यदक्षर पदभ्रष्टं मात्राहीनं तु यद्भवेत्तथ्सर्वं क्षम्यतां देव नारायण नमोऽस्तु ते । विसर्ग बिन्दु मात्राणि पदपादाक्षराणि चन्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तमः ॥
PADACHEDA
यत् अक्षर पद-भ्रष्टम् मात्रा-हीनम् तु यत् भवेत् तत् सर्वम् क्षम्यताम् देव नारायण नमः अस्तु ते । विसर्ग-बिन्दु-मात्राणि पद-पाद-अक्षराणि चन्यूनानि च अतिरिक्तानि क्षमस्व पुरुषोत्तमः ॥
TRANSLITERATION
yat akṣara pada-bhraṣṭam mātrā-hīnam tu yat bhavet tat sarvam kṣamyatām deva nārāyaṇa namaḥ astu te . visarga-bindu-mātrāṇi pada-pāda-akṣarāṇi canyūnāni ca atiriktāni kṣamasva puruṣottamaḥ ..