| |
|

This overlay will guide you through the buttons:

ॐ प्रा॒तर॒ग्निं प्रा॒तरिन्द्रग्ं॑ हवामहे प्रा॒तर्मि॒त्रा वरु॑णा प्रा॒तर॒श्विना᳚ । प्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॑ प्रा॒तः सोम॑मु॒त रु॒द्रग्ं हु॑वेम ॥ 1 ॥
ō-mprā̠tara̠gni-mprā̠tarindrag\'ṃ havāmahē prā̠tarmi̠trā varu\'ṇā prā̠tara̠śvinā\" । prā̠tarbhaga\'-mpū̠ṣaṇa̠-mbrahma\'ṇa̠spati\'-mprā̠ta-ssōma\'mu̠ta ru̠dragṃ hu\'vēma ॥ 1 ॥
ō-mprā̠tara̠gni-mprā̠tarindrag̍ṃ havāmahē prā̠tarmi̠trā varu̍ṇā prā̠tara̠śvinā̎ . prā̠tarbhaga̍-mpū̠ṣaṇa̠-mbrahma̍ṇa̠spati̍-mprā̠ta-ssōma̍mu̠ta ru̠dragṃ hu̍vēma .. 1 ..
प्रा॒त॒र्जितं॒ भ॑गमु॒ग्रग्ं हु॑वेम व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता । आ॒द्ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॒द्राजा॑ चि॒द्यं भगं॑ भ॒क्षीत्याह॑ ॥ 2 ॥
prā̠ta̠rjita̠-mbha\'gamu̠gragṃ hu\'vēma va̠ya-mpu̠tramadi\'tē̠ryō vi\'dha̠rtā । ā̠ddhraśchi̠dya-mmanya\'mānastu̠raśchi̠drājā\' chi̠dya-mbhaga\'-mbha̠kṣītyāha\' ॥ 2 ॥
prā̠ta̠rjita̠-mbha̍gamu̠gragṃ hu̍vēma va̠ya-mpu̠tramadi̍tē̠ryō vi̍dha̠rtā . ā̠ddhraśchi̠dya-mmanya̍mānastu̠raśchi̠drājā̍ chi̠dya-mbhaga̍-mbha̠kṣītyāha̍ .. 2 ..
भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधो॒ भगे॒मां धिय॒मुद॑व॒दद॑न्नः । भग॒प्रणो॑ जनय॒ गोभि॒रश्वै॒र्भग॒प्रनृभि॑र्नृ॒वन्त॑स्स्याम ॥ 3 ॥
bhaga̠ praṇē\'ta̠rbhaga̠ satya\'rādhō̠ bhagē̠mā-ndhiya̠muda\'va̠dada\'nnaḥ । bhaga̠praṇō\' janaya̠ gōbhi̠raśvai̠rbhaga̠pranṛbhi\'rnṛ̠vanta\'ssyāma ॥ 3 ॥
bhaga̠ praṇē̍ta̠rbhaga̠ satya̍rādhō̠ bhagē̠mā-ndhiya̠muda̍va̠dada̍nnaḥ . bhaga̠praṇō̍ janaya̠ gōbhi̠raśvai̠rbhaga̠pranṛbhi̍rnṛ̠vanta̍ssyāma .. 3 ..
उ॒तेदानीं॒ भग॑वन्तस्स्यामो॒त प्रपि॒त्व उ॒त मध्ये॒ अह्ना᳚म् । उ॒तोदि॑ता मघव॒न्​थ्सूर्य॑स्य व॒यं दे॒वानाग्ं॑ सुम॒तौ स्या॑म ॥ 4 ॥
u̠tēdānī̠-mbhaga\'vantassyāmō̠ta prapi̠tva u̠ta madhyē̠ ahnā\"m । u̠tōdi\'tā maghava̠n​thsūrya\'sya va̠ya-ndē̠vānāg\'ṃ suma̠tau syā\'ma ॥ 4 ॥
u̠tēdānī̠-mbhaga̍vantassyāmō̠ta prapi̠tva u̠ta madhyē̠ ahnā̎m . u̠tōdi̍tā maghava̠n​thsūrya̍sya va̠ya-ndē̠vānāg̍ṃ suma̠tau syā̍ma .. 4 ..
भग॑ ए॒व भग॑वाग्ं अस्तु देवा॒स्तेन॑ व॒यं भग॑वन्तस्स्याम । तं त्वा॑ भग॒ सर्व॒ इज्जो॑हवीमि॒ सनो॑ भग पुर ए॒ता भ॑वेह ॥ 5 ॥
bhaga\' ē̠va bhaga\'vāgṃ astu dēvā̠stēna\' va̠ya-mbhaga\'vantassyāma । ta-ntvā\' bhaga̠ sarva̠ ijjō\'havīmi̠ sanō\' bhaga pura ē̠tā bha\'vēha ॥ 5 ॥
bhaga̍ ē̠va bhaga̍vāgṃ astu dēvā̠stēna̍ va̠ya-mbhaga̍vantassyāma . ta-ntvā̍ bhaga̠ sarva̠ ijjō̍havīmi̠ sanō̍ bhaga pura ē̠tā bha̍vēha .. 5 ..
सम॑ध्व॒रायो॒षसो॑ऽनमन्त दधि॒क्रावे॑व॒ शुचये॑ प॒दाय॑ । अ॒र्वा॒ची॒नं-वँ॑सु॒विदं॒ भग॑न्नो॒ रथ॑मि॒वाऽश्वा॑वा॒जिन॒ आव॑हन्तु ॥ 6 ॥
sama\'dhva̠rāyō̠ṣasō\'-'namanta dadhi̠krāvē\'va̠ śuchayē\' pa̠dāya\' । a̠rvā̠chī̠naṃ va\'su̠vida̠-mbhaga\'nnō̠ ratha\'mi̠vā-'śvā\'vā̠jina̠ āva\'hantu ॥ 6 ॥
sama̍dhva̠rāyō̠ṣasō̍-'namanta dadhi̠krāvē̍va̠ śuchayē̍ pa̠dāya̍ . a̠rvā̠chī̠naṃ va̍su̠vida̠-mbhaga̍nnō̠ ratha̍mi̠vā-'śvā̍vā̠jina̠ āva̍hantu .. 6 ..
अश्वा॑वती॒र्गोम॑तीर्न उ॒षासो॑ वी॒रव॑ती॒स्सद॑मुच्छन्तु भ॒द्राः । घृ॒तं दुहा॑ना वि॒श्वतः॒ प्रपी॑ना यू॒यं पा॑त स्व॒स्तिभि॒स्सदा॑ नः ॥ 7 ॥
aśvā\'vatī̠rgōma\'tīrna u̠ṣāsō\' vī̠rava\'tī̠ssada\'muchChantu bha̠drāḥ । ghṛ̠ta-nduhā\'nā vi̠śvata̠ḥ prapī\'nā yū̠ya-mpā\'ta sva̠stibhi̠ssadā\' naḥ ॥ 7 ॥
aśvā̍vatī̠rgōma̍tīrna u̠ṣāsō̍ vī̠rava̍tī̠ssada̍muchChantu bha̠drāḥ . ghṛ̠ta-nduhā̍nā vi̠śvata̠ḥ prapī̍nā yū̠ya-mpā̍ta sva̠stibhi̠ssadā̍ naḥ .. 7 ..
यो मा᳚ऽग्ने भा॒गिनग्ं॑ स॒न्तमथा॑भा॒गं॑ चिकी॑ऋषति । अभा॒गम॑ग्ने॒ तं कु॑रु॒ माम॑ग्ने भा॒गिनं॑ कुरु ॥ 8 ॥
yō mā\"-'gnē bhā̠ginag\'ṃ sa̠ntamathā\'bhā̠ga\'-ñchikī\'ṛṣati । abhā̠gama\'gnē̠ ta-ṅku\'ru̠ māma\'gnē bhā̠gina\'-ṅkuru ॥ 8 ॥
yō mā̎-'gnē bhā̠ginag̍ṃ sa̠ntamathā̍bhā̠ga̍-ñchikī̍ṛṣati . abhā̠gama̍gnē̠ ta-ṅku̍ru̠ māma̍gnē bhā̠gina̍-ṅkuru .. 8 ..
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
ōṃ śānti̠-śśānti̠-śśānti\'ḥ ॥
ōṃ śānti̠-śśānti̠-śśānti̍ḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In