vijayo vyavasāyo hyaninditaḥ .. 21 ..
अमर्षणो मर्षणात्मा यघ्यहा कामनाशनः ।दक्शयघ्यापहारी च सुसहो मध्यमस्तथा ॥ 22 ॥
amarṣaṇo marṣaṇātmā yaghyahā kāmanāśanaḥ .dakśayaghyāpahārī ca susaho madhyamastathā .. 22 ..
तेजोऽपहारी बलहा मुदितोऽर्थोऽजितो वरः ।गम्भीरघोषो गम्भीरो गम्भीर बलवाहनः ॥ 23 ॥
tejo'pahārī balahā mudito'rtho'jito varaḥ .gambhīraghoṣo gambhīro gambhīra balavāhanaḥ .. 23 ..
न्यग्रोधरूपो न्यग्रोधो वृक्शकर्णस्थितिर्विभुः ।सुदीक्श्णदशनश्चैव महाकायो महाननः ॥ 24 ॥
nyagrodharūpo nyagrodho vṛkśakarṇasthitirvibhuḥ .sudīkśṇadaśanaścaiva mahākāyo mahānanaḥ .. 24 ..
विष्वक्सेनो हरिर्यघ्यः संयुगापीडवाहनः ।तीक्श्ण तापश्च हर्यश्वः सहायः कर्मकालवितः ॥ 25 ॥
viṣvakseno hariryaghyaḥ saṃyugāpīḍavāhanaḥ .tīkśṇa tāpaśca haryaśvaḥ sahāyaḥ karmakālavitaḥ .. 25 ..
विष्णुप्रसादितो यघ्यः समुद्रो वडवामुखः ।हुताशनसहायश्च प्रशान्तात्मा हुताशनः ॥ 26 ॥
viṣṇuprasādito yaghyaḥ samudro vaḍavāmukhaḥ .hutāśanasahāyaśca praśāntātmā hutāśanaḥ .. 26 ..
उग्रतेजा महातेजा जयो विजयकालवितः ।ज्योतिषामयनं सिद्धिः सन्धिर्विग्रह एव च ॥ 27 ॥
ugratejā mahātejā jayo vijayakālavitaḥ .jyotiṣāmayanaṃ siddhiḥ sandhirvigraha eva ca .. 27 ..
शिखी दण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली ।वैणवी पणवी ताली कालः कालकटङ्कटः ॥ 28 ॥
śikhī daṇḍī jaṭī jvālī mūrtijo mūrdhago balī .vaiṇavī paṇavī tālī kālaḥ kālakaṭaṅkaṭaḥ .. 28 ..
नक्शत्रविग्रह विधिर्गुणवृद्धिर्लयोऽगमः ।प्रजापतिर्दिशा बाहुर्विभागः सर्वतोमुखः ॥ 29 ॥
nakśatravigraha vidhirguṇavṛddhirlayo'gamaḥ .prajāpatirdiśā bāhurvibhāgaḥ sarvatomukhaḥ .. 29 ..
विमोचनः सुरगणो हिरण्यकवचोद्भवः ।मेढ्रजो बलचारी च महाचारी स्तुतस्तथा ॥ 30 ॥
vimocanaḥ suragaṇo hiraṇyakavacodbhavaḥ .meḍhrajo balacārī ca mahācārī stutastathā .. 30 ..
सर्वतूर्य निनादी च सर्ववाद्यपरिग्रहः ।व्यालरूपो बिलावासी हेममाली तरङ्गवितः ॥ 31 ॥
sarvatūrya ninādī ca sarvavādyaparigrahaḥ .vyālarūpo bilāvāsī hemamālī taraṅgavitaḥ .. 31 ..
त्रिदशस्त्रिकालधृकः कर्म सर्वबन्धविमोचनः ।बन्धनस्त्वासुरेन्द्राणां युधि शत्रुविनाशनः ॥ 32 ॥
tridaśastrikāladhṛkaḥ karma sarvabandhavimocanaḥ .bandhanastvāsurendrāṇāṃ yudhi śatruvināśanaḥ .. 32 ..
साङ्ख्यप्रसादो सुर्वासाः सर्वसाधुनिषेवितः ।प्रस्कन्दनो विभागश्चातुल्यो यघ्यभागवितः ॥ 33 ॥
sāṅkhyaprasādo survāsāḥ sarvasādhuniṣevitaḥ .praskandano vibhāgaścātulyo yaghyabhāgavitaḥ .. 33 ..
सर्वावासः सर्वचारी दुर्वासा वासवोऽमरः ।हेमो हेमकरो यघ्यः सर्वधारी धरोत्तमः ॥ 34 ॥
sarvāvāsaḥ sarvacārī durvāsā vāsavo'maraḥ .hemo hemakaro yaghyaḥ sarvadhārī dharottamaḥ .. 34 ..
लोहिताक्शो महाऽक्शश्च विजयाक्शो विशारदः ।सङ्ग्रहो निग्रहः कर्ता सर्पचीरनिवासनः ॥ 35 ॥
lohitākśo mahā'kśaśca vijayākśo viśāradaḥ .saṅgraho nigrahaḥ kartā sarpacīranivāsanaḥ .. 35 ..
मुख्योऽमुख्यश्च देहश्च देह ऋद्धिः सर्वकामदः ।सर्वकामप्रसादश्च सुबलो बलरूपधृकः ॥ 36 ॥
mukhyo'mukhyaśca dehaśca deha ṛddhiḥ sarvakāmadaḥ .sarvakāmaprasādaśca subalo balarūpadhṛkaḥ .. 36 ..
सर्वकामवरश्चैव सर्वदः सर्वतोमुखः ।आकाशनिधिरूपश्च निपाती उरगः खगः ॥ 37 ॥
sarvakāmavaraścaiva sarvadaḥ sarvatomukhaḥ .ākāśanidhirūpaśca nipātī uragaḥ khagaḥ .. 37 ..
रौद्ररूपोंऽशुरादित्यो वसुरश्मिः सुवर्चसी ।वसुवेगो महावेगो मनोवेगो निशाचरः ॥ 38 ॥
raudrarūpoṃ'śurādityo vasuraśmiḥ suvarcasī .vasuvego mahāvego manovego niśācaraḥ .. 38 ..
सर्वावासी श्रियावासी उपदेशकरो हरः ।मुनिरात्म पतिर्लोके सम्भोज्यश्च सहस्रदः ॥ 39 ॥
sarvāvāsī śriyāvāsī upadeśakaro haraḥ .munirātma patirloke sambhojyaśca sahasradaḥ .. 39 ..
पक्शी च पक्शिरूपी चातिदीप्तो विशाम्पतिः ।उन्मादो मदनाकारो अर्थार्थकर रोमशः ॥ 40 ॥
pakśī ca pakśirūpī cātidīpto viśāmpatiḥ .unmādo madanākāro arthārthakara romaśaḥ .. 40 ..
वामदेवश्च वामश्च प्राग्दक्शिणश्च वामनः ।सिद्धयोगापहारी च सिद्धः सर्वार्थसाधकः ॥ 41 ॥
vāmadevaśca vāmaśca prāgdakśiṇaśca vāmanaḥ .siddhayogāpahārī ca siddhaḥ sarvārthasādhakaḥ .. 41 ..
भिक्शुश्च भिक्शुरूपश्च विषाणी मृदुरव्ययः ।महासेनो विशाखश्च षष्टिभागो गवाम्पतिः ॥ 42 ॥
bhikśuśca bhikśurūpaśca viṣāṇī mṛduravyayaḥ .mahāseno viśākhaśca ṣaṣṭibhāgo gavāmpatiḥ .. 42 ..
वज्रहस्तश्च विष्कम्भी चमूस्तम्भनैव च ।ऋतुरृतु करः कालो मधुर्मधुकरोऽचलः ॥ 43 ॥
vajrahastaśca viṣkambhī camūstambhanaiva ca .ṛturṛtu karaḥ kālo madhurmadhukaro'calaḥ .. 43 ..
वानस्पत्यो वाजसेनो नित्यमाश्रमपूजितः ।ब्रह्मचारी लोकचारी सर्वचारी सुचारवितः ॥ 44 ॥
vānaspatyo vājaseno nityamāśramapūjitaḥ .brahmacārī lokacārī sarvacārī sucāravitaḥ .. 44 ..
ईशान ईश्वरः कालो निशाचारी पिनाकधृकः ।निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरिः ॥ 45 ॥
īśāna īśvaraḥ kālo niśācārī pinākadhṛkaḥ .nimittastho nimittaṃ ca nandirnandikaro hariḥ .. 45 ..
नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः ।भगस्याक्शि निहन्ता च कालो ब्रह्मविदांवरः ॥ 46 ॥
nandīśvaraśca nandī ca nandano nandivardhanaḥ .bhagasyākśi nihantā ca kālo brahmavidāṃvaraḥ .. 46 ..
चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च ।लिङ्गाध्यक्शः सुराध्यक्शो लोकाध्यक्शो युगावहः ॥ 47 ॥
caturmukho mahāliṅgaścāruliṅgastathaiva ca .liṅgādhyakśaḥ surādhyakśo lokādhyakśo yugāvahaḥ .. 47 ..
बीजाध्यक्शो बीजकर्ताऽध्यात्मानुगतो बलः ।इतिहास करः कल्पो गौतमोऽथ जलेश्वरः ॥ 48 ॥
bījādhyakśo bījakartā'dhyātmānugato balaḥ .itihāsa karaḥ kalpo gautamo'tha jaleśvaraḥ .. 48 ..
दम्भो ह्यदम्भो वैदम्भो वैश्यो वश्यकरः कविः ।लोक कर्ता पशु पतिर्महाकर्ता महौषधिः ॥ 49 ॥
dambho hyadambho vaidambho vaiśyo vaśyakaraḥ kaviḥ .loka kartā paśu patirmahākartā mahauṣadhiḥ .. 49 ..
अक्शरं परमं ब्रह्म बलवानः शक्र एव च ।नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो मनोगतिः ॥ 50 ॥
akśaraṃ paramaṃ brahma balavānaḥ śakra eva ca .nītirhyanītiḥ śuddhātmā śuddho mānyo manogatiḥ .. 50 ..
बहुप्रसादः स्वपनो दर्पणोऽथ त्वमित्रजितः ।वेदकारः सूत्रकारो विद्वानः समरमर्दनः ॥ 51 ॥
bahuprasādaḥ svapano darpaṇo'tha tvamitrajitaḥ .vedakāraḥ sūtrakāro vidvānaḥ samaramardanaḥ .. 51 ..
महामेघनिवासी च महाघोरो वशीकरः ।अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः ॥ 52 ॥
mahāmeghanivāsī ca mahāghoro vaśīkaraḥ .agnijvālo mahājvālo atidhūmro huto haviḥ .. 52 ..
वृषणः शङ्करो नित्यो वर्चस्वी धूमकेतनः ।नीलस्तथाऽङ्गलुब्धश्च शोभनो निरवग्रहः ॥ 53 ॥
vṛṣaṇaḥ śaṅkaro nityo varcasvī dhūmaketanaḥ .nīlastathā'ṅgalubdhaśca śobhano niravagrahaḥ .. 53 ..
स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः ।उत्सङ्गश्च महाङ्गश्च महागर्भः परो युवा ॥ 54 ॥
svastidaḥ svastibhāvaśca bhāgī bhāgakaro laghuḥ .utsaṅgaśca mahāṅgaśca mahāgarbhaḥ paro yuvā .. 54 ..
कृष्णवर्णः सुवर्णश्चेन्द्रियः सर्वदेहिनामः ।महापादो महाहस्तो महाकायो महायशाः ॥ 55 ॥
kṛṣṇavarṇaḥ suvarṇaścendriyaḥ sarvadehināmaḥ .mahāpādo mahāhasto mahākāyo mahāyaśāḥ .. 55 ..
महामूर्धा महामात्रो महानेत्रो दिगालयः ।महादन्तो महाकर्णो महामेढ्रो महाहनुः ॥ 56 ॥
mahāmūrdhā mahāmātro mahānetro digālayaḥ .mahādanto mahākarṇo mahāmeḍhro mahāhanuḥ .. 56 ..
महानासो महाकम्बुर्महाग्रीवः श्मशानधृकः ।महावक्शा महोरस्को अन्तरात्मा मृगालयः ॥ 57 ॥
mahānāso mahākamburmahāgrīvaḥ śmaśānadhṛkaḥ .mahāvakśā mahorasko antarātmā mṛgālayaḥ .. 57 ..
लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः ।महादन्तो महादंष्ट्रो महाजिह्वो महामुखः ॥ 58 ॥
lambano lambitoṣṭhaśca mahāmāyaḥ payonidhiḥ .mahādanto mahādaṃṣṭro mahājihvo mahāmukhaḥ .. 58 ..
महानखो महारोमा महाकेशो महाजटः ।असपत्नः प्रसादश्च प्रत्ययो गिरि साधनः ॥ 59 ॥
mahānakho mahāromā mahākeśo mahājaṭaḥ .asapatnaḥ prasādaśca pratyayo giri sādhanaḥ .. 59 ..
स्नेहनोऽस्नेहनश्चैवाजितश्च महामुनिः ।वृक्शाकारो वृक्श केतुरनलो वायुवाहनः ॥ 60 ॥
snehano'snehanaścaivājitaśca mahāmuniḥ .vṛkśākāro vṛkśa keturanalo vāyuvāhanaḥ .. 60 ..
मण्डली मेरुधामा च देवदानवदर्पहा ।अथर्वशीर्षः सामास्य ऋकःसहस्रामितेक्शणः ॥ 61 ॥
maṇḍalī merudhāmā ca devadānavadarpahā .atharvaśīrṣaḥ sāmāsya ṛkaḥsahasrāmitekśaṇaḥ .. 61 ..
यजुः पाद भुजो गुह्यः प्रकाशो जङ्गमस्तथा ।अमोघार्थः प्रसादश्चाभिगम्यः सुदर्शनः ॥ 62 ॥
yajuḥ pāda bhujo guhyaḥ prakāśo jaṅgamastathā .amoghārthaḥ prasādaścābhigamyaḥ sudarśanaḥ .. 62 ..
उपहारप्रियः शर्वः कनकः काझ्ण्चनः स्थिरः ।नाभिर्नन्दिकरो भाव्यः पुष्करस्थपतिः स्थिरः ॥ 63 ॥
upahārapriyaḥ śarvaḥ kanakaḥ kājhṇcanaḥ sthiraḥ .nābhirnandikaro bhāvyaḥ puṣkarasthapatiḥ sthiraḥ .. 63 ..
द्वादशस्त्रासनश्चाद्यो यघ्यो यघ्यसमाहितः ।नक्तं कलिश्च कालश्च मकरः कालपूजितः ॥ 64 ॥
dvādaśastrāsanaścādyo yaghyo yaghyasamāhitaḥ .naktaṃ kaliśca kālaśca makaraḥ kālapūjitaḥ .. 64 ..
सगणो गण कारश्च भूत भावन सारथिः ।भस्मशायी भस्मगोप्ता भस्मभूतस्तरुर्गणः ॥ 65 ॥
sagaṇo gaṇa kāraśca bhūta bhāvana sārathiḥ .bhasmaśāyī bhasmagoptā bhasmabhūtastarurgaṇaḥ .. 65 ..
अगणश्चैव लोपश्च महाऽऽत्मा सर्वपूजितः ।शङ्कुस्त्रिशङ्कुः सम्पन्नः शुचिर्भूतनिषेवितः ॥ 66 ॥
agaṇaścaiva lopaśca mahā''tmā sarvapūjitaḥ .śaṅkustriśaṅkuḥ sampannaḥ śucirbhūtaniṣevitaḥ .. 66 ..
आश्रमस्थः कपोतस्थो विश्वकर्मापतिर्वरः ।शाखो विशाखस्ताम्रोष्ठो ह्यमुजालः सुनिश्चयः ॥ 67 ॥
āśramasthaḥ kapotastho viśvakarmāpatirvaraḥ .śākho viśākhastāmroṣṭho hyamujālaḥ suniścayaḥ .. 67 ..
कपिलोऽकपिलः शूरायुश्चैव परोऽपरः ।गन्धर्वो ह्यदितिस्तार्क्श्यः सुविघ्येयः सुसारथिः ॥ 68 ॥
kapilo'kapilaḥ śūrāyuścaiva paro'paraḥ .gandharvo hyaditistārkśyaḥ suvighyeyaḥ susārathiḥ .. 68 ..
परश्वधायुधो देवार्थ कारी सुबान्धवः ।तुम्बवीणी महाकोपोर्ध्वरेता जलेशयः ॥ 69 ॥
paraśvadhāyudho devārtha kārī subāndhavaḥ .tumbavīṇī mahākopordhvaretā jaleśayaḥ .. 69 ..
उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः ।सर्वाङ्गरूपो मायावी सुहृदो ह्यनिलोऽनलः ॥ 70 ॥
ugro vaṃśakaro vaṃśo vaṃśanādo hyaninditaḥ .sarvāṅgarūpo māyāvī suhṛdo hyanilo'nalaḥ .. 70 ..
बन्धनो बन्धकर्ता च सुबन्धनविमोचनः ।सयघ्यारिः सकामारिः महादंष्ट्रो महाऽऽयुधः ॥ 71 ॥
bandhano bandhakartā ca subandhanavimocanaḥ .sayaghyāriḥ sakāmāriḥ mahādaṃṣṭro mahā''yudhaḥ .. 71 ..
बाहुस्त्वनिन्दितः शर्वः शङ्करः शङ्करोऽधनः ।अमरेशो महादेवो विश्वदेवः सुरारिहा ॥ 72 ॥
bāhustvaninditaḥ śarvaḥ śaṅkaraḥ śaṅkaro'dhanaḥ .amareśo mahādevo viśvadevaḥ surārihā .. 72 ..
अहिर्बुध्नो निरृतिश्च चेकितानो हरिस्तथा ।अजैकपाच्च कापाली त्रिशङ्कुरजितः शिवः ॥ 73 ॥
ahirbudhno nirṛtiśca cekitāno haristathā .ajaikapācca kāpālī triśaṅkurajitaḥ śivaḥ .. 73 ..
धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा ।धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ॥ 74 ॥
dhanvantarirdhūmaketuḥ skando vaiśravaṇastathā .dhātā śakraśca viṣṇuśca mitrastvaṣṭā dhruvo dharaḥ .. 74 ..
प्रभावः सर्वगो वायुरर्यमा सविता रविः ।उदग्रश्च विधाता च मान्धाता भूत भावनः ॥ 75 ॥
prabhāvaḥ sarvago vāyuraryamā savitā raviḥ .udagraśca vidhātā ca māndhātā bhūta bhāvanaḥ .. 75 ..
रतितीर्थश्च वाग्मी च सर्वकामगुणावहः ।पद्मगर्भो महागर्भश्चन्द्रवक्त्रोमनोरमः ॥ 76 ॥
ratitīrthaśca vāgmī ca sarvakāmaguṇāvahaḥ .padmagarbho mahāgarbhaścandravaktromanoramaḥ .. 76 ..
बलवांश्चोपशान्तश्च पुराणः पुण्यचझ्ण्चुरी ।कुरुकर्ता कालरूपी कुरुभूतो महेश्वरः ॥ 77 ॥
balavāṃścopaśāntaśca purāṇaḥ puṇyacajhṇcurī .kurukartā kālarūpī kurubhūto maheśvaraḥ .. 77 ..
सर्वाशयो दर्भशायी सर्वेषां प्राणिनाम्पतिः ।देवदेवः मुखोऽसक्तः सदसतः सर्वरत्नवितः ॥ 78 ॥
sarvāśayo darbhaśāyī sarveṣāṃ prāṇināmpatiḥ .devadevaḥ mukho'saktaḥ sadasataḥ sarvaratnavitaḥ .. 78 ..
कैलास शिखरावासी हिमवदः गिरिसंश्रयः ।कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः ॥ 79 ॥
kailāsa śikharāvāsī himavadaḥ girisaṃśrayaḥ .kūlahārī kūlakartā bahuvidyo bahupradaḥ .. 79 ..
वणिजो वर्धनो वृक्शो नकुलश्चन्दनश्छदः ।सारग्रीवो महाजत्रु रलोलश्च महौषधः ॥ 80 ॥
vaṇijo vardhano vṛkśo nakulaścandanaśchadaḥ .sāragrīvo mahājatru ralolaśca mahauṣadhaḥ .. 80 ..
सिद्धार्थकारी सिद्धार्थश्चन्दो व्याकरणोत्तरः ।सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः ॥ 81 ॥
siddhārthakārī siddhārthaścando vyākaraṇottaraḥ .siṃhanādaḥ siṃhadaṃṣṭraḥ siṃhagaḥ siṃhavāhanaḥ .. 81 ..
प्रभावात्मा जगत्कालस्थालो लोकहितस्तरुः ।सारङ्गो नवचक्राङ्गः केतुमाली सभावनः ॥ 82 ॥
prabhāvātmā jagatkālasthālo lokahitastaruḥ .sāraṅgo navacakrāṅgaḥ ketumālī sabhāvanaḥ .. 82 ..
भूतालयो भूतपतिरहोरात्रमनिन्दितः ॥ 83 ॥
bhūtālayo bhūtapatirahorātramaninditaḥ .. 83 ..
वाहिता सर्वभूतानां निलयश्च विभुर्भवः ।अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः ॥ 84 ॥
vāhitā sarvabhūtānāṃ nilayaśca vibhurbhavaḥ .amoghaḥ saṃyato hyaśvo bhojanaḥ prāṇadhāraṇaḥ .. 84 ..
धृतिमानः मतिमानः दक्शः सत्कृतश्च युगाधिपः ।गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरः ॥ 85 ॥
dhṛtimānaḥ matimānaḥ dakśaḥ satkṛtaśca yugādhipaḥ .gopālirgopatirgrāmo gocarmavasano haraḥ .. 85 ..
हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनामः ।प्रतिष्ठायी महाहर्षो जितकामो जितेन्द्रियः ॥ 86 ॥
hiraṇyabāhuśca tathā guhāpālaḥ praveśināmaḥ .pratiṣṭhāyī mahāharṣo jitakāmo jitendriyaḥ .. 86 ..
गान्धारश्च सुरालश्च तपः कर्म रतिर्धनुः ।महागीतो महानृत्तोह्यप्सरोगणसेवितः ॥ 87 ॥
gāndhāraśca surālaśca tapaḥ karma ratirdhanuḥ .mahāgīto mahānṛttohyapsarogaṇasevitaḥ .. 87 ..
महाकेतुर्धनुर्धातुर्नैक सानुचरश्चलः ।आवेदनीय आवेशः सर्वगन्धसुखावहः ॥ 88 ॥
mahāketurdhanurdhāturnaika sānucaraścalaḥ .āvedanīya āveśaḥ sarvagandhasukhāvahaḥ .. 88 ..
तोरणस्तारणो वायुः परिधावति चैकतः ।संयोगो वर्धनो वृद्धो महावृद्धो गणाधिपः ॥ 89 ॥
toraṇastāraṇo vāyuḥ paridhāvati caikataḥ .saṃyogo vardhano vṛddho mahāvṛddho gaṇādhipaḥ .. 89 ..
नित्यात्मसहायश्च देवासुरपतिः पतिः ।युक्तश्च युक्तबाहुश्च द्विविधश्च सुपर्वणः ॥ 90 ॥
nityātmasahāyaśca devāsurapatiḥ patiḥ .yuktaśca yuktabāhuśca dvividhaśca suparvaṇaḥ .. 90 ..
आषाढश्च सुषाडश्च ध्रुवो हरि हणो हरः ।वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः ॥ 91 ॥
āṣāḍhaśca suṣāḍaśca dhruvo hari haṇo haraḥ .vapurāvartamānebhyo vasuśreṣṭho mahāpathaḥ .. 91 ..
शिरोहारी विमर्शश्च सर्वलक्शण भूषितः ।अक्शश्च रथ योगी च सर्वयोगी महाबलः ॥ 92 ॥
śirohārī vimarśaśca sarvalakśaṇa bhūṣitaḥ .akśaśca ratha yogī ca sarvayogī mahābalaḥ .. 92 ..
समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः ।निर्जीवो जीवनो मन्त्रः शुभाक्शो बहुकर्कशः ॥ 93 ॥
samāmnāyo'samāmnāyastīrthadevo mahārathaḥ .nirjīvo jīvano mantraḥ śubhākśo bahukarkaśaḥ .. 93 ..
रत्न प्रभूतो रक्ताङ्गो महाऽर्णवनिपानवितः ।मूलो विशालो ह्यमृतो व्यक्ताव्यक्तस्तपो निधिः ॥ 94 ॥
ratna prabhūto raktāṅgo mahā'rṇavanipānavitaḥ .mūlo viśālo hyamṛto vyaktāvyaktastapo nidhiḥ .. 94 ..
आरोहणो निरोहश्च शलहारी महातपाः ।सेनाकल्पो महाकल्पो युगायुग करो हरिः ॥ 95 ॥
ārohaṇo nirohaśca śalahārī mahātapāḥ .senākalpo mahākalpo yugāyuga karo hariḥ .. 95 ..
युगरूपो महारूपो पवनो गहनो नगः ।न्याय निर्वापणः पादः पण्डितो ह्यचलोपमः ॥ 96 ॥
yugarūpo mahārūpo pavano gahano nagaḥ .nyāya nirvāpaṇaḥ pādaḥ paṇḍito hyacalopamaḥ .. 96 ..
बहुमालो महामालः सुमालो बहुलोचनः ।विस्तारो लवणः कूपः कुसुमः सफलोदयः ॥ 97 ॥
bahumālo mahāmālaḥ sumālo bahulocanaḥ .vistāro lavaṇaḥ kūpaḥ kusumaḥ saphalodayaḥ .. 97 ..
वृषभो वृषभाङ्काङ्गो मणि बिल्वो जटाधरः ।इन्दुर्विसर्वः सुमुखः सुरः सर्वायुधः सहः ॥ 98 ॥
vṛṣabho vṛṣabhāṅkāṅgo maṇi bilvo jaṭādharaḥ .indurvisarvaḥ sumukhaḥ suraḥ sarvāyudhaḥ sahaḥ .. 98 ..
निवेदनः सुधाजातः सुगन्धारो महाधनुः ।गन्धमाली च भगवानः उत्थानः सर्वकर्मणामः ॥ 99 ॥
nivedanaḥ sudhājātaḥ sugandhāro mahādhanuḥ .gandhamālī ca bhagavānaḥ utthānaḥ sarvakarmaṇāmaḥ .. 99 ..
मन्थानो बहुलो बाहुः सकलः सर्वलोचनः ।तरस्ताली करस्ताली ऊर्ध्व संहननो वहः ॥ 100 ॥
manthāno bahulo bāhuḥ sakalaḥ sarvalocanaḥ .tarastālī karastālī ūrdhva saṃhanano vahaḥ .. 100 ..
छत्रं सुच्छत्रो विख्यातः सर्वलोकाश्रयो महानः ।मुण्डो विरूपो विकृतो दण्डि मुण्डो विकुर्वणः ॥ 101 ॥
chatraṃ succhatro vikhyātaḥ sarvalokāśrayo mahānaḥ .muṇḍo virūpo vikṛto daṇḍi muṇḍo vikurvaṇaḥ .. 101 ..
हर्यक्शः ककुभो वज्री दीप्तजिह्वः सहस्रपातः ।सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः ॥ 102 ॥
haryakśaḥ kakubho vajrī dīptajihvaḥ sahasrapātaḥ .sahasramūrdhā devendraḥ sarvadevamayo guruḥ .. 102 ..
सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृतः ।पवित्रं त्रिमधुर्मन्त्रः कनिष्ठः कृष्णपिङ्गलः ॥ 103 ॥
sahasrabāhuḥ sarvāṅgaḥ śaraṇyaḥ sarvalokakṛtaḥ .pavitraṃ trimadhurmantraḥ kaniṣṭhaḥ kṛṣṇapiṅgalaḥ .. 103 ..
ब्रह्मदण्डविनिर्माता शतघ्नी शतपाशधृकः ।पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः ॥ 104 ॥
brahmadaṇḍavinirmātā śataghnī śatapāśadhṛkaḥ .padmagarbho mahāgarbho brahmagarbho jalodbhavaḥ .. 104 ..
गभस्तिर्ब्रह्मकृदः ब्रह्मा ब्रह्मविदः ब्राह्मणो गतिः ।अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयम्भुवः ॥ 105 ॥
gabhastirbrahmakṛdaḥ brahmā brahmavidaḥ brāhmaṇo gatiḥ .anantarūpo naikātmā tigmatejāḥ svayambhuvaḥ .. 105 ..
ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः ।चन्दनी पद्ममालाऽग्\{\}र्यः सुरभ्युत्तरणो नरः ॥ 106 ॥
ūrdhvagātmā paśupatirvātaraṃhā manojavaḥ .candanī padmamālā'g\{\}ryaḥ surabhyuttaraṇo naraḥ .. 106 ..
कर्णिकार महास्रग्वी नीलमौलिः पिनाकधृकः ।उमापतिरुमाकान्तो जाह्नवी धृगुमाधवः ॥ 107 ॥
karṇikāra mahāsragvī nīlamauliḥ pinākadhṛkaḥ .umāpatirumākānto jāhnavī dhṛgumādhavaḥ .. 107 ..
वरो वराहो वरदो वरेशः सुमहास्वनः ।महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः ॥ 108 ॥
varo varāho varado vareśaḥ sumahāsvanaḥ .mahāprasādo damanaḥ śatruhā śvetapiṅgalaḥ .. 108 ..
प्रीतात्मा प्रयतात्मा च संयतात्मा प्रधानधृकः ।सर्वपार्श्व सुतस्तार्क्श्यो धर्मसाधारणो वरः ॥ 109 ॥
prītātmā prayatātmā ca saṃyatātmā pradhānadhṛkaḥ .sarvapārśva sutastārkśyo dharmasādhāraṇo varaḥ .. 109 ..
चराचरात्मा सूक्श्मात्मा सुवृषो गो वृषेश्वरः ।साध्यर्षिर्वसुरादित्यो विवस्वानः सविताऽमृतः ॥ 110 ॥
carācarātmā sūkśmātmā suvṛṣo go vṛṣeśvaraḥ .sādhyarṣirvasurādityo vivasvānaḥ savitā'mṛtaḥ .. 110 ..
व्यासः सर्वस्य सङ्क्शेपो विस्तरः पर्ययो नयः ।ऋतुः संवत्सरो मासः पक्शः सङ्ख्या समापनः ॥ 111 ॥
vyāsaḥ sarvasya saṅkśepo vistaraḥ paryayo nayaḥ .ṛtuḥ saṃvatsaro māsaḥ pakśaḥ saṅkhyā samāpanaḥ .. 111 ..
कलाकाष्ठा लवोमात्रा मुहूर्तोऽहः क्शपाः क्शणाः ।विश्वक्शेत्रं प्रजाबीजं लिङ्गमाद्यस्त्वनिन्दितः ॥ 112 ॥
kalākāṣṭhā lavomātrā muhūrto'haḥ kśapāḥ kśaṇāḥ .viśvakśetraṃ prajābījaṃ liṅgamādyastvaninditaḥ .. 112 ..
सदसदः व्यक्तमव्यक्तं पिता माता पितामहः ।स्वर्गद्वारं प्रजाद्वारं मोक्शद्वारं त्रिविष्टपमः ॥ 113 ॥
sadasadaḥ vyaktamavyaktaṃ pitā mātā pitāmahaḥ .svargadvāraṃ prajādvāraṃ mokśadvāraṃ triviṣṭapamaḥ .. 113 ..
निर्वाणं ह्लादनं चैव ब्रह्मलोकः परागतिः ।देवासुरविनिर्माता देवासुरपरायणः ॥ 114 ॥
nirvāṇaṃ hlādanaṃ caiva brahmalokaḥ parāgatiḥ .devāsuravinirmātā devāsuraparāyaṇaḥ .. 114 ..
देवासुरगुरुर्देवो देवासुरनमस्कृतः ।देवासुरमहामात्रो देवासुरगणाश्रयः ॥ 115 ॥
devāsuragururdevo devāsuranamaskṛtaḥ .devāsuramahāmātro devāsuragaṇāśrayaḥ .. 115 ..
देवासुरगणाध्यक्शो देवासुरगणाग्रणीः ।देवातिदेवो देवर्षिर्देवासुरवरप्रदः ॥ 116 ॥
devāsuragaṇādhyakśo devāsuragaṇāgraṇīḥ .devātidevo devarṣirdevāsuravarapradaḥ .. 116 ..
देवासुरेश्वरोदेवो देवासुरमहेश्वरः ।सर्वदेवमयोऽचिन्त्यो देवताऽऽत्माऽऽत्मसम्भवः ॥ 117 ॥
devāsureśvarodevo devāsuramaheśvaraḥ .sarvadevamayo'cintyo devatā''tmā''tmasambhavaḥ .. 117 ..
उद्भिदस्त्रिक्रमो वैद्यो विरजो विरजोऽम्बरः ।ईड्यो हस्ती सुरव्याघ्रो देवसिंहो नरर्षभः ॥ 118 ॥
udbhidastrikramo vaidyo virajo virajo'mbaraḥ .īḍyo hastī suravyāghro devasiṃho nararṣabhaḥ .. 118 ..
विबुधाग्रवरः श्रेष्ठः सर्वदेवोत्तमोत्तमः ।प्रयुक्तः शोभनो वर्जैशानः प्रभुरव्ययः ॥ 119 ॥
vibudhāgravaraḥ śreṣṭhaḥ sarvadevottamottamaḥ .prayuktaḥ śobhano varjaiśānaḥ prabhuravyayaḥ .. 119 ..
गुरुः कान्तो निजः सर्गः पवित्रः सर्ववाहनः ।शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः ॥ 120 ॥
guruḥ kānto nijaḥ sargaḥ pavitraḥ sarvavāhanaḥ .śṛṅgī śṛṅgapriyo babhrū rājarājo nirāmayaḥ .. 120 ..
अभिरामः सुरगणो विरामः सर्वसाधनः ।ललाटाक्शो विश्वदेहो हरिणो ब्रह्मवर्चसः ॥ 121 ॥
abhirāmaḥ suragaṇo virāmaḥ sarvasādhanaḥ .lalāṭākśo viśvadeho hariṇo brahmavarcasaḥ .. 121 ..
स्थावराणाम्पतिश्चैव नियमेन्द्रियवर्धनः ।सिद्धार्थः सर्वभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः ॥ 122 ॥
sthāvarāṇāmpatiścaiva niyamendriyavardhanaḥ .siddhārthaḥ sarvabhūtārtho'cintyaḥ satyavrataḥ śuciḥ .. 122 ..
व्रताधिपः परं ब्रह्म मुक्तानां परमागतिः ।विमुक्तो मुक्ततेजाश्च श्रीमानः श्रीवर्धनो जगतः ॥ 123 ॥
vratādhipaḥ paraṃ brahma muktānāṃ paramāgatiḥ .vimukto muktatejāśca śrīmānaḥ śrīvardhano jagataḥ .. 123 ..
इति श्री महाभारते अनुशासन पर्वे श्री शिव सहस्रनाम स्तोत्रं सम्पूर्णम् ॥
iti śrī mahābhārate anuśāsana parve śrī śiva sahasranāma stotraṃ sampūrṇam ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In