Lakshmi Suktam

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English

ॐ पद्मानने पद्मिनि पद्मपत्रे पद्मप्रिये पद्मदलायताक्षि । विश्वप्रिये विश्वमनोऽनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व ॥
OM padmAnane padmini padmapatre padmapriye padmadalAyatAkShi | vishvapriye vishvamano.anukUle tvatpAdapadmaM mayi sannidhatsva ||
पद्मानने पद्मऊरु पद्माश्री पद्मसम्भवे । तन्मे भजसिं पद्माक्षि येन सौख्यं लभाम्यहम् ॥
padmAnane padmaUru padmAshrI padmasambhave | tanme bhajasiM padmAkShi yena saukhyaM labhAmyaham ||
अश्वदायै गोदायै धनदायै महाधने । धनं मे जुषतां देवि सर्वकामांश्च देहि मे ॥
ashvadAyai godAyai dhanadAyai mahAdhane | dhanaM me juShatAM devi sarvakAmA.nshcha dehi me ||
पुत्रपौत्रं धनं धान्यं हस्त्यश्वादिगवेरथम् । प्रजानां भवसि माता आयुष्मन्तं करोतु मे ॥
putrapautraM dhanaM dhAnyaM hastyashvAdigaveratham | prajAnAM bhavasi mAtA AyuShmantaM karotu me ||
धनमग्निर्धनं वायुर्धनं सूर्योधनं वसुः । धनमिन्द्रो बृहस्पतिर्वरुणो धनमस्तु मे ॥
dhanamagnirdhanaM vAyurdhanaM sUryodhanaM vasuH | dhanamindro bR^ihaspatirvaruNo dhanamastu me ||
वैनतेय सोमं पिब सोमं पिबतु वृत्रहा । सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः ॥
vainateya somaM piba somaM pibatu vR^itrahA | somaM dhanasya somino mahyaM dadAtu sominaH ||
न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः । भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जापिनाम् ॥
na krodho na cha mAtsaryaM na lobho nAshubhA matiH | bhavanti kR^itapuNyAnAM bhaktAnAM shrIsUktaM jApinAm ||
सरसिजनिलये सरोजहस्ते धवलतरांशुक गन्धमाल्यशोभे । भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥
sarasijanilaye sarojahaste dhavalatarA.nshuka gandhamAlyashobhe | bhagavati harivallabhe manoj~ne tribhuvanabhUtikari prasIda mahyam ||
श्रीर्वर्चस्वमायुष्यमारोग्यमाविधाच्छोभमानं महीयते । धान्य धनं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ॥
shrIrvarchasvamAyuShyamArogyamAvidhAchChobhamAnaM mahIyate | dhAnya dhanaM pashuM bahuputralAbhaM shatasa.nvatsaraM dIrghamAyuH ||
ॐ महादेव्यै च विद्महे विष्णुपत्न्यै च धीमहि । तन्नो लक्ष्मीः प्रचोदयात् ॥
OM mahAdevyai cha vidmahe viShNupatnyai cha dhImahi | tanno lakShmIH prachodayAt ||
ॐ महालक्ष्म्यै च विद्महे महश्रियै च धीमहि । तन्नः श्रीः प्रचोदयात् ॥
OM mahAlakShmyai cha vidmahe mahashriyai cha dhImahi | tannaH shrIH prachodayAt ||
विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम् । लक्ष्मीं प्रियसखीं देवीं नमाम्यच्युतवल्लभाम् ॥
viShNupatnIM kShamAM devIM mAdhavIM mAdhavapriyAm | lakShmIM priyasakhIM devIM namAmyachyutavallabhAm ||
चन्द्रप्रभां लक्ष्मीमैशानीं सूर्याभांलक्ष्मीमैश्वरीम् । चन्द्र सूर्याग्निसङ्काशां श्रियं देवीमुपास्महे ॥
chandraprabhAM lakShmImaishAnIM sUryAbhA.nlakShmImaishvarIm | chandra sUryAgnisa~NkAshAM shriyaM devImupAsmahe ||
॥ इति श्रीलक्ष्मी सूक्तम् सम्पूर्णम् ॥
chandraprabhAM lakShmImaishAnIM sUryAbhA.nlakShmImaishvarIm | chandra sUryAgnisa~NkAshAM shriyaM devImupAsmahe ||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In