| |
|

This overlay will guide you through the buttons:

ॐ पद्मानने पद्मिनि पद्मपत्रे पद्मप्रिये पद्मदलायताक्षि । विश्वप्रिये विश्वमनोऽनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व ॥
oṃ padmānane padmini padmapatre padmapriye padmadalāyatākṣi . viśvapriye viśvamano'nukūle tvatpādapadmaṃ mayi sannidhatsva ..
पद्मानने पद्मऊरु पद्माश्री पद्मसम्भवे । तन्मे भजसिं पद्माक्षि येन सौख्यं लभाम्यहम् ॥
padmānane padmaūru padmāśrī padmasambhave . tanme bhajasiṃ padmākṣi yena saukhyaṃ labhāmyaham ..
अश्वदायै गोदायै धनदायै महाधने । धनं मे जुषतां देवि सर्वकामांश्च देहि मे ॥
aśvadāyai godāyai dhanadāyai mahādhane . dhanaṃ me juṣatāṃ devi sarvakāmāṃśca dehi me ..
पुत्रपौत्रं धनं धान्यं हस्त्यश्वादिगवेरथम् । प्रजानां भवसि माता आयुष्मन्तं करोतु मे ॥
putrapautraṃ dhanaṃ dhānyaṃ hastyaśvādigaveratham . prajānāṃ bhavasi mātā āyuṣmantaṃ karotu me ..
धनमग्निर्धनं वायुर्धनं सूर्योधनं वसुः । धनमिन्द्रो बृहस्पतिर्वरुणो धनमस्तु मे ॥
dhanamagnirdhanaṃ vāyurdhanaṃ sūryodhanaṃ vasuḥ . dhanamindro bṛhaspatirvaruṇo dhanamastu me ..
वैनतेय सोमं पिब सोमं पिबतु वृत्रहा । सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः ॥
vainateya somaṃ piba somaṃ pibatu vṛtrahā . somaṃ dhanasya somino mahyaṃ dadātu sominaḥ ..
न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः । भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जापिनाम् ॥
na krodho na ca mātsaryaṃ na lobho nāśubhā matiḥ . bhavanti kṛtapuṇyānāṃ bhaktānāṃ śrīsūktaṃ jāpinām ..
सरसिजनिलये सरोजहस्ते धवलतरांशुक गन्धमाल्यशोभे । भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥
sarasijanilaye sarojahaste dhavalatarāṃśuka gandhamālyaśobhe . bhagavati harivallabhe manojñe tribhuvanabhūtikari prasīda mahyam ..
श्रीर्वर्चस्वमायुष्यमारोग्यमाविधाच्छोभमानं महीयते । धान्य धनं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ॥
śrīrvarcasvamāyuṣyamārogyamāvidhācchobhamānaṃ mahīyate . dhānya dhanaṃ paśuṃ bahuputralābhaṃ śatasaṃvatsaraṃ dīrghamāyuḥ ..
ॐ महादेव्यै च विद्महे विष्णुपत्न्यै च धीमहि । तन्नो लक्ष्मीः प्रचोदयात् ॥
oṃ mahādevyai ca vidmahe viṣṇupatnyai ca dhīmahi . tanno lakṣmīḥ pracodayāt ..
ॐ महालक्ष्म्यै च विद्महे महश्रियै च धीमहि । तन्नः श्रीः प्रचोदयात् ॥
oṃ mahālakṣmyai ca vidmahe mahaśriyai ca dhīmahi . tannaḥ śrīḥ pracodayāt ..
विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम् । लक्ष्मीं प्रियसखीं देवीं नमाम्यच्युतवल्लभाम् ॥
viṣṇupatnīṃ kṣamāṃ devīṃ mādhavīṃ mādhavapriyām . lakṣmīṃ priyasakhīṃ devīṃ namāmyacyutavallabhām ..
चन्द्रप्रभां लक्ष्मीमैशानीं सूर्याभांलक्ष्मीमैश्वरीम् । चन्द्र सूर्याग्निसङ्काशां श्रियं देवीमुपास्महे ॥
candraprabhāṃ lakṣmīmaiśānīṃ sūryābhāṃlakṣmīmaiśvarīm . candra sūryāgnisaṅkāśāṃ śriyaṃ devīmupāsmahe ..
॥ इति श्रीलक्ष्मी सूक्तम् सम्पूर्णम् ॥
.. iti śrīlakṣmī sūktam sampūrṇam ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In