| |
|

This overlay will guide you through the buttons:

ॐ प्रा॒तर॒ग्निं प्रा॒तरिन्द्रग्ं॑ हवामहे प्रा॒तर्मि॒त्रा वरु॑णा प्रा॒तर॒श्विना᳚ । प्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॑ प्रा॒तः सोम॑मु॒त रु॒द्रग्ं हु॑वेम ॥ 1 ॥
oṃ prā̱tara̱gniṃ prā̱tarindrag̍ṃ havāmahe prā̱tarmi̱trā varu̍ṇā prā̱tara̱śvinā̎ . prā̱tarbhaga̍ṃ pū̱ṣaṇa̱ṃ brahma̍ṇa̱spati̍ṃ prā̱taḥ soma̍mu̱ta ru̱dragṃ hu̍vema .. 1 ..
At dawn we invoke Fire God (Agni), Indra, Sun god (Mithra), God of rain (Varuna) and the two Aswini Kumaras (Doctors) At dawn we invoke Bhaga (God of fortune), Poosha (God of way), Brahmanaspathi (Teacher of devas), Soma (moon God) and Rudra (God of anger).
प्रा॒त॒र्जितं॒ भ॑गमु॒ग्रग्ं हु॑वेम व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता । आ॒द्ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॒द्राजा॑ चि॒द्यं भगं॑ भ॒क्षीत्याह॑ ॥ 2 ॥
prā̱ta̱rjita̱ṃ bha̍gamu̱gragṃ hu̍vema va̱yaṃ pu̱tramadi̍te̱ryo vi̍dha̱rtā . ā̱ddhraści̱dyaṃ manya̍mānastu̱raści̱drājā̍ ci̱dyaṃ bhaga̍ṃ bha̱kṣītyāha̍ .. 2 ..
In the morning we make as our own Bhaga, who is the son of Adhithi and a great supporter, And therefore even the gods who appear to be great are making Bhaga their own.
भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधो॒ भगे॒मां धिय॒मुद॑व॒दद॑न्नः । भग॒प्रणो॑ जनय॒ गोभि॒रश्वै॒र्भग॒प्रनृभि॑र्नृ॒वन्त॑स्स्याम ॥ 3 ॥
bhaga̱ praṇe̍ta̱rbhaga̱ satya̍rādho̱ bhage̱māṃ dhiya̱muda̍va̱dada̍nnaḥ . bhaga̱praṇo̍ janaya̱ gobhi̱raśvai̱rbhaga̱pranṛbhi̍rnṛ̱vanta̍ssyāma .. 3 ..
Oh Bhaga, cross our way, Oh Bhaga who gives true gifts, continue giving your gifts, Oh Bhaga add cows and horses to our store, Oh Bhaga bestow on us men and kings.
उ॒तेदानीं॒ भग॑वन्तस्स्यामो॒त प्रपि॒त्व उ॒त मध्ये॒ अह्ना᳚म् । उ॒तोदि॑ता मघव॒न्​थ्सूर्य॑स्य व॒यं दे॒वानाग्ं॑ सुम॒तौ स्या॑म ॥ 4 ॥
u̱tedānī̱ṃ bhaga̍vantassyāmo̱ta prapi̱tva u̱ta madhye̱ ahnā̎m . u̱todi̍tā maghava̱n​thsūrya̍sya va̱yaṃ de̱vānāg̍ṃ suma̱tau syā̍ma .. 4 ..
Make us one with wealth/luck and when light breaks and at noon, And even at sunset, let us be under the good grace of the gods.
भग॑ ए॒व भग॑वाग्ं अस्तु देवा॒स्तेन॑ व॒यं भग॑वन्तस्स्याम । तं त्वा॑ भग॒ सर्व॒ इज्जो॑हवीमि॒ सनो॑ भग पुर ए॒ता भ॑वेह ॥ 5 ॥
bhaga̍ e̱va bhaga̍vāgṃ astu devā̱stena̍ va̱yaṃ bhaga̍vantassyāma . taṃ tvā̍ bhaga̱ sarva̱ ijjo̍havīmi̱ sano̍ bhaga pura e̱tā bha̍veha .. 5 ..
Let Bhaga be the one who gives me wealth/luck, and Oh Gods, make us lucky, Oh Bhaga we pray you with all our mind, that you Bhaga be our leader here.
सम॑ध्व॒रायो॒षसो॑ऽनमन्त दधि॒क्रावे॑व॒ शुचये॑ प॒दाय॑ । अ॒र्वा॒ची॒नं-वँ॑सु॒विदं॒ भग॑न्नो॒ रथ॑मि॒वाऽश्वा॑वा॒जिन॒ आव॑हन्तु ॥ 6 ॥
sama̍dhva̱rāyo̱ṣaso̍​'namanta dadhi̱krāve̍va̱ śucaye̍ pa̱dāya̍ . a̱rvā̱cī̱naṃ-va̍m̐su̱vida̱ṃ bhaga̍nno̱ ratha̍mi̱vā'śvā̍vā̱jina̱ āva̍hantu .. 6 ..
Let due to our worship at dawn, make them come to a pure place like Dadikravan, Similar to strong horses leading the chariot, let Bhaga turn towards us the essence of riches.
अश्वा॑वती॒र्गोम॑तीर्न उ॒षासो॑ वी॒रव॑ती॒स्सद॑मुच्छन्तु भ॒द्राः । घृ॒तं दुहा॑ना वि॒श्वतः॒ प्रपी॑ना यू॒यं पा॑त स्व॒स्तिभि॒स्सदा॑ नः ॥ 7 ॥
aśvā̍vatī̱rgoma̍tīrna u̱ṣāso̍ vī̱rava̍tī̱ssada̍mucchantu bha̱drāḥ . ghṛ̱taṃ duhā̍nā vi̱śvata̱ḥ prapī̍nā yū̱yaṃ pā̍ta sva̱stibhi̱ssadā̍ naḥ .. 7 ..
Let the dawns be with us, always safely with horses, cattle and heroes, Milking the world with plenty and look after us, Oh God with blessings.
यो मा᳚ऽग्ने भा॒गिनग्ं॑ स॒न्तमथा॑भा॒गं॑ चिकी॑ऋषति । अभा॒गम॑ग्ने॒ तं कु॑रु॒ माम॑ग्ने भा॒गिनं॑ कुरु ॥ 8 ॥
yo mā̎'gne bhā̱ginag̍ṃ sa̱ntamathā̍bhā̱ga̍ṃ cikī̍ṛṣati . abhā̱gama̍gne̱ taṃ ku̍ru̱ māma̍gne bhā̱gina̍ṃ kuru .. 8 ..
Oh Fire, the participating saints have offered the present offering Oh fire let that portion be made that of the participators.
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
oṃ śānti̱ḥ śānti̱ḥ śānti̍ḥ ..
Let there be Peace, Peace, Peace.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In