Shri Vishnu Sahasranama Strotam

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ 1 ॥
ॐ śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam | prasannavadanaṃ dhyāyet sarvavighnopaśāntaye || 1 ||
यस्यद्विरदवक्त्राद्याः पारिषद्याः परः शतम् । विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥ 2 ॥
yasyadviradavaktrādyāḥ pāriṣadyāḥ paraḥ śatam | vighnaṃ nighnanti satataṃ viṣvaksenaṃ tamāśraye || 2 ||
Purva Pithika/ पूर्व पीठिका
व्यासं वसिष्ठ नप्तारं शक्तेः पौत्रमकल्मषम् । पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ 3 ॥
vyāsaṃ vasiṣṭha naptāraṃ śakteḥ pautramakalmaṣam | parāśarātmajaṃ vande śukatātaṃ taponidhim || 3 ||
व्यासाय विष्णु रूपाय व्यासरूपाय विष्णवे । नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥ 4 ॥
vyāsāya viṣṇu rūpāya vyāsarūpāya viṣṇave | namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ || 4 ||
अविकाराय शुद्धाय नित्याय परमात्मने । सदैक रूप रूपाय विष्णवे सर्वजिष्णवे ॥ 5 ॥
avikārāya śuddhāya nityāya paramātmane | sadaika rūpa rūpāya viṣṇave sarvajiṣṇave || 5 ||
यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् । विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥ 6 ॥
yasya smaraṇamātreṇa janmasaṃsārabandhanāt | vimucyate namastasmai viṣṇave prabhaviṣṇave || 6 ||
ॐ नमो विष्णवे प्रभविष्णवे ।
ॐ namo viṣṇave prabhaviṣṇave |
Shri Vaishampayana Uvacha/ श्री वैशम्पायन उवाच
श्रुत्वा धर्मा नशेषेण पावनानि च सर्वशः । युधिष्ठिरः शान्तनवं पुनरेवाभ्य भाषत ॥ 7 ॥
śrutvā dharmā naśeṣeṇa pāvanāni ca sarvaśaḥ | yudhiṣṭhiraḥ śāntanavaṃ punarevābhya bhāṣata || 7 ||
Yudhisthira Uvacha/ युधिष्ठिर उवाच
किमेकं दैवतं लोके किं वाऽप्येकं परायणंस्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् ॥ 8 ॥
kimekaṃ daivataṃ loke kiṃ vā'pyekaṃ parāyaṇaṃstuvantaḥ kaṃ kamarcantaḥ prāpnuyurmānavāḥ śubham || 8 ||
को धर्मः सर्वधर्माणां भवतः परमो मतः । किं जपन्मुच्यते जन्तुर्जन्मसंसार बन्धनात् ॥ 9 ॥
ko dharmaḥ sarvadharmāṇāṃ bhavataḥ paramo mataḥ | kiṃ japanmucyate janturjanmasaṃsāra bandhanāt || 9 ||
Shri Bhishma Uvacha/ श्री भीष्म उवाच
जगत्प्रभुं देवदेव मनन्तं पुरुषोत्तमम् । स्तुवन्नाम सहस्रेण पुरुषः सततोत्थितः ॥ 10 ॥
jagatprabhuṃ devadeva manantaṃ puruṣottamam | stuvannāma sahasreṇa puruṣaḥ satatotthitaḥ || 10 ||
तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् । ध्यायन् स्तुवन्नमस्यंश्च यजमानस्तमेव च ॥ 11 ॥
tameva cārcayannityaṃ bhaktyā puruṣamavyayam | dhyāyan stuvannamasyaṃśca yajamānastameva ca || 11 ||
अनादि निधनं विष्णुं सर्वलोक महेश्वरम् । लोकाध्यक्षं स्तुवन्नित्यं सर्व दुःखातिगो भवेत् ॥ 12 ॥
anādi nidhanaṃ viṣṇuṃ sarvaloka maheśvaram | lokādhyakṣaṃ stuvannityaṃ sarva duḥkhātigo bhavet || 12 ||
ब्रह्मण्यं सर्व धर्मज्ञं लोकानां कीर्ति वर्धनम् । लोकनाथं महद्भूतं सर्वभूत भवोद्भवम्॥ 13 ॥
brahmaṇyaṃ sarva dharmajñaṃ lokānāṃ kīrti vardhanam | lokanāthaṃ mahadbhūtaṃ sarvabhūta bhavodbhavam|| 13 ||
एष मे सर्व धर्माणां धर्मोऽधिक तमोमतः । यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ॥ 14 ॥
eṣa me sarva dharmāṇāṃ dharmo'dhika tamomataḥ | yadbhaktyā puṇḍarīkākṣaṃ stavairarcennaraḥ sadā || 14 ||
परमं यो महत्तेजः परमं यो महत्तपः । परमं यो महद्ब्रह्म परमं यः परायणम् । 15 ॥
paramaṃ yo mahattejaḥ paramaṃ yo mahattapaḥ | paramaṃ yo mahadbrahma paramaṃ yaḥ parāyaṇam | 15 ||
पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् । दैवतं देवतानां च भूतानां योऽव्ययः पिता ॥ 16 ॥
pavitrāṇāṃ pavitraṃ yo maṅgalānāṃ ca maṅgalam | daivataṃ devatānāṃ ca bhūtānāṃ yo'vyayaḥ pitā || 16 ||
यतः सर्वाणि भूतानि भवन्त्यादि युगागमे । यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥ 17 ॥
yataḥ sarvāṇi bhūtāni bhavantyādi yugāgame | yasmiṃśca pralayaṃ yānti punareva yugakṣaye || 17 ||
तस्य लोक प्रधानस्य जगन्नाथस्य भूपते । विष्णोर्नाम सहस्रं मे श्रुणु पाप भयापहम् ॥ 18 ॥
tasya loka pradhānasya jagannāthasya bhūpate | viṣṇornāma sahasraṃ me śruṇu pāpa bhayāpaham || 18 ||
यानि नामानि गौणानि विख्यातानि महात्मनः । ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ॥ 19 ॥
yāni nāmāni gauṇāni vikhyātāni mahātmanaḥ | ṛṣibhiḥ parigītāni tāni vakṣyāmi bhūtaye || 19 ||
ऋषिर्नाम्नां सहस्रस्य वेदव्यासो महामुनिः ॥छन्दोऽनुष्टुप् तथा देवो भगवान् देवकीसुतः ॥ 20 ॥
ṛṣirnāmnāṃ sahasrasya vedavyāso mahāmuniḥ ||chando'nuṣṭup tathā devo bhagavān devakīsutaḥ || 20 ||
अमृतां शूद्भवो बीजं शक्तिर्देवकिनन्दनः । त्रिसामा हृदयं तस्य शान्त्यर्थे विनियुज्यते ॥ 21 ॥
amṛtāṃ śūdbhavo bījaṃ śaktirdevakinandanaḥ | trisāmā hṛdayaṃ tasya śāntyarthe viniyujyate || 21 ||
विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम् ॥अनेकरूप दैत्यान्तं नमामि पुरुषोत्तमम् ॥ 22 ॥
viṣṇuṃ jiṣṇuṃ mahāviṣṇuṃ prabhaviṣṇuṃ maheśvaram ||anekarūpa daityāntaṃ namāmi puruṣottamam || 22 ||
Purvanyasaha/ पूर्वन्यासः
अस्य श्री विष्णोर्दिव्य सहस्रनाम स्तोत्र महामन्त्रस्य ॥श्री वेदव्यासो भगवान् ऋषिः । अनुष्टुप् छन्दः । श्रीमहाविष्णुः परमात्मा श्रीमन्नारायणो देवता । अमृतांशूद्भवो भानुरिति बीजम् । देवकीनन्दनः स्रष्टेति शक्तिः । उद्भवः, क्षोभणो देव इति परमोमन्त्रः । शङ्खभृन्नन्दकी चक्रीति कीलकम् । शार्ङ्गधन्वा गदाधर इत्यस्त्रम् । रथाङ्गपाणि रक्षोभ्य इति नेत्रम् । त्रिसामासामगः सामेति कवचम् । आनन्दं परब्रह्मेति योनिः । ऋतुस्सुदर्शनः काल इति दिग्बन्धः ॥श्रीविश्वरूप इति ध्यानम् । श्री महाविष्णु प्रीत्यर्थे सहस्रनाम जपे पारायणे विनियोगः ।
asya śrī viṣṇordivya sahasranāma stotra mahāmantrasya ||śrī vedavyāso bhagavān ṛṣiḥ | anuṣṭup chandaḥ | śrīmahāviṣṇuḥ paramātmā śrīmannārāyaṇo devatā | amṛtāṃśūdbhavo bhānuriti bījam | devakīnandanaḥ sraṣṭeti śaktiḥ | udbhavaḥ, kṣobhaṇo deva iti paramomantraḥ | śaṅkhabhṛnnandakī cakrīti kīlakam | śārṅgadhanvā gadādhara ityastram | rathāṅgapāṇi rakṣobhya iti netram | trisāmāsāmagaḥ sāmeti kavacam | ānandaṃ parabrahmeti yoniḥ | ṛtussudarśanaḥ kāla iti digbandhaḥ ||śrīviśvarūpa iti dhyānam | śrī mahāviṣṇu prītyarthe sahasranāma jape pārāyaṇe viniyogaḥ |
Karanyasaha/ करन्यासः
विश्वं विष्णुर्वषट्कार इत्यङ्गुष्ठाभ्यां नमः
viśvaṃ viṣṇurvaṣaṭkāra ityaṅguṣṭhābhyāṃ namaḥ
अमृतां शूद्भवो भानुरिति तर्जनीभ्यां नमः
amṛtāṃ śūdbhavo bhānuriti tarjanībhyāṃ namaḥ
ब्रह्मण्यो ब्रह्मकृत् ब्रह्मेति मध्यमाभ्यां नमः
brahmaṇyo brahmakṛt brahmeti madhyamābhyāṃ namaḥ
सुवर्णबिन्दु रक्षोभ्य इति अनामिकाभ्यां नमः
suvarṇabindu rakṣobhya iti anāmikābhyāṃ namaḥ
निमिषोऽनिमिषः स्रग्वीति कनिष्ठिकाभ्यां नमः
nimiṣo'nimiṣaḥ sragvīti kaniṣṭhikābhyāṃ namaḥ
रथाङ्गपाणि रक्षोभ्य इति करतल करपृष्ठाभ्यां नमः
rathāṅgapāṇi rakṣobhya iti karatala karapṛṣṭhābhyāṃ namaḥ
Anganyasaha/ अङ्गन्यासः
सुव्रतः सुमुखः सूक्ष्म इति ज्ञानाय हृदयाय नमः
suvrataḥ sumukhaḥ sūkṣma iti jñānāya hṛdayāya namaḥ
सहस्रमूर्तिः विश्वात्मा इति ऐश्वर्याय शिरसे स्वाहा
sahasramūrtiḥ viśvātmā iti aiśvaryāya śirase svāhā
सहस्रार्चिः सप्तजिह्व इति शक्त्यै शिखायै वषट्
sahasrārciḥ saptajihva iti śaktyai śikhāyai vaṣaṭ
त्रिसामा सामगस्सामेति बलाय कवचाय हुं
trisāmā sāmagassāmeti balāya kavacāya huṃ
रथाङ्गपाणि रक्षोभ्य इति नेत्राभ्यां वौषट्
rathāṅgapāṇi rakṣobhya iti netrābhyāṃ vauṣaṭ
शाङ्गधन्वा गदाधर इति वीर्याय अस्त्रायफट्
śāṅgadhanvā gadādhara iti vīryāya astrāyaphaṭ
ऋतुः सुदर्शनः काल इति दिग्भन्धः
ṛtuḥ sudarśanaḥ kāla iti digbhandhaḥ
Dhyanam/ ध्यानम्
क्षीरोधन्वत्प्रदेशे शुचिमणिविलसत्सैकतेमौक्तिकानां मालाक्लुप्तासनस्थः स्फटिकमणिनिभैर्मौक्तिकैर्मण्डिताङ्गः । शुभ्रैरभ्रैरदभ्रैरुपरिविरचितैर्मुक्तपीयूष वर्षैः आनन्दी नः पुनीयादरिनलिनगदा शङ्खपाणिर्मुकुन्दः ॥ 1 ॥
kṣīrodhanvatpradeśe śucimaṇivilasatsaikatemauktikānāṃ mālākluptāsanasthaḥ sphaṭikamaṇinibhairmauktikairmaṇḍitāṅgaḥ | śubhrairabhrairadabhrairupariviracitairmuktapīyūṣa varṣaiḥ ānandī naḥ punīyādarinalinagadā śaṅkhapāṇirmukundaḥ || 1 ||
भूः पादौ यस्य नाभिर्वियदसुरनिलश्चन्द्र सूर्यौ च नेत्रे कर्णावाशाः शिरोद्यौर्मुखमपि दहनो यस्य वास्तेयमब्धिः । अन्तःस्थं यस्य विश्वं सुर नरखगगोभोगिगन्धर्वदैत्यैः चित्रं रं रम्यते तं त्रिभुवन वपुशं विष्णुमीशं नमामि ॥ 2 ॥
bhūḥ pādau yasya nābhirviyadasuranilaścandra sūryau ca netre karṇāvāśāḥ śirodyaurmukhamapi dahano yasya vāsteyamabdhiḥ | antaḥsthaṃ yasya viśvaṃ sura narakhagagobhogigandharvadaityaiḥ citraṃ raṃ ramyate taṃ tribhuvana vapuśaṃ viṣṇumīśaṃ namāmi || 2 ||
ॐ नमो भगवते वासुदेवाय ! शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् । लक्ष्मीकान्तं कमलनयनं योगिहृर्ध्यानगम्यम् वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ 3 ॥
ॐ namo bhagavate vāsudevāya ! śāntākāraṃ bhujagaśayanaṃ padmanābhaṃ sureśaṃ viśvādhāraṃ gaganasadṛśaṃ meghavarṇaṃ śubhāṅgam | lakṣmīkāntaṃ kamalanayanaṃ yogihṛrdhyānagamyam vande viṣṇuṃ bhavabhayaharaṃ sarvalokaikanātham || 3 ||
मेघश्यामं पीतकौशेयवासं श्रीवत्साकं कौस्तुभोद्भासिताङ्गम् । पुण्योपेतं पुण्डरीकायताक्षं विष्णुं वन्दे सर्वलोकैकनाथम् ॥ 4 ॥
meghaśyāmaṃ pītakauśeyavāsaṃ śrīvatsākaṃ kaustubhodbhāsitāṅgam | puṇyopetaṃ puṇḍarīkāyatākṣaṃ viṣṇuṃ vande sarvalokaikanātham || 4 ||
नमः समस्त भूतानां आदि भूताय भूभृते । अनेकरूप रूपाय विष्णवे प्रभविष्णवे ॥ 5॥
namaḥ samasta bhūtānāṃ ādi bhūtāya bhūbhṛte | anekarūpa rūpāya viṣṇave prabhaviṣṇave || 5||
सशङ्खचक्रं सकिरीटकुण्डलंसपीतवस्त्रं सरसीरुहेक्षणम् । सहार वक्षःस्थल शोभि कौस्तुभंनमामि विष्णुं शिरसा चतुर्भुजम् । 6॥
saśaṅkhacakraṃ sakirīṭakuṇḍalaṃsapītavastraṃ sarasīruhekṣaṇam | sahāra vakṣaḥsthala śobhi kaustubhaṃnamāmi viṣṇuṃ śirasā caturbhujam | 6||
छायायां पारिजातस्य हेमसिंहासनोपरिआसीनमम्बुदश्याममायताक्षमलङ्कृतम् ॥ 7 ॥
chāyāyāṃ pārijātasya hemasiṃhāsanopariāsīnamambudaśyāmamāyatākṣamalaṅkṛtam || 7 ||
चन्द्राननं चतुर्बाहुं श्रीवत्साङ्कित वक्षसम्रुक्मिणी सत्यभामाभ्यां सहितं कृष्णमाश्रये ॥ 8 ॥
candrānanaṃ caturbāhuṃ śrīvatsāṅkita vakṣasamrukmiṇī satyabhāmābhyāṃ sahitaṃ kṛṣṇamāśraye || 8 ||
Pancha Puja/ पञ्चपूज
लं - पृथिव्यात्मने गन्थं समर्पयामि
laṃ - pṛthivyātmane ganthaṃ samarpayāmi
हं - आकाशात्मने पुष्पैः पूजयामि
haṃ - ākāśātmane puṣpaiḥ pūjayāmi
यं - वाय्वात्मने धूपमाघ्रापयामि
yaṃ - vāyvātmane dhūpamāghrāpayāmi
रं - अग्न्यात्मने दीपं दर्शयामि
raṃ - agnyātmane dīpaṃ darśayāmi
वं - अमृतात्मने नैवेद्यं निवेदयामि
vaṃ - amṛtātmane naivedyaṃ nivedayāmi
सं - सर्वात्मने सर्वोपचार पूजा नमस्कारान् समर्पयामि
saṃ - sarvātmane sarvopacāra pūjā namaskārān samarpayāmi
हरिः ओम्
hariḥ om
Strotam / स्तोत्रम्
विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः । भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥ 1 ॥
viśvaṃ viṣṇurvaṣaṭkāro bhūtabhavyabhavatprabhuḥ | bhūtakṛdbhūtabhṛdbhāvo bhūtātmā bhūtabhāvanaḥ || 1 ||
पूतात्मा परमात्मा च मुक्तानां परमागतिः । अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥ 2 ॥
pūtātmā paramātmā ca muktānāṃ paramāgatiḥ | avyayaḥ puruṣaḥ sākṣī kṣetrajño'kṣara eva ca || 2 ||
योगो योगविदां नेता प्रधान पुरुषेश्वरः । नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः ॥ 3 ॥
yogo yogavidāṃ netā pradhāna puruṣeśvaraḥ | nārasiṃhavapuḥ śrīmān keśavaḥ puruṣottamaḥ || 3 ||
सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः । सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥ 4 ॥
sarvaḥ śarvaḥ śivaḥ sthāṇurbhūtādirnidhiravyayaḥ | sambhavo bhāvano bhartā prabhavaḥ prabhurīśvaraḥ || 4 ||
स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः । अनादिनिधनो धाता विधाता धातुरुत्तमः ॥ 5 ॥
svayambhūḥ śambhurādityaḥ puṣkarākṣo mahāsvanaḥ | anādinidhano dhātā vidhātā dhāturuttamaḥ || 5 ||
अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः । विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥ 6 ॥
aprameyo hṛṣīkeśaḥ padmanābho'maraprabhuḥ | viśvakarmā manustvaṣṭā sthaviṣṭhaḥ sthaviro dhruvaḥ || 6 ||
अग्राह्यः शाश्वतो कृष्णो लोहिताक्षः प्रतर्दनः । प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् ॥ 7 ॥
agrāhyaḥ śāśvato kṛṣṇo lohitākṣaḥ pratardanaḥ | prabhūtastrikakubdhāma pavitraṃ maṅgalaṃ param || 7 ||
ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः । हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥ 8 ॥
īśānaḥ prāṇadaḥ prāṇo jyeṣṭhaḥ śreṣṭhaḥ prajāpatiḥ | hiraṇyagarbho bhūgarbho mādhavo madhusūdanaḥ || 8 ||
ईश्वरो विक्रमीधन्वी मेधावी विक्रमः क्रमः । अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान्॥ 9 ॥
īśvaro vikramīdhanvī medhāvī vikramaḥ kramaḥ | anuttamo durādharṣaḥ kṛtajñaḥ kṛtirātmavān|| 9 ||
सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः । अहस्संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ॥ 10 ॥
sureśaḥ śaraṇaṃ śarma viśvaretāḥ prajābhavaḥ | ahassaṃvatsaro vyālaḥ pratyayaḥ sarvadarśanaḥ || 10 ||
अजस्सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः । वृषाकपिरमेयात्मा सर्वयोगविनिस्सृतः ॥ 11 ॥
ajassarveśvaraḥ siddhaḥ siddhiḥ sarvādiracyutaḥ | vṛṣākapirameyātmā sarvayogavinissṛtaḥ || 11 ||
वसुर्वसुमनाः सत्यः समात्मा सम्मितस्समः । अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ॥ 12 ॥
vasurvasumanāḥ satyaḥ samātmā sammitassamaḥ | amoghaḥ puṇḍarīkākṣo vṛṣakarmā vṛṣākṛtiḥ || 12 ||
रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः । अमृतः शाश्वतस्थाणुर्वरारोहो महातपाः ॥ 13 ॥
rudro bahuśirā babhrurviśvayoniḥ śuciśravāḥ | amṛtaḥ śāśvatasthāṇurvarāroho mahātapāḥ || 13 ||
सर्वगः सर्व विद्भानुर्विष्वक्सेनो जनार्दनः । वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित्कविः ॥ 14 ॥
sarvagaḥ sarva vidbhānurviṣvakseno janārdanaḥ | vedo vedavidavyaṅgo vedāṅgo vedavitkaviḥ || 14 ||
लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः । चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः ॥ 15 ॥
lokādhyakṣaḥ surādhyakṣo dharmādhyakṣaḥ kṛtākṛtaḥ | caturātmā caturvyūhaścaturdaṃṣṭraścaturbhujaḥ || 15 ||
भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः । अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥ 16 ॥
bhrājiṣṇurbhojanaṃ bhoktā sahiṣṇurjagadādijaḥ | anagho vijayo jetā viśvayoniḥ punarvasuḥ || 16 ||
उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः । अतीन्द्रः सङ्ग्रहः सर्गो धृतात्मा नियमो यमः ॥ 17 ॥
upendro vāmanaḥ prāṃśuramoghaḥ śucirūrjitaḥ | atīndraḥ saṅgrahaḥ sargo dhṛtātmā niyamo yamaḥ || 17 ||
वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः । अतीन्द्रियो महामायो महोत्साहो महाबलः ॥ 18 ॥
vedyo vaidyaḥ sadāyogī vīrahā mādhavo madhuḥ | atīndriyo mahāmāyo mahotsāho mahābalaḥ || 18 ||
महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः । अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् ॥ 19 ॥
mahābuddhirmahāvīryo mahāśaktirmahādyutiḥ | anirdeśyavapuḥ śrīmānameyātmā mahādridhṛk || 19 ||
महेश्वासो महीभर्ता श्रीनिवासः सताङ्गतिः । अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः ॥ 20 ॥
maheśvāso mahībhartā śrīnivāsaḥ satāṅgatiḥ | aniruddhaḥ surānando govindo govidāṃ patiḥ || 20 ||
मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः । हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ॥ 21 ॥
marīcirdamano haṃsaḥ suparṇo bhujagottamaḥ | hiraṇyanābhaḥ sutapāḥ padmanābhaḥ prajāpatiḥ || 21 ||
अमृत्युः सर्वदृक् सिंहः सन्धाता सन्धिमान् स्थिरः । अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ॥ 22 ॥
amṛtyuḥ sarvadṛk siṃhaḥ sandhātā sandhimān sthiraḥ | ajo durmarṣaṇaḥ śāstā viśrutātmā surārihā || 22 ||
गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः । निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः ॥ 23 ॥
gururgurutamo dhāma satyaḥ satyaparākramaḥ | nimiṣo'nimiṣaḥ sragvī vācaspatirudāradhīḥ || 23 ||
अग्रणीग्रामणीः श्रीमान् न्यायो नेता समीरणःसहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् ॥ 24 ॥
agraṇīgrāmaṇīḥ śrīmān nyāyo netā samīraṇaḥsahasramūrdhā viśvātmā sahasrākṣaḥ sahasrapāt || 24 ||
आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः । अहः संवर्तको वह्निरनिलो धरणीधरः ॥ 25 ॥
āvartano nivṛttātmā saṃvṛtaḥ sampramardanaḥ | ahaḥ saṃvartako vahniranilo dharaṇīdharaḥ || 25 ||
सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः । सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः ॥ 26 ॥
suprasādaḥ prasannātmā viśvadhṛgviśvabhugvibhuḥ | satkartā satkṛtaḥ sādhurjahnurnārāyaṇo naraḥ || 26 ||
असङ्ख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः । सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धि साधनः ॥ 27 ॥
asaṅkhyeyo'prameyātmā viśiṣṭaḥ śiṣṭakṛcchuciḥ | siddhārthaḥ siddhasaṅkalpaḥ siddhidaḥ siddhi sādhanaḥ || 27 ||
वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः । वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ॥ 28 ॥
vṛṣāhī vṛṣabho viṣṇurvṛṣaparvā vṛṣodaraḥ | vardhano vardhamānaśca viviktaḥ śrutisāgaraḥ || 28 ||
सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः । नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ॥ 29 ॥
subhujo durdharo vāgmī mahendro vasudo vasuḥ | naikarūpo bṛhadrūpaḥ śipiviṣṭaḥ prakāśanaḥ || 29 ||
ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः । ऋद्दः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ॥ 30 ॥
ojastejodyutidharaḥ prakāśātmā pratāpanaḥ | ṛddaḥ spaṣṭākṣaro mantraścandrāṃśurbhāskaradyutiḥ || 30 ||
अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः । औषधं जगतः सेतुः सत्यधर्मपराक्रमः ॥ 31 ॥
amṛtāṃśūdbhavo bhānuḥ śaśabinduḥ sureśvaraḥ | auṣadhaṃ jagataḥ setuḥ satyadharmaparākramaḥ || 31 ||
भूतभव्यभवन्नाथः पवनः पावनोऽनलः । कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः ॥ 32 ॥
bhūtabhavyabhavannāthaḥ pavanaḥ pāvano'nalaḥ | kāmahā kāmakṛtkāntaḥ kāmaḥ kāmapradaḥ prabhuḥ || 32 ||
युगादि कृद्युगावर्तो नैकमायो महाशनः । अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित् ॥ 33 ॥
yugādi kṛdyugāvarto naikamāyo mahāśanaḥ | adṛśyo vyaktarūpaśca sahasrajidanantajit || 33 ||
इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः । क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः ॥ 34 ॥
iṣṭo'viśiṣṭaḥ śiṣṭeṣṭaḥ śikhaṇḍī nahuṣo vṛṣaḥ | krodhahā krodhakṛtkartā viśvabāhurmahīdharaḥ || 34 ||
अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः । अपान्निधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ॥ 35 ॥
acyutaḥ prathitaḥ prāṇaḥ prāṇado vāsavānujaḥ | apānnidhiradhiṣṭhānamapramattaḥ pratiṣṭhitaḥ || 35 ||
स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः । वासुदेवो बृहद्भानुरादिदेवः पुरन्धरः ॥ 36 ॥
skandaḥ skandadharo dhuryo varado vāyuvāhanaḥ | vāsudevo bṛhadbhānurādidevaḥ purandharaḥ || 36 ||
अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः । अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ॥ 37 ॥
aśokastāraṇastāraḥ śūraḥ śaurirjaneśvaraḥ | anukūlaḥ śatāvartaḥ padmī padmanibhekṣaṇaḥ || 37 ||
पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् । महर्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः ॥ 38 ॥
padmanābho'ravindākṣaḥ padmagarbhaḥ śarīrabhṛt | mahardhirṛddho vṛddhātmā mahākṣo garuḍadhvajaḥ || 38 ||
अतुलः शरभो भीमः समयज्ञो हविर्हरिः । सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः ॥ 39 ॥
atulaḥ śarabho bhīmaḥ samayajño havirhariḥ | sarvalakṣaṇalakṣaṇyo lakṣmīvān samitiñjayaḥ || 39 ||
विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः । महीधरो महाभागो वेगवानमिताशनः ॥ 40 ॥
vikṣaro rohito mārgo heturdāmodaraḥ sahaḥ | mahīdharo mahābhāgo vegavānamitāśanaḥ || 40 ||
उद्भवः, क्षोभणो देवः श्रीगर्भः परमेश्वरः । करणं कारणं कर्ता विकर्ता गहनो गुहः ॥ 41 ॥
udbhavaḥ, kṣobhaṇo devaḥ śrīgarbhaḥ parameśvaraḥ | karaṇaṃ kāraṇaṃ kartā vikartā gahano guhaḥ || 41 ||
व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः । परर्धिः परमस्पष्टः तुष्टः पुष्टः शुभेक्षणः ॥ 42 ॥
vyavasāyo vyavasthānaḥ saṃsthānaḥ sthānado dhruvaḥ | parardhiḥ paramaspaṣṭaḥ tuṣṭaḥ puṣṭaḥ śubhekṣaṇaḥ || 42 ||
रामो विरामो विरजो मार्गोनेयो नयोऽनयः । वीरः शक्तिमतां श्रेष्ठो धर्मोधर्म विदुत्तमः ॥ 43 ॥
rāmo virāmo virajo mārgoneyo nayo'nayaḥ | vīraḥ śaktimatāṃ śreṣṭho dharmodharma viduttamaḥ || 43 ||
वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः । हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ॥ 44 ॥
vaikuṇṭhaḥ puruṣaḥ prāṇaḥ prāṇadaḥ praṇavaḥ pṛthuḥ | hiraṇyagarbhaḥ śatrughno vyāpto vāyuradhokṣajaḥ || 44 ||
ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः । उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ॥ 45 ॥
ṛtuḥ sudarśanaḥ kālaḥ parameṣṭhī parigrahaḥ | ugraḥ saṃvatsaro dakṣo viśrāmo viśvadakṣiṇaḥ || 45 ||
विस्तारः स्थावर स्थाणुः प्रमाणं बीजमव्ययम् । अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ॥ 46 ॥
vistāraḥ sthāvara sthāṇuḥ pramāṇaṃ bījamavyayam | artho'nartho mahākośo mahābhogo mahādhanaḥ || 46 ||
अनिर्विण्णः स्थविष्ठो भूद्धर्मयूपो महामखः । नक्षत्रनेमिर्नक्षत्री क्षमः, क्षामः समीहनः ॥ 47 ॥
anirviṇṇaḥ sthaviṣṭho bhūddharmayūpo mahāmakhaḥ | nakṣatranemirnakṣatrī kṣamaḥ, kṣāmaḥ samīhanaḥ || 47 ||
यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सताङ्गतिः । सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥ 48 ॥
yajña ijyo mahejyaśca kratuḥ satraṃ satāṅgatiḥ | sarvadarśī vimuktātmā sarvajño jñānamuttamam || 48 ||
सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् । मनोहरो जितक्रोधो वीर बाहुर्विदारणः ॥ 49 ॥
suvrataḥ sumukhaḥ sūkṣmaḥ sughoṣaḥ sukhadaḥ suhṛt | manoharo jitakrodho vīra bāhurvidāraṇaḥ || 49 ||
स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत्। । वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ॥ 50 ॥
svāpanaḥ svavaśo vyāpī naikātmā naikakarmakṛt| | vatsaro vatsalo vatsī ratnagarbho dhaneśvaraḥ || 50 ||
धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम्॥अविज्ञाता सहस्त्रांशुर्विधाता कृतलक्षणः ॥ 51 ॥
dharmagubdharmakṛddharmī sadasatkṣaramakṣaram||avijñātā sahastrāṃśurvidhātā kṛtalakṣaṇaḥ || 51 ||
गभस्तिनेमिः सत्त्वस्थः सिंहो भूत महेश्वरः । आदिदेवो महादेवो देवेशो देवभृद्गुरुः ॥ 52 ॥
gabhastinemiḥ sattvasthaḥ siṃho bhūta maheśvaraḥ | ādidevo mahādevo deveśo devabhṛdguruḥ || 52 ||
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः । शरीर भूतभृद् भोक्ता कपीन्द्रो भूरिदक्षिणः ॥ 53 ॥
uttaro gopatirgoptā jñānagamyaḥ purātanaḥ | śarīra bhūtabhṛd bhoktā kapīndro bhūridakṣiṇaḥ || 53 ||
सोमपोऽमृतपः सोमः पुरुजित् पुरुसत्तमः । विनयो जयः सत्यसन्धो दाशार्हः सात्वतां पतिः ॥ 54 ॥
somapo'mṛtapaḥ somaḥ purujit purusattamaḥ | vinayo jayaḥ satyasandho dāśārhaḥ sātvatāṃ patiḥ || 54 ||
जीवो विनयिता साक्षी मुकुन्दोऽमित विक्रमः । अम्भोनिधिरनन्तात्मा महोदधि शयोन्तकः ॥ 55 ॥
jīvo vinayitā sākṣī mukundo'mita vikramaḥ | ambhonidhiranantātmā mahodadhi śayontakaḥ || 55 ||
अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः । आनन्दोऽनन्दनोनन्दः सत्यधर्मा त्रिविक्रमः ॥ 56 ॥
ajo mahārhaḥ svābhāvyo jitāmitraḥ pramodanaḥ | ānando'nandanonandaḥ satyadharmā trivikramaḥ || 56 ||
महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः । त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् ॥ 57 ॥
maharṣiḥ kapilācāryaḥ kṛtajño medinīpatiḥ | tripadastridaśādhyakṣo mahāśṛṅgaḥ kṛtāntakṛt || 57 ||
महावराहो गोविन्दः सुषेणः कनकाङ्गदी । गुह्यो गभीरो गहनो गुप्तश्चक्र गदाधरः ॥ 58 ॥
mahāvarāho govindaḥ suṣeṇaḥ kanakāṅgadī | guhyo gabhīro gahano guptaścakra gadādharaḥ || 58 ||
वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सङ्कर्षणोऽच्युतः । वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥ 59 ॥
vedhāḥ svāṅgo'jitaḥ kṛṣṇo dṛḍhaḥ saṅkarṣaṇo'cyutaḥ | varuṇo vāruṇo vṛkṣaḥ puṣkarākṣo mahāmanāḥ || 59 ||
भगवान् भगहाऽऽनन्दी वनमाली हलायुधः । आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः ॥ 60 ॥
bhagavān bhagahā''nandī vanamālī halāyudhaḥ | ādityo jyotirādityaḥ sahiṣṇurgatisattamaḥ || 60 ||
सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः । दिवःस्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः ॥ 61 ॥
sudhanvā khaṇḍaparaśurdāruṇo draviṇapradaḥ | divaḥspṛk sarvadṛgvyāso vācaspatirayonijaḥ || 61 ||
त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् । सन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम्। 62 ॥
trisāmā sāmagaḥ sāma nirvāṇaṃ bheṣajaṃ bhiṣak | sanyāsakṛcchamaḥ śānto niṣṭhā śāntiḥ parāyaṇam| 62 ||
शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः । गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ॥ 63 ॥
śubhāṅgaḥ śāntidaḥ sraṣṭā kumudaḥ kuvaleśayaḥ | gohito gopatirgoptā vṛṣabhākṣo vṛṣapriyaḥ || 63 ||
अनिवर्ती निवृत्तात्मा सङ्क्षेप्ता क्षेमकृच्छिवः । श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः ॥ 64 ॥
anivartī nivṛttātmā saṅkṣeptā kṣemakṛcchivaḥ | śrīvatsavakṣāḥ śrīvāsaḥ śrīpatiḥ śrīmatāṃvaraḥ || 64 ||
श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः । श्रीधरः श्रीकरः श्रेयः श्रीमा~ंल्लोकत्रयाश्रयः ॥ 65 ॥
śrīdaḥ śrīśaḥ śrīnivāsaḥ śrīnidhiḥ śrīvibhāvanaḥ | śrīdharaḥ śrīkaraḥ śreyaḥ śrīmā~ṃllokatrayāśrayaḥ || 65 ||
स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः । विजितात्माऽविधेयात्मा सत्कीर्तिच्छिन्नसंशयः ॥ 66 ॥
svakṣaḥ svaṅgaḥ śatānando nandirjyotirgaṇeśvaraḥ | vijitātmā'vidheyātmā satkīrticchinnasaṃśayaḥ || 66 ||
उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः । भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ॥ 67 ॥
udīrṇaḥ sarvataścakṣuranīśaḥ śāśvatasthiraḥ | bhūśayo bhūṣaṇo bhūtirviśokaḥ śokanāśanaḥ || 67 ||
अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः । अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ॥ 68 ॥
arciṣmānarcitaḥ kumbho viśuddhātmā viśodhanaḥ | aniruddho'pratirathaḥ pradyumno'mitavikramaḥ || 68 ||
कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः । त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ॥ 69 ॥
kālaneminihā vīraḥ śauriḥ śūrajaneśvaraḥ | trilokātmā trilokeśaḥ keśavaḥ keśihā hariḥ || 69 ||
कामदेवः कामपालः कामी कान्तः कृतागमः । अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः ॥ 70 ॥
kāmadevaḥ kāmapālaḥ kāmī kāntaḥ kṛtāgamaḥ | anirdeśyavapurviṣṇurvīro'nanto dhanañjayaḥ || 70 ||
ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः । ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥ 71 ॥
brahmaṇyo brahmakṛd brahmā brahma brahmavivardhanaḥ | brahmavid brāhmaṇo brahmī brahmajño brāhmaṇapriyaḥ || 71 ||
महाक्रमो महाकर्मा महातेजा महोरगः । महाक्रतुर्महायज्वा महायज्ञो महाहविः ॥ 72 ॥
mahākramo mahākarmā mahātejā mahoragaḥ | mahākraturmahāyajvā mahāyajño mahāhaviḥ || 72 ||
स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः । पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ॥ 73 ॥
stavyaḥ stavapriyaḥ stotraṃ stutiḥ stotā raṇapriyaḥ | pūrṇaḥ pūrayitā puṇyaḥ puṇyakīrtiranāmayaḥ || 73 ||
मनोजवस्तीर्थकरो वसुरेता वसुप्रदः । वसुप्रदो वासुदेवो वसुर्वसुमना हविः ॥ 74 ॥
manojavastīrthakaro vasuretā vasupradaḥ | vasuprado vāsudevo vasurvasumanā haviḥ || 74 ||
सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः । शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ॥ 75 ॥
sadgatiḥ satkṛtiḥ sattā sadbhūtiḥ satparāyaṇaḥ | śūraseno yaduśreṣṭhaḥ sannivāsaḥ suyāmunaḥ || 75 ||
भूतावासो वासुदेवः सर्वासुनिलयोऽनलः । दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः ॥ 76 ॥
bhūtāvāso vāsudevaḥ sarvāsunilayo'nalaḥ | darpahā darpado dṛpto durdharo'thāparājitaḥ || 76 ||
विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् । अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ॥ 77 ॥
viśvamūrtirmahāmūrtirdīptamūrtiramūrtimān | anekamūrtiravyaktaḥ śatamūrtiḥ śatānanaḥ || 77 ||
एको नैकः सवः कः किं यत्तत् पदमनुत्तमम् । लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः ॥ 78 ॥
eko naikaḥ savaḥ kaḥ kiṃ yattat padamanuttamam | lokabandhurlokanātho mādhavo bhaktavatsalaḥ || 78 ||
सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी । वीरहा विषमः शून्यो घृताशीरचलश्चलः ॥ 79 ॥
suvarṇavarṇo hemāṅgo varāṅgaścandanāṅgadī | vīrahā viṣamaḥ śūnyo ghṛtāśīracalaścalaḥ || 79 ||
अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् । सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ॥ 80 ॥
amānī mānado mānyo lokasvāmī trilokadhṛk | sumedhā medhajo dhanyaḥ satyamedhā dharādharaḥ || 80 ||
तेजोऽवृषो द्युतिधरः सर्वशस्त्रभृतांवरः । प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः ॥ 81 ॥
tejo'vṛṣo dyutidharaḥ sarvaśastrabhṛtāṃvaraḥ | pragraho nigraho vyagro naikaśṛṅgo gadāgrajaḥ || 81 ||
चतुर्मूर्ति श्चतुर्बाहु श्चतुर्व्यूह श्चतुर्गतिः । चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ॥ 82 ॥
caturmūrti ścaturbāhu ścaturvyūha ścaturgatiḥ | caturātmā caturbhāvaścaturvedavidekapāt || 82 ||
समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः । दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥ 83 ॥
samāvarto'nivṛttātmā durjayo duratikramaḥ | durlabho durgamo durgo durāvāso durārihā || 83 ||
शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः । इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥ 84 ॥
śubhāṅgo lokasāraṅgaḥ sutantustantuvardhanaḥ | indrakarmā mahākarmā kṛtakarmā kṛtāgamaḥ || 84 ||
उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः । अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी ॥ 85 ॥
udbhavaḥ sundaraḥ sundo ratnanābhaḥ sulocanaḥ | arko vājasanaḥ śṛṅgī jayantaḥ sarvavijjayī || 85 ||
सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः । महाहृदो महागर्तो महाभूतो महानिधिः ॥ 86 ॥
suvarṇabindurakṣobhyaḥ sarvavāgīśvareśvaraḥ | mahāhṛdo mahāgarto mahābhūto mahānidhiḥ || 86 ||
कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः । अमृताशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः ॥ 87 ॥
kumudaḥ kundaraḥ kundaḥ parjanyaḥ pāvano'nilaḥ | amṛtāśo'mṛtavapuḥ sarvajñaḥ sarvatomukhaḥ || 87 ||
सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः । न्यग्रोधोऽदुम्बरोऽश्वत्थश्चाणूरान्ध्र निषूदनः ॥ 88 ॥
sulabhaḥ suvrataḥ siddhaḥ śatrujicchatrutāpanaḥ | nyagrodho'dumbaro'śvatthaścāṇūrāndhra niṣūdanaḥ || 88 ||
सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः । अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः ॥ 89 ॥
sahasrārciḥ saptajihvaḥ saptaidhāḥ saptavāhanaḥ | amūrtiranagho'cintyo bhayakṛdbhayanāśanaḥ || 89 ||
अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् । अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ॥ 90 ॥
aṇurbṛhatkṛśaḥ sthūlo guṇabhṛnnirguṇo mahān | adhṛtaḥ svadhṛtaḥ svāsyaḥ prāgvaṃśo vaṃśavardhanaḥ || 90 ||
भारभृत् कथितो योगी योगीशः सर्वकामदः । आश्रमः श्रमणः, क्षामः सुपर्णो वायुवाहनः ॥ 91 ॥
bhārabhṛt kathito yogī yogīśaḥ sarvakāmadaḥ | āśramaḥ śramaṇaḥ, kṣāmaḥ suparṇo vāyuvāhanaḥ || 91 ||
धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः । अपराजितः सर्वसहो नियन्ताऽनियमोऽयमः ॥ 92 ॥
dhanurdharo dhanurvedo daṇḍo damayitā damaḥ | aparājitaḥ sarvasaho niyantā'niyamo'yamaḥ || 92 ||
सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः । अभिप्रायः प्रियार्होऽर्हः प्रियकृत् प्रीतिवर्धनः ॥ 93 ॥
sattvavān sāttvikaḥ satyaḥ satyadharmaparāyaṇaḥ | abhiprāyaḥ priyārho'rhaḥ priyakṛt prītivardhanaḥ || 93 ||
विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः । रविर्विरोचनः सूर्यः सविता रविलोचनः ॥ 94 ॥
vihāyasagatirjyotiḥ surucirhutabhugvibhuḥ | ravirvirocanaḥ sūryaḥ savitā ravilocanaḥ || 94 ||
अनन्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः । अनिर्विण्णः सदामर्षी लोकधिष्ठानमद्भुतः ॥ 95 ॥
ananto hutabhugbhoktā sukhado naikajo'grajaḥ | anirviṇṇaḥ sadāmarṣī lokadhiṣṭhānamadbhutaḥ || 95 ||
सनात्सनातनतमः कपिलः कपिरव्ययः । स्वस्तिदः स्वस्तिकृत्स्वस्तिः स्वस्तिभुक् स्वस्तिदक्षिणः ॥ 96 ॥
sanātsanātanatamaḥ kapilaḥ kapiravyayaḥ | svastidaḥ svastikṛtsvastiḥ svastibhuk svastidakṣiṇaḥ || 96 ||
अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः । शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ॥ 97 ॥
araudraḥ kuṇḍalī cakrī vikramyūrjitaśāsanaḥ | śabdātigaḥ śabdasahaḥ śiśiraḥ śarvarīkaraḥ || 97 ||
अक्रूरः पेशलो दक्षो दक्षिणः, क्षमिणांवरः । विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ॥ 98 ॥
akrūraḥ peśalo dakṣo dakṣiṇaḥ, kṣamiṇāṃvaraḥ | vidvattamo vītabhayaḥ puṇyaśravaṇakīrtanaḥ || 98 ||
उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः । वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः ॥ 99 ॥
uttāraṇo duṣkṛtihā puṇyo duḥsvapnanāśanaḥ | vīrahā rakṣaṇaḥ santo jīvanaḥ paryavasthitaḥ || 99 ||
अनन्तरूपोऽनन्त श्रीर्जितमन्युर्भयापहः । चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥ 100 ॥
anantarūpo'nanta śrīrjitamanyurbhayāpahaḥ | caturaśro gabhīrātmā vidiśo vyādiśo diśaḥ || 100 ||
अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः । जननो जनजन्मादिर्भीमो भीमपराक्रमः ॥ 101 ॥
anādirbhūrbhuvo lakṣmīḥ suvīro rucirāṅgadaḥ | janano janajanmādirbhīmo bhīmaparākramaḥ || 101 ||
आधारनिलयोऽधाता पुष्पहासः प्रजागरः । ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ॥ 102 ॥
ādhāranilayo'dhātā puṣpahāsaḥ prajāgaraḥ | ūrdhvagaḥ satpathācāraḥ prāṇadaḥ praṇavaḥ paṇaḥ || 102 ||
प्रमाणं प्राणनिलयः प्राणभृत् प्राणजीवनः । तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ॥ 103 ॥
pramāṇaṃ prāṇanilayaḥ prāṇabhṛt prāṇajīvanaḥ | tattvaṃ tattvavidekātmā janmamṛtyujarātigaḥ || 103 ||
भूर्भुवः स्वस्तरुस्तारः सविता प्रपितामहः । यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥ 104 ॥
bhūrbhuvaḥ svastarustāraḥ savitā prapitāmahaḥ | yajño yajñapatiryajvā yajñāṅgo yajñavāhanaḥ || 104 ||
यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुक् यज्ञसाधनः । यज्ञान्तकृद् यज्ञगुह्यमन्नमन्नाद एव च ॥ 105 ॥
yajñabhṛd yajñakṛd yajñī yajñabhuk yajñasādhanaḥ | yajñāntakṛd yajñaguhyamannamannāda eva ca || 105 ||
आत्मयोनिः स्वयञ्जातो वैखानः सामगायनः । देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ॥ 106 ॥
ātmayoniḥ svayañjāto vaikhānaḥ sāmagāyanaḥ | devakīnandanaḥ sraṣṭā kṣitīśaḥ pāpanāśanaḥ || 106 ||
शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः । रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः ॥ 107 ॥
śaṅkhabhṛnnandakī cakrī śārṅgadhanvā gadādharaḥ | rathāṅgapāṇirakṣobhyaḥ sarvapraharaṇāyudhaḥ || 107 ||
श्री सर्वप्रहरणायुध ॐ नम इति । वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी ।
śrī sarvapraharaṇāyudha ॐ nama iti | vanamālī gadī śārṅgī śaṅkhī cakrī ca nandakī |
वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी । श्रीमान्नारायणो विष्णुर्वासुदेवोऽभिरक्षतु ॥ 108 ॥
vanamālī gadī śārṅgī śaṅkhī cakrī ca nandakī | śrīmānnārāyaṇo viṣṇurvāsudevo'bhirakṣatu || 108 ||
श्री वासुदेवोऽभिरक्षतु ॐ नम इति ।
śrī vāsudevo'bhirakṣatu ॐ nama iti |
Uttara Pithika - Phalashrutihi /उत्तर पीठिका- फलश्रुतिः
इतीदं कीर्तनीयस्य केशवस्य महात्मनः । नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम्। ॥ 1 ॥
itīdaṃ kīrtanīyasya keśavasya mahātmanaḥ | nāmnāṃ sahasraṃ divyānāmaśeṣeṇa prakīrtitam| || 1 ||
य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत्॥नाशुभं प्राप्नुयात् किञ्चित्सोऽमुत्रेह च मानवः ॥ 2 ॥
ya idaṃ śṛṇuyānnityaṃ yaścāpi parikīrtayet||nāśubhaṃ prāpnuyāt kiñcitso'mutreha ca mānavaḥ || 2 ||
वेदान्तगो ब्राह्मणः स्यात् क्षत्रियो विजयी भवेत् । वैश्यो धनसमृद्धः स्यात् शूद्रः सुखमवाप्नुयात् ॥ 3 ॥
vedāntago brāhmaṇaḥ syāt kṣatriyo vijayī bhavet | vaiśyo dhanasamṛddhaḥ syāt śūdraḥ sukhamavāpnuyāt || 3 ||
धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् । कामानवाप्नुयात् कामी प्रजार्थी प्राप्नुयात्प्रजाम्। ॥ 4 ॥
dharmārthī prāpnuyāddharmamarthārthī cārthamāpnuyāt | kāmānavāpnuyāt kāmī prajārthī prāpnuyātprajām| || 4 ||
भक्तिमान् यः सदोत्थाय शुचिस्तद्गतमानसः । सहस्रं वासुदेवस्य नाम्नामेतत् प्रकीर्तयेत् ॥ 5 ॥
bhaktimān yaḥ sadotthāya śucistadgatamānasaḥ | sahasraṃ vāsudevasya nāmnāmetat prakīrtayet || 5 ||
यशः प्राप्नोति विपुलं यातिप्राधान्यमेव च । अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम्। ॥ 6 ॥
yaśaḥ prāpnoti vipulaṃ yātiprādhānyameva ca | acalāṃ śriyamāpnoti śreyaḥ prāpnotyanuttamam| || 6 ||
न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति । भवत्यरोगो द्युतिमान् बलरूप गुणान्वितः ॥ 7 ॥
na bhayaṃ kvacidāpnoti vīryaṃ tejaśca vindati | bhavatyarogo dyutimān balarūpa guṇānvitaḥ || 7 ||
रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् । भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः ॥ 8 ॥
rogārto mucyate rogādbaddho mucyeta bandhanāt | bhayānmucyeta bhītastu mucyetāpanna āpadaḥ || 8 ||
दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् । स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः ॥ 9 ॥
durgāṇyatitaratyāśu puruṣaḥ puruṣottamam | stuvannāmasahasreṇa nityaṃ bhaktisamanvitaḥ || 9 ||
वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः । सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम्। ॥ 10 ॥
vāsudevāśrayo martyo vāsudevaparāyaṇaḥ | sarvapāpaviśuddhātmā yāti brahma sanātanam| || 10 ||
न वासुदेव भक्तानामशुभं विद्यते क्वचित् । जन्ममृत्युजराव्याधिभयं नैवोपजायते ॥ 11 ॥
na vāsudeva bhaktānāmaśubhaṃ vidyate kvacit | janmamṛtyujarāvyādhibhayaṃ naivopajāyate || 11 ||
इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः । युज्येतात्म सुखक्षान्ति श्रीधृति स्मृति कीर्तिभिः ॥ 12 ॥
imaṃ stavamadhīyānaḥ śraddhābhaktisamanvitaḥ | yujyetātma sukhakṣānti śrīdhṛti smṛti kīrtibhiḥ || 12 ||
न क्रोधो न च मात्सर्यं न लोभो नाशुभामतिः । भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे ॥ 13 ॥
na krodho na ca mātsaryaṃ na lobho nāśubhāmatiḥ | bhavanti kṛtapuṇyānāṃ bhaktānāṃ puruṣottame || 13 ||
द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः । वासुदेवस्य वीर्येण विधृतानि महात्मनः ॥ 14 ॥
dyauḥ sacandrārkanakṣatrā khaṃ diśo bhūrmahodadhiḥ | vāsudevasya vīryeṇa vidhṛtāni mahātmanaḥ || 14 ||
ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् । जगद्वशे वर्ततेदं कृष्णस्य स चराचरम्। ॥ 15 ॥
sasurāsuragandharvaṃ sayakṣoragarākṣasam | jagadvaśe vartatedaṃ kṛṣṇasya sa carācaram| || 15 ||
इन्द्रियाणि मनोबुद्धिः सत्त्वं तेजो बलं धृतिः । वासुदेवात्मकान्याहुः, क्षेत्रं क्षेत्रज्ञ एव च ॥ 16 ॥
indriyāṇi manobuddhiḥ sattvaṃ tejo balaṃ dhṛtiḥ | vāsudevātmakānyāhuḥ, kṣetraṃ kṣetrajña eva ca || 16 ||
सर्वागमानामाचारः प्रथमं परिकल्पते । आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ॥ 17 ॥
sarvāgamānāmācāraḥ prathamaṃ parikalpate | ācāraprabhavo dharmo dharmasya prabhuracyutaḥ || 17 ||
ऋषयः पितरो देवा महाभूतानि धातवः । जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् ॥ 18 ॥
ṛṣayaḥ pitaro devā mahābhūtāni dhātavaḥ | jaṅgamājaṅgamaṃ cedaṃ jagannārāyaṇodbhavam || 18 ||
योगोज्ञानं तथा साङ्ख्यं विद्याः शिल्पादिकर्म च । वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात् ॥ 19 ॥
yogojñānaṃ tathā sāṅkhyaṃ vidyāḥ śilpādikarma ca | vedāḥ śāstrāṇi vijñānametatsarvaṃ janārdanāt || 19 ||
एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः । त्रींलोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ॥ 20 ॥
eko viṣṇurmahadbhūtaṃ pṛthagbhūtānyanekaśaḥ | trīṃlokānvyāpya bhūtātmā bhuṅkte viśvabhugavyayaḥ || 20 ||
इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम् । पठेद्य इच्चेत्पुरुषः श्रेयः प्राप्तुं सुखानि च ॥ 21 ॥
imaṃ stavaṃ bhagavato viṣṇorvyāsena kīrtitam | paṭhedya iccetpuruṣaḥ śreyaḥ prāptuṃ sukhāni ca || 21 ||
विश्वेश्वरमजं देवं जगतः प्रभुमव्ययम्। भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् ॥ 22 ॥
viśveśvaramajaṃ devaṃ jagataḥ prabhumavyayam| bhajanti ye puṣkarākṣaṃ na te yānti parābhavam || 22 ||
न ते यान्ति पराभवं ॐ नम इति ।
na te yānti parābhavaṃ ॐ nama iti |
Arjuna Uvacha/ अर्जुन उवाच
पद्मपत्र विशालाक्ष पद्मनाभ सुरोत्तम । भक्ताना मनुरक्तानां त्राता भव जनार्दन ॥ 23 ॥
padmapatra viśālākṣa padmanābha surottama | bhaktānā manuraktānāṃ trātā bhava janārdana || 23 ||
Shri Bhagavan uvacha/ श्रीभगवानुवाच
यो मां नामसहस्रेण स्तोतुमिच्छति पाण्डव । सोऽहमेकेन श्लोकेन स्तुत एव न संशयः ॥ 24 ॥
yo māṃ nāmasahasreṇa stotumicchati pāṇḍava | so'hamekena ślokena stuta eva na saṃśayaḥ || 24 ||
स्तुत एव न संशय ॐ नम इति ।
stuta eva na saṃśaya ॐ nama iti |
Vyasa Uvacha/ व्यास उवाच
वासनाद्वासुदेवस्य वासितं भुवनत्रयम् । सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते ॥ 25 ॥
vāsanādvāsudevasya vāsitaṃ bhuvanatrayam | sarvabhūtanivāso'si vāsudeva namo'stu te || 25 ||
श्रीवासुदेव नमोस्तुत ॐ नम इति ।
śrīvāsudeva namostuta ॐ nama iti |
Parvatya Uvacha/ पार्वत्युवाच
केनोपायेन लघुना विष्णोर्नामसहस्रकम् । पठ्यते पण्डितैर्नित्यं श्रोतुमिच्छाम्यहं प्रभो ॥ 26 ॥
kenopāyena laghunā viṣṇornāmasahasrakam | paṭhyate paṇḍitairnityaṃ śrotumicchāmyahaṃ prabho || 26 ||
पठ्यते पण्डितैर्नित्यं श्रोतुमिच्छाम्यहं प्रभो ॥ 26 ॥
paṭhyate paṇḍitairnityaṃ śrotumicchāmyahaṃ prabho || 26 ||
Ishwara Uvacha/ ईश्वर उवाच
श्रीराम राम रामेति रमे रामे मनोरमे । सहस्रनाम तत्तुल्यं रामनाम वरानने ॥ 27 ॥
śrīrāma rāma rāmeti rame rāme manorame | sahasranāma tattulyaṃ rāmanāma varānane || 27 ||
श्रीराम नाम वरानन ॐ नम इति ।
śrīrāma nāma varānana ॐ nama iti |
Brahmo Uvacha/ ब्रह्मोवाच
नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे । सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटी युगधारिणे नमः ॥ 28 ॥
namo'stvanantāya sahasramūrtaye sahasrapādākṣiśirorubāhave | sahasranāmne puruṣāya śāśvate sahasrakoṭī yugadhāriṇe namaḥ || 28 ||
सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटी युगधारिणे नमः ॥ 28 ॥
sahasranāmne puruṣāya śāśvate sahasrakoṭī yugadhāriṇe namaḥ || 28 ||
श्री सहस्रकोटी युगधारिणे नम ॐ नम इति ।
śrī sahasrakoṭī yugadhāriṇe nama ॐ nama iti |
Sanjaya Uvacha/ सञ्जय उवाच
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ 29 ॥
yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ | tatra śrīrvijayo bhūtirdhruvā nītirmatirmama || 29 ||
Shri Bhagavan Uvacha/ श्री भगवान् उवाच
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्। ॥ 30 ॥
ananyāścintayanto māṃ ye janāḥ paryupāsate | teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham| || 30 ||
परित्राणाय साधूनां विनाशाय च दुष्कृताम्। । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ 31 ॥
paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām| | dharmasaṃsthāpanārthāya sambhavāmi yuge yuge || 31 ||
आर्ताः विषण्णाः शिथिलाश्च भीताः घोरेषु च व्याधिषु वर्तमानाः । सङ्कीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्ति ॥ 32 ॥
ārtāḥ viṣaṇṇāḥ śithilāśca bhītāḥ ghoreṣu ca vyādhiṣu vartamānāḥ | saṅkīrtya nārāyaṇaśabdamātraṃ vimuktaduḥkhāḥ sukhino bhavanti || 32 ||
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् । करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पयामि ॥ 33 ॥
kāyena vācā manasendriyairvā buddhyātmanā vā prakṛteḥ svabhāvāt | karomi yadyatsakalaṃ parasmai nārāyaṇāyeti samarpayāmi || 33 ||
यदक्षर पदभ्रष्टं मात्राहीनं तु यद्भवेत्तथ्सर्वं क्षम्यतां देव नारायण नमोऽस्तु ते । विसर्ग बिन्दु मात्राणि पदपादाक्षराणि चन्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तमः ॥
yadakṣara padabhraṣṭaṃ mātrāhīnaṃ tu yadbhavettathsarvaṃ kṣamyatāṃ deva nārāyaṇa namo'stu te | visarga bindu mātrāṇi padapādākṣarāṇi canyūnāni cātiriktāni kṣamasva puruṣottamaḥ ||
इति श्री महाभारते शतसाहस्रिकायां संहितायां वैयासिक्यामनुशासन पर्वान्तर्गत आनुशासनिक पर्वणि, मोक्षधर्मे भीष्म युधिष्ठिर संवादे श्री विष्णोर्दिव्य सहस्रनाम स्तोत्रं नामैकोन पञ्च शताधिक शततमोध्यायः ॥
iti śrī mahābhārate śatasāhasrikāyāṃ saṃhitāyāṃ vaiyāsikyāmanuśāsana parvāntargata ānuśāsanika parvaṇi, mokṣadharme bhīṣma yudhiṣṭhira saṃvāde śrī viṣṇordivya sahasranāma stotraṃ nāmaikona pañca śatādhika śatatamodhyāyaḥ ||
श्री विष्णु सहस्रनाम स्तोत्रं समाप्तम् ॥
śrī viṣṇu sahasranāma stotraṃ samāptam ||
ॐ तत्सत् सर्वं श्री कृष्णार्पणमस्तु ॥
ॐ tatsat sarvaṃ śrī kṛṣṇārpaṇamastu ||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In