Shri Shiva Sahasranama Strotam

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
Strotam / स्तोत्रम्
स्थिरः स्थाणुः प्रभुर्भानुः प्रवरो वरदो वरः ।सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः ॥ 1 ॥
sthiraḥ sthāṇuḥ prabhurbhānuḥ pravaro varado varaḥ |sarvātmā sarvavikhyātaḥ sarvaḥ sarvakaro bhavaḥ || 1 ||
जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वाङ्गः सर्वभावनः ।हरिश्च हरिणाक्शश्च सर्वभूतहरः प्रभुः ॥ 2 ॥
jaṭī carmī śikhaṇḍī ca sarvāṅgaḥ sarvāṅgaḥ sarvabhāvanaḥ |hariśca hariṇākśaśca sarvabhūtaharaḥ prabhuḥ || 2 ||
प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः ।श्मशानचारी भगवानः खचरो गोचरोऽर्दनः ॥ 3 ॥
pravṛttiśca nivṛttiśca niyataḥ śāśvato dhruvaḥ |śmaśānacārī bhagavānaḥ khacaro gocaro'rdanaḥ || 3 ||
अभिवाद्यो महाकर्मा तपस्वी भूत भावनः ।उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः ॥ 4 ॥
abhivādyo mahākarmā tapasvī bhūta bhāvanaḥ |unmattaveṣapracchannaḥ sarvalokaprajāpatiḥ || 4 ||
महारूपो महाकायो वृषरूपो महायशाः ।महाऽऽत्मा सर्वभूतश्च विरूपो वामनो मनुः ॥ 5 ॥
mahārūpo mahākāyo vṛṣarūpo mahāyaśāḥ |mahā''tmā sarvabhūtaśca virūpo vāmano manuḥ || 5 ||
लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः ।पवित्रश्च महांश्चैव नियमो नियमाश्रयः ॥ 6 ॥
lokapālo'ntarhitātmā prasādo hayagardabhiḥ |pavitraśca mahāṃścaiva niyamo niyamāśrayaḥ || 6 ||
सर्वकर्मा स्वयम्भूश्चादिरादिकरो निधिः ।सहस्राक्शो विरूपाक्शः सोमो नक्शत्रसाधकः ॥ 7 ॥
sarvakarmā svayambhūścādirādikaro nidhiḥ |sahasrākśo virūpākśaḥ somo nakśatrasādhakaḥ || 7 ||
चन्द्रः सूर्यः गतिः केतुर्ग्रहो ग्रहपतिर्वरः ।अद्रिरद्\{\}र्यालयः कर्ता मृगबाणार्पणोऽनघः ॥ 8 ॥
candraḥ sūryaḥ gatiḥ keturgraho grahapatirvaraḥ |adrirad\{\}ryālayaḥ kartā mṛgabāṇārpaṇo'naghaḥ || 8 ||
महातपा घोर तपाऽदीनो दीनसाधकः ।संवत्सरकरो मन्त्रः प्रमाणं परमं तपः ॥ 9 ॥
mahātapā ghora tapā'dīno dīnasādhakaḥ |saṃvatsarakaro mantraḥ pramāṇaṃ paramaṃ tapaḥ || 9 ||
योगी योज्यो महाबीजो महारेता महातपाः ।सुवर्णरेताः सर्वघ्यः सुबीजो वृषवाहनः ॥ 10 ॥
yogī yojyo mahābījo mahāretā mahātapāḥ |suvarṇaretāḥ sarvaghyaḥ subījo vṛṣavāhanaḥ || 10 ||
दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः ।विश्वरूपः स्वयं श्रेष्ठो बलवीरोऽबलोगणः ॥ 11 ॥
daśabāhustvanimiṣo nīlakaṇṭha umāpatiḥ |viśvarūpaḥ svayaṃ śreṣṭho balavīro'balogaṇaḥ || 11 ||
गणकर्ता गणपतिर्दिग्वासाः काम एव च ।पवित्रं परमं मन्त्रः सर्वभाव करो हरः ॥ 12 ॥
gaṇakartā gaṇapatirdigvāsāḥ kāma eva ca |pavitraṃ paramaṃ mantraḥ sarvabhāva karo haraḥ || 12 ||
कमण्डलुधरो धन्वी बाणहस्तः कपालवानः ।अशनी शतघ्नी खड्गी पट्टिशी चायुधी महानः ॥ 13 ॥
kamaṇḍaludharo dhanvī bāṇahastaḥ kapālavānaḥ |aśanī śataghnī khaḍgī paṭṭiśī cāyudhī mahānaḥ || 13 ||
स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः ।उष्णिषी च सुवक्त्रश्चोदग्रो विनतस्तथा ॥ 14 ॥
sruvahastaḥ surūpaśca tejastejaskaro nidhiḥ |uṣṇiṣī ca suvaktraścodagro vinatastathā || 14 ||
दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च ।सृगाल रूपः सर्वार्थो मुण्डः कुण्डी कमण्डलुः ॥ 15 ॥
dīrghaśca harikeśaśca sutīrthaḥ kṛṣṇa eva ca |sṛgāla rūpaḥ sarvārtho muṇḍaḥ kuṇḍī kamaṇḍaluḥ || 15 ||
अजश्च मृगरूपश्च गन्धधारी कपर्द्यपि ।उर्ध्वरेतोर्ध्वलिङ्ग उर्ध्वशायी नभस्तलः ॥ 16 ॥
ajaśca mṛgarūpaśca gandhadhārī kapardyapi |urdhvaretordhvaliṅga urdhvaśāyī nabhastalaḥ || 16 ||
त्रिजटैश्चीरवासाश्च रुद्रः सेनापतिर्विभुः ।अहश्चरोऽथ नक्तं च तिग्ममन्युः सुवर्चसः ॥ 17 ॥
trijaṭaiścīravāsāśca rudraḥ senāpatirvibhuḥ |ahaścaro'tha naktaṃ ca tigmamanyuḥ suvarcasaḥ || 17 ||
गजहा दैत्यहा लोको लोकधाता गुणाकरः ।सिंहशार्दूलरूपश्च आर्द्रचर्माम्बरावृतः ॥ 18 ॥
gajahā daityahā loko lokadhātā guṇākaraḥ |siṃhaśārdūlarūpaśca ārdracarmāmbarāvṛtaḥ || 18 ||
कालयोगी महानादः सर्ववासश्चतुष्पथः ।निशाचरः प्रेतचारी भूतचारी महेश्वरः ॥ 19 ॥
kālayogī mahānādaḥ sarvavāsaścatuṣpathaḥ |niśācaraḥ pretacārī bhūtacārī maheśvaraḥ || 19 ||
बहुभूतो बहुधनः सर्वाधारोऽमितो गतिः ।नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलासकः ॥ 20 ॥
bahubhūto bahudhanaḥ sarvādhāro'mito gatiḥ |nṛtyapriyo nityanarto nartakaḥ sarvalāsakaḥ || 20 ||
घोरो महातपाः पाशो नित्यो गिरि चरो नभः ।सहस्रहस्तो विजयो व्यवसायो ह्यनिन्दितः ॥ 21 ॥
ghoro mahātapāḥ pāśo nityo giri caro nabhaḥ |sahasrahasto vijayo vyavasāyo hyaninditaḥ || 21 ||
अमर्षणो मर्षणात्मा यघ्यहा कामनाशनः ।दक्शयघ्यापहारी च सुसहो मध्यमस्तथा ॥ 22 ॥
amarṣaṇo marṣaṇātmā yaghyahā kāmanāśanaḥ |dakśayaghyāpahārī ca susaho madhyamastathā || 22 ||
तेजोऽपहारी बलहा मुदितोऽर्थोऽजितो वरः ।गम्भीरघोषो गम्भीरो गम्भीर बलवाहनः ॥ 23 ॥
tejo'pahārī balahā mudito'rtho'jito varaḥ |gambhīraghoṣo gambhīro gambhīra balavāhanaḥ || 23 ||
न्यग्रोधरूपो न्यग्रोधो वृक्शकर्णस्थितिर्विभुः ।सुदीक्श्णदशनश्चैव महाकायो महाननः ॥ 24 ॥
nyagrodharūpo nyagrodho vṛkśakarṇasthitirvibhuḥ |sudīkśṇadaśanaścaiva mahākāyo mahānanaḥ || 24 ||
विष्वक्सेनो हरिर्यघ्यः संयुगापीडवाहनः ।तीक्श्ण तापश्च हर्यश्वः सहायः कर्मकालवितः ॥ 25 ॥
viṣvakseno hariryaghyaḥ saṃyugāpīḍavāhanaḥ |tīkśṇa tāpaśca haryaśvaḥ sahāyaḥ karmakālavitaḥ || 25 ||
विष्णुप्रसादितो यघ्यः समुद्रो वडवामुखः ।हुताशनसहायश्च प्रशान्तात्मा हुताशनः ॥ 26 ॥
viṣṇuprasādito yaghyaḥ samudro vaḍavāmukhaḥ |hutāśanasahāyaśca praśāntātmā hutāśanaḥ || 26 ||
उग्रतेजा महातेजा जयो विजयकालवितः ।ज्योतिषामयनं सिद्धिः सन्धिर्विग्रह एव च ॥ 27 ॥
ugratejā mahātejā jayo vijayakālavitaḥ |jyotiṣāmayanaṃ siddhiḥ sandhirvigraha eva ca || 27 ||
शिखी दण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली ।वैणवी पणवी ताली कालः कालकटङ्कटः ॥ 28 ॥
śikhī daṇḍī jaṭī jvālī mūrtijo mūrdhago balī |vaiṇavī paṇavī tālī kālaḥ kālakaṭaṅkaṭaḥ || 28 ||
नक्शत्रविग्रह विधिर्गुणवृद्धिर्लयोऽगमः ।प्रजापतिर्दिशा बाहुर्विभागः सर्वतोमुखः ॥ 29 ॥
nakśatravigraha vidhirguṇavṛddhirlayo'gamaḥ |prajāpatirdiśā bāhurvibhāgaḥ sarvatomukhaḥ || 29 ||
विमोचनः सुरगणो हिरण्यकवचोद्भवः ।मेढ्रजो बलचारी च महाचारी स्तुतस्तथा ॥ 30 ॥
vimocanaḥ suragaṇo hiraṇyakavacodbhavaḥ |meḍhrajo balacārī ca mahācārī stutastathā || 30 ||
सर्वतूर्य निनादी च सर्ववाद्यपरिग्रहः ।व्यालरूपो बिलावासी हेममाली तरङ्गवितः ॥ 31 ॥
sarvatūrya ninādī ca sarvavādyaparigrahaḥ |vyālarūpo bilāvāsī hemamālī taraṅgavitaḥ || 31 ||
त्रिदशस्त्रिकालधृकः कर्म सर्वबन्धविमोचनः ।बन्धनस्त्वासुरेन्द्राणां युधि शत्रुविनाशनः ॥ 32 ॥
tridaśastrikāladhṛkaḥ karma sarvabandhavimocanaḥ |bandhanastvāsurendrāṇāṃ yudhi śatruvināśanaḥ || 32 ||
साङ्ख्यप्रसादो सुर्वासाः सर्वसाधुनिषेवितः ।प्रस्कन्दनो विभागश्चातुल्यो यघ्यभागवितः ॥ 33 ॥
sāṅkhyaprasādo survāsāḥ sarvasādhuniṣevitaḥ |praskandano vibhāgaścātulyo yaghyabhāgavitaḥ || 33 ||
सर्वावासः सर्वचारी दुर्वासा वासवोऽमरः ।हेमो हेमकरो यघ्यः सर्वधारी धरोत्तमः ॥ 34 ॥
sarvāvāsaḥ sarvacārī durvāsā vāsavo'maraḥ |hemo hemakaro yaghyaḥ sarvadhārī dharottamaḥ || 34 ||
लोहिताक्शो महाऽक्शश्च विजयाक्शो विशारदः ।सङ्ग्रहो निग्रहः कर्ता सर्पचीरनिवासनः ॥ 35 ॥
lohitākśo mahā'kśaśca vijayākśo viśāradaḥ |saṅgraho nigrahaḥ kartā sarpacīranivāsanaḥ || 35 ||
मुख्योऽमुख्यश्च देहश्च देह ऋद्धिः सर्वकामदः ।सर्वकामप्रसादश्च सुबलो बलरूपधृकः ॥ 36 ॥
mukhyo'mukhyaśca dehaśca deha ṛddhiḥ sarvakāmadaḥ |sarvakāmaprasādaśca subalo balarūpadhṛkaḥ || 36 ||
सर्वकामवरश्चैव सर्वदः सर्वतोमुखः ।आकाशनिधिरूपश्च निपाती उरगः खगः ॥ 37 ॥
sarvakāmavaraścaiva sarvadaḥ sarvatomukhaḥ |ākāśanidhirūpaśca nipātī uragaḥ khagaḥ || 37 ||
रौद्ररूपोंऽशुरादित्यो वसुरश्मिः सुवर्चसी ।वसुवेगो महावेगो मनोवेगो निशाचरः ॥ 38 ॥
raudrarūpoṃ'śurādityo vasuraśmiḥ suvarcasī |vasuvego mahāvego manovego niśācaraḥ || 38 ||
सर्वावासी श्रियावासी उपदेशकरो हरः ।मुनिरात्म पतिर्लोके सम्भोज्यश्च सहस्रदः ॥ 39 ॥
sarvāvāsī śriyāvāsī upadeśakaro haraḥ |munirātma patirloke sambhojyaśca sahasradaḥ || 39 ||
पक्शी च पक्शिरूपी चातिदीप्तो विशाम्पतिः ।उन्मादो मदनाकारो अर्थार्थकर रोमशः ॥ 40 ॥
pakśī ca pakśirūpī cātidīpto viśāmpatiḥ |unmādo madanākāro arthārthakara romaśaḥ || 40 ||
वामदेवश्च वामश्च प्राग्दक्शिणश्च वामनः ।सिद्धयोगापहारी च सिद्धः सर्वार्थसाधकः ॥ 41 ॥
vāmadevaśca vāmaśca prāgdakśiṇaśca vāmanaḥ |siddhayogāpahārī ca siddhaḥ sarvārthasādhakaḥ || 41 ||
भिक्शुश्च भिक्शुरूपश्च विषाणी मृदुरव्ययः ।महासेनो विशाखश्च षष्टिभागो गवाम्पतिः ॥ 42 ॥
bhikśuśca bhikśurūpaśca viṣāṇī mṛduravyayaḥ |mahāseno viśākhaśca ṣaṣṭibhāgo gavāmpatiḥ || 42 ||
वज्रहस्तश्च विष्कम्भी चमूस्तम्भनैव च ।ऋतुरृतु करः कालो मधुर्मधुकरोऽचलः ॥ 43 ॥
vajrahastaśca viṣkambhī camūstambhanaiva ca |ṛturṛtu karaḥ kālo madhurmadhukaro'calaḥ || 43 ||
वानस्पत्यो वाजसेनो नित्यमाश्रमपूजितः ।ब्रह्मचारी लोकचारी सर्वचारी सुचारवितः ॥ 44 ॥
vānaspatyo vājaseno nityamāśramapūjitaḥ |brahmacārī lokacārī sarvacārī sucāravitaḥ || 44 ||
ईशान ईश्वरः कालो निशाचारी पिनाकधृकः ।निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरिः ॥ 45 ॥
īśāna īśvaraḥ kālo niśācārī pinākadhṛkaḥ |nimittastho nimittaṃ ca nandirnandikaro hariḥ || 45 ||
नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः ।भगस्याक्शि निहन्ता च कालो ब्रह्मविदांवरः ॥ 46 ॥
nandīśvaraśca nandī ca nandano nandivardhanaḥ |bhagasyākśi nihantā ca kālo brahmavidāṃvaraḥ || 46 ||
चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च ।लिङ्गाध्यक्शः सुराध्यक्शो लोकाध्यक्शो युगावहः ॥ 47 ॥
caturmukho mahāliṅgaścāruliṅgastathaiva ca |liṅgādhyakśaḥ surādhyakśo lokādhyakśo yugāvahaḥ || 47 ||
बीजाध्यक्शो बीजकर्ताऽध्यात्मानुगतो बलः ।इतिहास करः कल्पो गौतमोऽथ जलेश्वरः ॥ 48 ॥
bījādhyakśo bījakartā'dhyātmānugato balaḥ |itihāsa karaḥ kalpo gautamo'tha jaleśvaraḥ || 48 ||
दम्भो ह्यदम्भो वैदम्भो वैश्यो वश्यकरः कविः ।लोक कर्ता पशु पतिर्महाकर्ता महौषधिः ॥ 49 ॥
dambho hyadambho vaidambho vaiśyo vaśyakaraḥ kaviḥ |loka kartā paśu patirmahākartā mahauṣadhiḥ || 49 ||
अक्शरं परमं ब्रह्म बलवानः शक्र एव च ।नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो मनोगतिः ॥ 50 ॥
akśaraṃ paramaṃ brahma balavānaḥ śakra eva ca |nītirhyanītiḥ śuddhātmā śuddho mānyo manogatiḥ || 50 ||
बहुप्रसादः स्वपनो दर्पणोऽथ त्वमित्रजितः ।वेदकारः सूत्रकारो विद्वानः समरमर्दनः ॥ 51 ॥
bahuprasādaḥ svapano darpaṇo'tha tvamitrajitaḥ |vedakāraḥ sūtrakāro vidvānaḥ samaramardanaḥ || 51 ||
महामेघनिवासी च महाघोरो वशीकरः ।अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः ॥ 52 ॥
mahāmeghanivāsī ca mahāghoro vaśīkaraḥ |agnijvālo mahājvālo atidhūmro huto haviḥ || 52 ||
वृषणः शङ्करो नित्यो वर्चस्वी धूमकेतनः ।नीलस्तथाऽङ्गलुब्धश्च शोभनो निरवग्रहः ॥ 53 ॥
vṛṣaṇaḥ śaṅkaro nityo varcasvī dhūmaketanaḥ |nīlastathā'ṅgalubdhaśca śobhano niravagrahaḥ || 53 ||
स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः ।उत्सङ्गश्च महाङ्गश्च महागर्भः परो युवा ॥ 54 ॥
svastidaḥ svastibhāvaśca bhāgī bhāgakaro laghuḥ |utsaṅgaśca mahāṅgaśca mahāgarbhaḥ paro yuvā || 54 ||
कृष्णवर्णः सुवर्णश्चेन्द्रियः सर्वदेहिनामः ।महापादो महाहस्तो महाकायो महायशाः ॥ 55 ॥
kṛṣṇavarṇaḥ suvarṇaścendriyaḥ sarvadehināmaḥ |mahāpādo mahāhasto mahākāyo mahāyaśāḥ || 55 ||
महामूर्धा महामात्रो महानेत्रो दिगालयः ।महादन्तो महाकर्णो महामेढ्रो महाहनुः ॥ 56 ॥
mahāmūrdhā mahāmātro mahānetro digālayaḥ |mahādanto mahākarṇo mahāmeḍhro mahāhanuḥ || 56 ||
महानासो महाकम्बुर्महाग्रीवः श्मशानधृकः ।महावक्शा महोरस्को अन्तरात्मा मृगालयः ॥ 57 ॥
mahānāso mahākamburmahāgrīvaḥ śmaśānadhṛkaḥ |mahāvakśā mahorasko antarātmā mṛgālayaḥ || 57 ||
लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः ।महादन्तो महादंष्ट्रो महाजिह्वो महामुखः ॥ 58 ॥
lambano lambitoṣṭhaśca mahāmāyaḥ payonidhiḥ |mahādanto mahādaṃṣṭro mahājihvo mahāmukhaḥ || 58 ||
महानखो महारोमा महाकेशो महाजटः ।असपत्नः प्रसादश्च प्रत्ययो गिरि साधनः ॥ 59 ॥
mahānakho mahāromā mahākeśo mahājaṭaḥ |asapatnaḥ prasādaśca pratyayo giri sādhanaḥ || 59 ||
स्नेहनोऽस्नेहनश्चैवाजितश्च महामुनिः ।वृक्शाकारो वृक्श केतुरनलो वायुवाहनः ॥ 60 ॥
snehano'snehanaścaivājitaśca mahāmuniḥ |vṛkśākāro vṛkśa keturanalo vāyuvāhanaḥ || 60 ||
मण्डली मेरुधामा च देवदानवदर्पहा ।अथर्वशीर्षः सामास्य ऋकःसहस्रामितेक्शणः ॥ 61 ॥
maṇḍalī merudhāmā ca devadānavadarpahā |atharvaśīrṣaḥ sāmāsya ṛkaḥsahasrāmitekśaṇaḥ || 61 ||
यजुः पाद भुजो गुह्यः प्रकाशो जङ्गमस्तथा ।अमोघार्थः प्रसादश्चाभिगम्यः सुदर्शनः ॥ 62 ॥
yajuḥ pāda bhujo guhyaḥ prakāśo jaṅgamastathā |amoghārthaḥ prasādaścābhigamyaḥ sudarśanaḥ || 62 ||
उपहारप्रियः शर्वः कनकः काझ्ण्चनः स्थिरः ।नाभिर्नन्दिकरो भाव्यः पुष्करस्थपतिः स्थिरः ॥ 63 ॥
upahārapriyaḥ śarvaḥ kanakaḥ kājhṇcanaḥ sthiraḥ |nābhirnandikaro bhāvyaḥ puṣkarasthapatiḥ sthiraḥ || 63 ||
द्वादशस्त्रासनश्चाद्यो यघ्यो यघ्यसमाहितः ।नक्तं कलिश्च कालश्च मकरः कालपूजितः ॥ 64 ॥
dvādaśastrāsanaścādyo yaghyo yaghyasamāhitaḥ |naktaṃ kaliśca kālaśca makaraḥ kālapūjitaḥ || 64 ||
सगणो गण कारश्च भूत भावन सारथिः ।भस्मशायी भस्मगोप्ता भस्मभूतस्तरुर्गणः ॥ 65 ॥
sagaṇo gaṇa kāraśca bhūta bhāvana sārathiḥ |bhasmaśāyī bhasmagoptā bhasmabhūtastarurgaṇaḥ || 65 ||
अगणश्चैव लोपश्च महाऽऽत्मा सर्वपूजितः ।शङ्कुस्त्रिशङ्कुः सम्पन्नः शुचिर्भूतनिषेवितः ॥ 66 ॥
agaṇaścaiva lopaśca mahā''tmā sarvapūjitaḥ |śaṅkustriśaṅkuḥ sampannaḥ śucirbhūtaniṣevitaḥ || 66 ||
आश्रमस्थः कपोतस्थो विश्वकर्मापतिर्वरः ।शाखो विशाखस्ताम्रोष्ठो ह्यमुजालः सुनिश्चयः ॥ 67 ॥
āśramasthaḥ kapotastho viśvakarmāpatirvaraḥ |śākho viśākhastāmroṣṭho hyamujālaḥ suniścayaḥ || 67 ||
कपिलोऽकपिलः शूरायुश्चैव परोऽपरः ।गन्धर्वो ह्यदितिस्तार्क्श्यः सुविघ्येयः सुसारथिः ॥ 68 ॥
kapilo'kapilaḥ śūrāyuścaiva paro'paraḥ |gandharvo hyaditistārkśyaḥ suvighyeyaḥ susārathiḥ || 68 ||
परश्वधायुधो देवार्थ कारी सुबान्धवः ।तुम्बवीणी महाकोपोर्ध्वरेता जलेशयः ॥ 69 ॥
paraśvadhāyudho devārtha kārī subāndhavaḥ |tumbavīṇī mahākopordhvaretā jaleśayaḥ || 69 ||
उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः ।सर्वाङ्गरूपो मायावी सुहृदो ह्यनिलोऽनलः ॥ 70 ॥
ugro vaṃśakaro vaṃśo vaṃśanādo hyaninditaḥ |sarvāṅgarūpo māyāvī suhṛdo hyanilo'nalaḥ || 70 ||
बन्धनो बन्धकर्ता च सुबन्धनविमोचनः ।सयघ्यारिः सकामारिः महादंष्ट्रो महाऽऽयुधः ॥ 71 ॥
bandhano bandhakartā ca subandhanavimocanaḥ |sayaghyāriḥ sakāmāriḥ mahādaṃṣṭro mahā''yudhaḥ || 71 ||
बाहुस्त्वनिन्दितः शर्वः शङ्करः शङ्करोऽधनः ।अमरेशो महादेवो विश्वदेवः सुरारिहा ॥ 72 ॥
bāhustvaninditaḥ śarvaḥ śaṅkaraḥ śaṅkaro'dhanaḥ |amareśo mahādevo viśvadevaḥ surārihā || 72 ||
अहिर्बुध्नो निरृतिश्च चेकितानो हरिस्तथा ।अजैकपाच्च कापाली त्रिशङ्कुरजितः शिवः ॥ 73 ॥
ahirbudhno nirṛtiśca cekitāno haristathā |ajaikapācca kāpālī triśaṅkurajitaḥ śivaḥ || 73 ||
धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा ।धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ॥ 74 ॥
dhanvantarirdhūmaketuḥ skando vaiśravaṇastathā |dhātā śakraśca viṣṇuśca mitrastvaṣṭā dhruvo dharaḥ || 74 ||
प्रभावः सर्वगो वायुरर्यमा सविता रविः ।उदग्रश्च विधाता च मान्धाता भूत भावनः ॥ 75 ॥
prabhāvaḥ sarvago vāyuraryamā savitā raviḥ |udagraśca vidhātā ca māndhātā bhūta bhāvanaḥ || 75 ||
रतितीर्थश्च वाग्मी च सर्वकामगुणावहः ।पद्मगर्भो महागर्भश्चन्द्रवक्त्रोमनोरमः ॥ 76 ॥
ratitīrthaśca vāgmī ca sarvakāmaguṇāvahaḥ |padmagarbho mahāgarbhaścandravaktromanoramaḥ || 76 ||
बलवांश्चोपशान्तश्च पुराणः पुण्यचझ्ण्चुरी ।कुरुकर्ता कालरूपी कुरुभूतो महेश्वरः ॥ 77 ॥
balavāṃścopaśāntaśca purāṇaḥ puṇyacajhṇcurī |kurukartā kālarūpī kurubhūto maheśvaraḥ || 77 ||
सर्वाशयो दर्भशायी सर्वेषां प्राणिनाम्पतिः ।देवदेवः मुखोऽसक्तः सदसतः सर्वरत्नवितः ॥ 78 ॥
sarvāśayo darbhaśāyī sarveṣāṃ prāṇināmpatiḥ |devadevaḥ mukho'saktaḥ sadasataḥ sarvaratnavitaḥ || 78 ||
कैलास शिखरावासी हिमवदः गिरिसंश्रयः ।कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः ॥ 79 ॥
kailāsa śikharāvāsī himavadaḥ girisaṃśrayaḥ |kūlahārī kūlakartā bahuvidyo bahupradaḥ || 79 ||
वणिजो वर्धनो वृक्शो नकुलश्चन्दनश्छदः ।सारग्रीवो महाजत्रु रलोलश्च महौषधः ॥ 80 ॥
vaṇijo vardhano vṛkśo nakulaścandanaśchadaḥ |sāragrīvo mahājatru ralolaśca mahauṣadhaḥ || 80 ||
सिद्धार्थकारी सिद्धार्थश्चन्दो व्याकरणोत्तरः ।सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः ॥ 81 ॥
siddhārthakārī siddhārthaścando vyākaraṇottaraḥ |siṃhanādaḥ siṃhadaṃṣṭraḥ siṃhagaḥ siṃhavāhanaḥ || 81 ||
प्रभावात्मा जगत्कालस्थालो लोकहितस्तरुः ।सारङ्गो नवचक्राङ्गः केतुमाली सभावनः ॥ 82 ॥
prabhāvātmā jagatkālasthālo lokahitastaruḥ |sāraṅgo navacakrāṅgaḥ ketumālī sabhāvanaḥ || 82 ||
भूतालयो भूतपतिरहोरात्रमनिन्दितः ॥ 83 ॥
bhūtālayo bhūtapatirahorātramaninditaḥ || 83 ||
वाहिता सर्वभूतानां निलयश्च विभुर्भवः ।अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः ॥ 84 ॥
vāhitā sarvabhūtānāṃ nilayaśca vibhurbhavaḥ |amoghaḥ saṃyato hyaśvo bhojanaḥ prāṇadhāraṇaḥ || 84 ||
धृतिमानः मतिमानः दक्शः सत्कृतश्च युगाधिपः ।गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरः ॥ 85 ॥
dhṛtimānaḥ matimānaḥ dakśaḥ satkṛtaśca yugādhipaḥ |gopālirgopatirgrāmo gocarmavasano haraḥ || 85 ||
हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनामः ।प्रतिष्ठायी महाहर्षो जितकामो जितेन्द्रियः ॥ 86 ॥
hiraṇyabāhuśca tathā guhāpālaḥ praveśināmaḥ |pratiṣṭhāyī mahāharṣo jitakāmo jitendriyaḥ || 86 ||
गान्धारश्च सुरालश्च तपः कर्म रतिर्धनुः ।महागीतो महानृत्तोह्यप्सरोगणसेवितः ॥ 87 ॥
gāndhāraśca surālaśca tapaḥ karma ratirdhanuḥ |mahāgīto mahānṛttohyapsarogaṇasevitaḥ || 87 ||
महाकेतुर्धनुर्धातुर्नैक सानुचरश्चलः ।आवेदनीय आवेशः सर्वगन्धसुखावहः ॥ 88 ॥
mahāketurdhanurdhāturnaika sānucaraścalaḥ |āvedanīya āveśaḥ sarvagandhasukhāvahaḥ || 88 ||
तोरणस्तारणो वायुः परिधावति चैकतः ।संयोगो वर्धनो वृद्धो महावृद्धो गणाधिपः ॥ 89 ॥
toraṇastāraṇo vāyuḥ paridhāvati caikataḥ |saṃyogo vardhano vṛddho mahāvṛddho gaṇādhipaḥ || 89 ||
नित्यात्मसहायश्च देवासुरपतिः पतिः ।युक्तश्च युक्तबाहुश्च द्विविधश्च सुपर्वणः ॥ 90 ॥
nityātmasahāyaśca devāsurapatiḥ patiḥ |yuktaśca yuktabāhuśca dvividhaśca suparvaṇaḥ || 90 ||
आषाढश्च सुषाडश्च ध्रुवो हरि हणो हरः ।वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः ॥ 91 ॥
āṣāḍhaśca suṣāḍaśca dhruvo hari haṇo haraḥ |vapurāvartamānebhyo vasuśreṣṭho mahāpathaḥ || 91 ||
शिरोहारी विमर्शश्च सर्वलक्शण भूषितः ।अक्शश्च रथ योगी च सर्वयोगी महाबलः ॥ 92 ॥
śirohārī vimarśaśca sarvalakśaṇa bhūṣitaḥ |akśaśca ratha yogī ca sarvayogī mahābalaḥ || 92 ||
समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः ।निर्जीवो जीवनो मन्त्रः शुभाक्शो बहुकर्कशः ॥ 93 ॥
samāmnāyo'samāmnāyastīrthadevo mahārathaḥ |nirjīvo jīvano mantraḥ śubhākśo bahukarkaśaḥ || 93 ||
रत्न प्रभूतो रक्ताङ्गो महाऽर्णवनिपानवितः ।मूलो विशालो ह्यमृतो व्यक्ताव्यक्तस्तपो निधिः ॥ 94 ॥
ratna prabhūto raktāṅgo mahā'rṇavanipānavitaḥ |mūlo viśālo hyamṛto vyaktāvyaktastapo nidhiḥ || 94 ||
आरोहणो निरोहश्च शलहारी महातपाः ।सेनाकल्पो महाकल्पो युगायुग करो हरिः ॥ 95 ॥
ārohaṇo nirohaśca śalahārī mahātapāḥ |senākalpo mahākalpo yugāyuga karo hariḥ || 95 ||
युगरूपो महारूपो पवनो गहनो नगः ।न्याय निर्वापणः पादः पण्डितो ह्यचलोपमः ॥ 96 ॥
yugarūpo mahārūpo pavano gahano nagaḥ |nyāya nirvāpaṇaḥ pādaḥ paṇḍito hyacalopamaḥ || 96 ||
बहुमालो महामालः सुमालो बहुलोचनः ।विस्तारो लवणः कूपः कुसुमः सफलोदयः ॥ 97 ॥
bahumālo mahāmālaḥ sumālo bahulocanaḥ |vistāro lavaṇaḥ kūpaḥ kusumaḥ saphalodayaḥ || 97 ||
वृषभो वृषभाङ्काङ्गो मणि बिल्वो जटाधरः ।इन्दुर्विसर्वः सुमुखः सुरः सर्वायुधः सहः ॥ 98 ॥
vṛṣabho vṛṣabhāṅkāṅgo maṇi bilvo jaṭādharaḥ |indurvisarvaḥ sumukhaḥ suraḥ sarvāyudhaḥ sahaḥ || 98 ||
निवेदनः सुधाजातः सुगन्धारो महाधनुः ।गन्धमाली च भगवानः उत्थानः सर्वकर्मणामः ॥ 99 ॥
nivedanaḥ sudhājātaḥ sugandhāro mahādhanuḥ |gandhamālī ca bhagavānaḥ utthānaḥ sarvakarmaṇāmaḥ || 99 ||
मन्थानो बहुलो बाहुः सकलः सर्वलोचनः ।तरस्ताली करस्ताली ऊर्ध्व संहननो वहः ॥ 100 ॥
manthāno bahulo bāhuḥ sakalaḥ sarvalocanaḥ |tarastālī karastālī ūrdhva saṃhanano vahaḥ || 100 ||
छत्रं सुच्छत्रो विख्यातः सर्वलोकाश्रयो महानः ।मुण्डो विरूपो विकृतो दण्डि मुण्डो विकुर्वणः ॥ 101 ॥
chatraṃ succhatro vikhyātaḥ sarvalokāśrayo mahānaḥ |muṇḍo virūpo vikṛto daṇḍi muṇḍo vikurvaṇaḥ || 101 ||
हर्यक्शः ककुभो वज्री दीप्तजिह्वः सहस्रपातः ।सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः ॥ 102 ॥
haryakśaḥ kakubho vajrī dīptajihvaḥ sahasrapātaḥ |sahasramūrdhā devendraḥ sarvadevamayo guruḥ || 102 ||
सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृतः ।पवित्रं त्रिमधुर्मन्त्रः कनिष्ठः कृष्णपिङ्गलः ॥ 103 ॥
sahasrabāhuḥ sarvāṅgaḥ śaraṇyaḥ sarvalokakṛtaḥ |pavitraṃ trimadhurmantraḥ kaniṣṭhaḥ kṛṣṇapiṅgalaḥ || 103 ||
ब्रह्मदण्डविनिर्माता शतघ्नी शतपाशधृकः ।पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः ॥ 104 ॥
brahmadaṇḍavinirmātā śataghnī śatapāśadhṛkaḥ |padmagarbho mahāgarbho brahmagarbho jalodbhavaḥ || 104 ||
गभस्तिर्ब्रह्मकृदः ब्रह्मा ब्रह्मविदः ब्राह्मणो गतिः ।अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयम्भुवः ॥ 105 ॥
gabhastirbrahmakṛdaḥ brahmā brahmavidaḥ brāhmaṇo gatiḥ |anantarūpo naikātmā tigmatejāḥ svayambhuvaḥ || 105 ||
ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः ।चन्दनी पद्ममालाऽग्\{\}र्यः सुरभ्युत्तरणो नरः ॥ 106 ॥
ūrdhvagātmā paśupatirvātaraṃhā manojavaḥ |candanī padmamālā'g\{\}ryaḥ surabhyuttaraṇo naraḥ || 106 ||
कर्णिकार महास्रग्वी नीलमौलिः पिनाकधृकः ।उमापतिरुमाकान्तो जाह्नवी धृगुमाधवः ॥ 107 ॥
karṇikāra mahāsragvī nīlamauliḥ pinākadhṛkaḥ |umāpatirumākānto jāhnavī dhṛgumādhavaḥ || 107 ||
वरो वराहो वरदो वरेशः सुमहास्वनः ।महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः ॥ 108 ॥
varo varāho varado vareśaḥ sumahāsvanaḥ |mahāprasādo damanaḥ śatruhā śvetapiṅgalaḥ || 108 ||
प्रीतात्मा प्रयतात्मा च संयतात्मा प्रधानधृकः ।सर्वपार्श्व सुतस्तार्क्श्यो धर्मसाधारणो वरः ॥ 109 ॥
prītātmā prayatātmā ca saṃyatātmā pradhānadhṛkaḥ |sarvapārśva sutastārkśyo dharmasādhāraṇo varaḥ || 109 ||
चराचरात्मा सूक्श्मात्मा सुवृषो गो वृषेश्वरः ।साध्यर्षिर्वसुरादित्यो विवस्वानः सविताऽमृतः ॥ 110 ॥
carācarātmā sūkśmātmā suvṛṣo go vṛṣeśvaraḥ |sādhyarṣirvasurādityo vivasvānaḥ savitā'mṛtaḥ || 110 ||
व्यासः सर्वस्य सङ्क्शेपो विस्तरः पर्ययो नयः ।ऋतुः संवत्सरो मासः पक्शः सङ्ख्या समापनः ॥ 111 ॥
vyāsaḥ sarvasya saṅkśepo vistaraḥ paryayo nayaḥ |ṛtuḥ saṃvatsaro māsaḥ pakśaḥ saṅkhyā samāpanaḥ || 111 ||
कलाकाष्ठा लवोमात्रा मुहूर्तोऽहः क्शपाः क्शणाः ।विश्वक्शेत्रं प्रजाबीजं लिङ्गमाद्यस्त्वनिन्दितः ॥ 112 ॥
kalākāṣṭhā lavomātrā muhūrto'haḥ kśapāḥ kśaṇāḥ |viśvakśetraṃ prajābījaṃ liṅgamādyastvaninditaḥ || 112 ||
सदसदः व्यक्तमव्यक्तं पिता माता पितामहः ।स्वर्गद्वारं प्रजाद्वारं मोक्शद्वारं त्रिविष्टपमः ॥ 113 ॥
sadasadaḥ vyaktamavyaktaṃ pitā mātā pitāmahaḥ |svargadvāraṃ prajādvāraṃ mokśadvāraṃ triviṣṭapamaḥ || 113 ||
निर्वाणं ह्लादनं चैव ब्रह्मलोकः परागतिः ।देवासुरविनिर्माता देवासुरपरायणः ॥ 114 ॥
nirvāṇaṃ hlādanaṃ caiva brahmalokaḥ parāgatiḥ |devāsuravinirmātā devāsuraparāyaṇaḥ || 114 ||
देवासुरगुरुर्देवो देवासुरनमस्कृतः ।देवासुरमहामात्रो देवासुरगणाश्रयः ॥ 115 ॥
devāsuragururdevo devāsuranamaskṛtaḥ |devāsuramahāmātro devāsuragaṇāśrayaḥ || 115 ||
देवासुरगणाध्यक्शो देवासुरगणाग्रणीः ।देवातिदेवो देवर्षिर्देवासुरवरप्रदः ॥ 116 ॥
devāsuragaṇādhyakśo devāsuragaṇāgraṇīḥ |devātidevo devarṣirdevāsuravarapradaḥ || 116 ||
देवासुरेश्वरोदेवो देवासुरमहेश्वरः ।सर्वदेवमयोऽचिन्त्यो देवताऽऽत्माऽऽत्मसम्भवः ॥ 117 ॥
devāsureśvarodevo devāsuramaheśvaraḥ |sarvadevamayo'cintyo devatā''tmā''tmasambhavaḥ || 117 ||
उद्भिदस्त्रिक्रमो वैद्यो विरजो विरजोऽम्बरः ।ईड्यो हस्ती सुरव्याघ्रो देवसिंहो नरर्षभः ॥ 118 ॥
udbhidastrikramo vaidyo virajo virajo'mbaraḥ |īḍyo hastī suravyāghro devasiṃho nararṣabhaḥ || 118 ||
विबुधाग्रवरः श्रेष्ठः सर्वदेवोत्तमोत्तमः ।प्रयुक्तः शोभनो वर्जैशानः प्रभुरव्ययः ॥ 119 ॥
vibudhāgravaraḥ śreṣṭhaḥ sarvadevottamottamaḥ |prayuktaḥ śobhano varjaiśānaḥ prabhuravyayaḥ || 119 ||
गुरुः कान्तो निजः सर्गः पवित्रः सर्ववाहनः ।शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः ॥ 120 ॥
guruḥ kānto nijaḥ sargaḥ pavitraḥ sarvavāhanaḥ |śṛṅgī śṛṅgapriyo babhrū rājarājo nirāmayaḥ || 120 ||
अभिरामः सुरगणो विरामः सर्वसाधनः ।ललाटाक्शो विश्वदेहो हरिणो ब्रह्मवर्चसः ॥ 121 ॥
abhirāmaḥ suragaṇo virāmaḥ sarvasādhanaḥ |lalāṭākśo viśvadeho hariṇo brahmavarcasaḥ || 121 ||
स्थावराणाम्पतिश्चैव नियमेन्द्रियवर्धनः ।सिद्धार्थः सर्वभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः ॥ 122 ॥
sthāvarāṇāmpatiścaiva niyamendriyavardhanaḥ |siddhārthaḥ sarvabhūtārtho'cintyaḥ satyavrataḥ śuciḥ || 122 ||
व्रताधिपः परं ब्रह्म मुक्तानां परमागतिः ।विमुक्तो मुक्ततेजाश्च श्रीमानः श्रीवर्धनो जगतः ॥ 123 ॥
vratādhipaḥ paraṃ brahma muktānāṃ paramāgatiḥ |vimukto muktatejāśca śrīmānaḥ śrīvardhano jagataḥ || 123 ||
इति श्री महाभारते अनुशासन पर्वे श्री शिव सहस्रनाम स्तोत्रं सम्पूर्णम् ॥
iti śrī mahābhārate anuśāsana parve śrī śiva sahasranāma stotraṃ sampūrṇam ||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In