| |
|

This overlay will guide you through the buttons:

क्षेत्रस्य पतिना वयं हितेनेव जयामसि । गामश्वं पोषयित्न्वा स नो मृळातीदृशे ॥१॥
khssetrasya Patina Vayam hitenea-iva Jayamasi | gam-asvam Possayitnva Sa no mrllati-drse ||1||
khssetrasya Patina Vayam hitenea-iva Jayamasi | gam-asvam Possayitnva Sa no mrllati-drse ||1||
क्षेत्रस्य पते मधुमन्तमूर्मिं धेनुरिव पयो अस्मासु धुक्ष्व । मधुश्चुतं घृतमिव सुपूतमृतस्य नः पतयो मृळयन्तु ॥२॥
khssetrasya Pate madhumantam-uurmim dhenur-iva Payo asmasu dhukssva | madhus-Cutam ghrtam-iva Suputam-rtasya nah Patayo mrllayantu ||2||
khssetrasya Pate madhumantam-uurmim dhenur-iva Payo asmasu dhukssva | madhus-Cutam ghrtam-iva Suputam-rtasya nah Patayo mrllayantu ||2||
मधुमतीरोषधीर्द्याव आपो मधुमन्नो भवत्वन्तरिक्षम् । क्षेत्रस्य पतिर्मधुमान्नो अस्त्वरिष्यन्तो अन्वेनं चरेम ॥३॥
ṃadhumatir-ossadhir-dyava aapo madhuman-no Bhavatvy-antarikssam | khsetrasya Patir-madhuman-no astvu-arissyanto anvenam Carema ||3||
ṃadhumatir-ossadhir-dyava aapo madhuman-no Bhavatvy-antarikssam | khsetrasya Patir-madhuman-no astvu-arissyanto anvenam Carema ||3||
शुनं वाहाः शुनं नरः शुनं कृषतु लाङ्गलम् । शुनं वरत्रा बध्यन्तां शुनमष्ट्रामुदिङ्गय ॥४॥
sunam Vahah sunam narah sunam khrssatu Ianggalam | sunam Varatra Badhyantam sunam-assttram-udinggaya ||4||
sunam Vahah sunam narah sunam khrssatu Ianggalam | sunam Varatra Badhyantam sunam-assttram-udinggaya ||4||
शुनासीराविमां वाचं जुषेथां यद्दिवि चक्रथुः पयः । तेनेमामुप सिञ्चतम् ॥५॥
suna-Sira-avi-mam Vacam Jussetham yad-divi Cakrathuh Payah | tena-imam-upa Sincatam ||5|
suna-Sira-avi-mam Vacam Jussetham yad-divi Cakrathuh Payah | tena-imam-upa Sincatam ||5|
अर्वाची सुभगे भव सीते वन्दामहे त्वा । यथा नः सुभगाससि यथा नः सुफलाससि ॥६॥
arvaci Subhage Bhava Site Vandamahe tva | yatha nah Subhagas-asi yatha nah Suphalas-asi ||6||
arvaci Subhage Bhava Site Vandamahe tva | yatha nah Subhagas-asi yatha nah Suphalas-asi ||6||
इन्द्रः सीतां नि गृह्णातु तां पूषानु यच्छतु । सा नः पयस्वती दुहामुत्तरामुत्तरां समाम् ॥७॥
indrah Sitam ni grhnnatu tam Pussanu yaccatu | Sa nah Payasvati duham-uttaram-uttaram Samam ||7||
indrah Sitam ni grhnnatu tam Pussanu yaccatu | Sa nah Payasvati duham-uttaram-uttaram Samam ||7||
शुनं नः फाला वि कृषन्तु भूमिं शुनं कीनाशा अभि यन्तु वाहैः । शुनं पर्जन्यो मधुना पयोभीः शुनासीरा शुनमस्मासु धत्तम् ॥८॥
sunam nah Phala Vi khrssantu Bhumim sunam khinasa abhi yantu Vahaih | sunam Parjanyo madhuna Payobhih suna-Sira sunam-asmasu dhattam ||8||
sunam nah Phala Vi khrssantu Bhumim sunam khinasa abhi yantu Vahaih | sunam Parjanyo madhuna Payobhih suna-Sira sunam-asmasu dhattam ||8||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In