| |
|

This overlay will guide you through the buttons:

Kritika Nakshatra/[कृत्तिका] Presiding Deity:Agnihi-deva/[अग्निः देवता]

ॐ अ॒ग्निर्नः॑ पातु॒ कृत्ति॑काः । नक्ष॑त्रं दे॒वमि॑न्द्रि॒यम् । इ॒दमा॑सां-विँचक्ष॒णम् । ह॒विरा॒सं जु॑होतन । यस्य॒ भान्ति॑ र॒श्मयो॒ यस्य॑ के॒तवः॑ । यस्ये॒मा विश्वा॒ भुव॑नानि॒ सर्वा । स कृत्ति॑काभि-र॒भिसं॒​वँसा॑नः । अ॒ग्निर्नो॑ दे॒वस्सु॑वि॒ते द॑धातु ॥ १ ॥
ōṃ a̠gnirna\'ḥ pātu̠ kṛtti\'kāḥ । nakṣa\'tra-ndē̠vami\'ndri̠yam । i̠damā\'sāṃ vichakṣa̠ṇam । ha̠virā̠sa-ñju\'hōtana । yasya̠ bhānti\' ra̠śmayō̠ yasya\' kē̠tava\'ḥ । yasyē̠mā viśvā̠ bhuva\'nāni̠ sarvā\" । sa kṛtti\'kābhi-ra̠bhisa̠ṃvasā\'naḥ । a̠gnirnō\' dē̠vassu\'vi̠tē da\'dhātu ॥ 1
ōṃ a̠gnirna̍ḥ pātu̠ kṛtti̍kāḥ . nakṣa̍tra-ndē̠vami̍ndri̠yam . i̠damā̍sāṃ vichakṣa̠ṇam . ha̠virā̠sa-ñju̍hōtana . yasya̠ bhānti̍ ra̠śmayō̠ yasya̍ kē̠tava̍ḥ . yasyē̠mā viśvā̠ bhuva̍nāni̠ sarvā̎ . sa kṛtti̍kābhi-ra̠bhisa̠ṃvasā̍naḥ . a̠gnirnō̍ dē̠vassu̍vi̠tē da̍dhātu .. 1

Rohini Nakshatra/[रोहिणी नक्षत्रं] Presiding Deity:Prajapatihi-deva/[प्रजापतिः देवता]

प्र॒जाप॑ते रोहि॒णीवे॑तु॒ पत्नी । वि॒श्वरू॑पा बृह॒ती चि॒त्रभा॑नुः । सा नो॑ य॒ज्ञस्य॑ सुवि॒ते द॑धातु । यथा॒ जीवे॑म श॒रद॒स्सवी॑राः । रो॒हि॒णी दे॒व्युद॑गात्पु॒रस्तात् । विश्वा॑ रू॒पाणि॑ प्रति॒मोद॑माना । प्र॒जाप॑तिग्ं ह॒विषा॑ व॒र्धय॑न्ती । प्रि॒या दे॒वाना॒-मुप॑यातु य॒ज्ञम् ॥ २ ॥
pra̠jāpa\'tē rōhi̠ṇīvē\'tu̠ patnī\" । vi̠śvarū\'pā bṛha̠tī chi̠trabhā\'nuḥ । sā nō\' ya̠jñasya\' suvi̠tē da\'dhātu । yathā̠ jīvē\'ma śa̠rada̠ssavī\'rāḥ । rō̠hi̠ṇī dē̠vyuda\'gātpu̠rastā\"t । viśvā\' rū̠pāṇi\' prati̠mōda\'mānā । pra̠jāpa\'tigṃ ha̠viṣā\' va̠rdhaya\'ntī । pri̠yā dē̠vānā̠-mupa\'yātu ya̠jñam ॥ 2
pra̠jāpa̍tē rōhi̠ṇīvē̍tu̠ patnī̎ . vi̠śvarū̍pā bṛha̠tī chi̠trabhā̍nuḥ . sā nō̍ ya̠jñasya̍ suvi̠tē da̍dhātu . yathā̠ jīvē̍ma śa̠rada̠ssavī̍rāḥ . rō̠hi̠ṇī dē̠vyuda̍gātpu̠rastā̎t . viśvā̍ rū̠pāṇi̍ prati̠mōda̍mānā . pra̠jāpa̍tigṃ ha̠viṣā̍ va̠rdhaya̍ntī . pri̠yā dē̠vānā̠-mupa̍yātu ya̠jñam .. 2

Mrigashirsha Nakshatra/[मृगशीर्​षः नक्षत्रं] Presiding Deity: Soma-deva/[सोमः देवता]

सोमो॒ राजा॑ मृगशी॒र्॒षेण॒ आगन्न्॑ । शि॒वं नक्ष॑त्रं प्रि॒यम॑स्य॒ धाम॑ । आ॒प्याय॑मानो बहु॒धा जने॑षु । रेतः॑ प्र॒जां-यँज॑माने दधातु । यत्ते॒ नक्ष॑त्रं मृगशी॒र्॒षमस्ति॑ । प्रि॒यग्ं रा॑जन् प्रि॒यत॑मं प्रि॒याणाम् । तस्मै॑ ते सोम ह॒विषा॑ विधेम । शन्न॑ एधि द्वि॒पदे॒ शञ्चतु॑ष्पदे ॥ ३ ॥
sōmō̠ rājā\' mṛgaśī̠r̠ṣēṇa̠ āgann\' । śi̠va-nnakṣa\'tra-mpri̠yama\'sya̠ dhāma\' । ā̠pyāya\'mānō bahu̠dhā janē\'ṣu । rēta\'ḥ pra̠jāṃ yaja\'mānē dadhātu । yattē̠ nakṣa\'tra-mmṛgaśī̠r̠ṣamasti\' । pri̠yagṃ rā\'ja-npri̠yata\'ma-mpri̠yāṇā\"m । tasmai\' tē sōma ha̠viṣā\' vidhēma । śanna\' ēdhi dvi̠padē̠ śañchatu\'ṣpadē ॥ 3
sōmō̠ rājā̍ mṛgaśī̠r̠ṣēṇa̠ āgann̍ . śi̠va-nnakṣa̍tra-mpri̠yama̍sya̠ dhāma̍ . ā̠pyāya̍mānō bahu̠dhā janē̍ṣu . rēta̍ḥ pra̠jāṃ yaja̍mānē dadhātu . yattē̠ nakṣa̍tra-mmṛgaśī̠r̠ṣamasti̍ . pri̠yagṃ rā̍ja-npri̠yata̍ma-mpri̠yāṇā̎m . tasmai̍ tē sōma ha̠viṣā̍ vidhēma . śanna̍ ēdhi dvi̠padē̠ śañchatu̍ṣpadē .. 3

Aardra Nakshatra/[आर्द्रा नक्षत्रं] Presiding Deity: Rudra-deva/[रुद्रः देवता]

आ॒र्द्रया॑ रु॒द्रः प्रथ॑मा न एति । श्रेष्ठो॑ दे॒वानां॒ पति॑रघ्नि॒यानाम् । नक्ष॑त्रमस्य ह॒विषा॑ विधेम । मा नः॑ प्र॒जाग्ं री॑रिष॒न्मोत वी॒रान् । हे॒ती रु॒द्रस्य॒ परि॑णो वृणक्तु । आ॒र्द्रा नक्ष॑त्रं जुषताग्ं ह॒विर्नः॑ । प्र॒मु॒ञ्चमा॑नौ दुरि॒तानि॒ विश्वा । अपा॒घशग्ं॑ सन्नु-दता॒मरा॑तिम् ॥ ४ ॥
ā̠rdrayā\' ru̠draḥ pratha\'mā na ēti । śrēṣṭhō\' dē̠vānā̠-mpati\'raghni̠yānā\"m । nakṣa\'tramasya ha̠viṣā\' vidhēma । mā na\'ḥ pra̠jāgṃ rī\'riṣa̠nmōta vī̠rān । hē̠tī ru̠drasya̠ pari\'ṇō vṛṇaktu । ā̠rdrā nakṣa\'tra-ñjuṣatāgṃ ha̠virna\'ḥ । pra̠mu̠ñchamā\'nau duri̠tāni̠ viśvā\" । apā̠ghaśagṃ\' sannu-datā̠marā\'tim ॥ 4
ā̠rdrayā̍ ru̠draḥ pratha̍mā na ēti . śrēṣṭhō̍ dē̠vānā̠-mpati̍raghni̠yānā̎m . nakṣa̍tramasya ha̠viṣā̍ vidhēma . mā na̍ḥ pra̠jāgṃ rī̍riṣa̠nmōta vī̠rān . hē̠tī ru̠drasya̠ pari̍ṇō vṛṇaktu . ā̠rdrā nakṣa̍tra-ñjuṣatāgṃ ha̠virna̍ḥ . pra̠mu̠ñchamā̍nau duri̠tāni̠ viśvā̎ . apā̠ghaśag̍ṃ sannu-datā̠marā̍tim .. 4

Punarvasu Nakshatra/[पुनर्वसु नक्षत्रं] Presiding Deity: Aditihi devi/[अदितिः देवी]

पुन॑र्नो दे॒व्यदि॑ति-स्पृणोतु । पुन॑र्वसू नः॒ पुन॒रेतां-यँ॒ज्ञम् । पुन॑र्नो दे॒वा अ॒भिय॑न्तु॒ सर्वे । पुनः॑ पुनर्वो ह॒विषा॑ यजामः । ए॒वा न दे॒व्य-दि॑तिरन॒र्वा । विश्व॑स्य भ॒र्त्री जग॑तः प्रति॒ष्ठा । पुन॑र्वसू ह॒विषा॑ व॒र्धय॑न्ती । प्रि॒यं दे॒वाना॒-मप्ये॑तु॒ पाथः॑ ॥ ५ ॥
puna\'rnō dē̠vyadi\'ti-spṛṇōtu । puna\'rvasū na̠ḥ puna̠rētā\"ṃ ya̠jñam । puna\'rnō dē̠vā a̠bhiya\'ntu̠ sarvē\" । puna\'ḥ punarvō ha̠viṣā\' yajāmaḥ । ē̠vā na dē̠vya-di\'tirana̠rvā । viśva\'sya bha̠rtrī jaga\'taḥ prati̠ṣṭhā । puna\'rvasū ha̠viṣā\' va̠rdhaya\'ntī । pri̠ya-ndē̠vānā̠-mapyē\'tu̠ pātha\'ḥ ॥ 5
puna̍rnō dē̠vyadi̍ti-spṛṇōtu . puna̍rvasū na̠ḥ puna̠rētā̎ṃ ya̠jñam . puna̍rnō dē̠vā a̠bhiya̍ntu̠ sarvē̎ . puna̍ḥ punarvō ha̠viṣā̍ yajāmaḥ . ē̠vā na dē̠vya-di̍tirana̠rvā . viśva̍sya bha̠rtrī jaga̍taḥ prati̠ṣṭhā . puna̍rvasū ha̠viṣā̍ va̠rdhaya̍ntī . pri̠ya-ndē̠vānā̠-mapyē̍tu̠ pātha̍ḥ .. 5

Punarvasu Nakshatra/[पुष्यः नक्षत्रं] Presiding Deity: Brihaspati-deva/[बृहस्पतिः देवता]

बृह॒स्पतिः॑ प्रथ॒मञ्जाय॑मानः । ति॒ष्यं॑ नक्ष॑त्रम॒भि सम्ब॑भूव । श्रेष्ठो॑ दे॒वानां॒ पृत॑नासु जि॒ष्णुः । दि॒शोऽनु॒ सर्वा॒ अभ॑यन्नो अस्तु । ति॒ष्यः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॑ । बृह॒स्पति॑र्नः॒ परि॑पातु प॒श्चात् । बाधे॑ ता॒न्द्वेषो॒ अभ॑यं कृणुताम् । सु॒वीर्य॑स्य॒ पत॑यस्याम ॥ ६ ॥
bṛha̠spati\'ḥ pratha̠mañjāya\'mānaḥ । ti̠ṣya\'-nnakṣa\'trama̠bhi samba\'bhūva । śrēṣṭhō\' dē̠vānā̠-mpṛta\'nāsu ji̠ṣṇuḥ । di̠śō-'nu̠ sarvā̠ abha\'yannō astu । ti̠ṣya\'ḥ pu̠rastā\'du̠ta ma\'dhya̠tō na\'ḥ । bṛha̠spati\'rna̠ḥ pari\'pātu pa̠śchāt । bādhē\' tā̠ndvēṣō̠ abha\'ya-ṅkṛṇutām । su̠vīrya\'sya̠ pata\'yasyāma ॥ 6
bṛha̠spati̍ḥ pratha̠mañjāya̍mānaḥ . ti̠ṣya̍-nnakṣa̍trama̠bhi samba̍bhūva . śrēṣṭhō̍ dē̠vānā̠-mpṛta̍nāsu ji̠ṣṇuḥ . di̠śō-'nu̠ sarvā̠ abha̍yannō astu . ti̠ṣya̍ḥ pu̠rastā̍du̠ta ma̍dhya̠tō na̍ḥ . bṛha̠spati̍rna̠ḥ pari̍pātu pa̠śchāt . bādhē̍ tā̠ndvēṣō̠ abha̍ya-ṅkṛṇutām . su̠vīrya̍sya̠ pata̍yasyāma .. 6

Ashlesham Nakshatra/[आश्रेषं नक्षत्रं] Presiding Deity: Sarpa-deva/[सर्पाः देवता]

इ॒दग्ं स॒र्पेभ्यो॑ ह॒विर॑स्तु॒ जुष्टम् । आ॒श्रे॒षा येषा॑मनु॒यन्ति॒ चेतः॑ । ये अ॒न्तरि॑क्षं पृथि॒वीं-क्षि॒यन्ति॑ । तेन॑ स्स॒र्पासो॒ हव॒माग॑मिष्ठाः । ये रो॑च॒ने सूर्य॒स्यापि॑ स॒र्पाः । ये दिवं॑ दे॒वी-मनु॑स॒ञ्चर॑न्ति । येषा॑माश्रे॒षा अ॑नु॒यन्ति॒ कामम् । तेभ्य॑-स्स॒र्पेभ्यो॒ मधु॑-मज्जुहोमि ॥ ७ ॥
i̠dagṃ sa̠rpēbhyō\' ha̠vira\'stu̠ juṣṭa\"m । ā̠śrē̠ṣā yēṣā\'manu̠yanti̠ chēta\'ḥ । yē a̠ntari\'kṣa-mpṛthi̠vīṃ-kṣi̠yanti\' । tēna\' ssa̠rpāsō̠ hava̠māga\'miṣṭhāḥ । yē rō\'cha̠nē sūrya̠syāpi\' sa̠rpāḥ । yē diva\'-ndē̠vī-manu\'sa̠ñchara\'nti । yēṣā\'māśrē̠ṣā a\'nu̠yanti̠ kāma\"m । tēbhya\'-ssa̠rpēbhyō̠ madhu\'-majjuhōmi ॥ 7
i̠dagṃ sa̠rpēbhyō̍ ha̠vira̍stu̠ juṣṭa̎m . ā̠śrē̠ṣā yēṣā̍manu̠yanti̠ chēta̍ḥ . yē a̠ntari̍kṣa-mpṛthi̠vīṃ-kṣi̠yanti̍ . tēna̍ ssa̠rpāsō̠ hava̠māga̍miṣṭhāḥ . yē rō̍cha̠nē sūrya̠syāpi̍ sa̠rpāḥ . yē diva̍-ndē̠vī-manu̍sa̠ñchara̍nti . yēṣā̍māśrē̠ṣā a̍nu̠yanti̠ kāma̎m . tēbhya̍-ssa̠rpēbhyō̠ madhu̍-majjuhōmi .. 7

Ashlesham Nakshatra/[मघा नक्षत्रं] Presiding Deity: Pitra-deva/[पितरः देवता]

उप॑हूताः पि॒तरो॒ ये म॒घासु॑ । मनो॑जवस-स्सु॒कृत॑-स्सुकृ॒त्याः । ते नो॒ नक्ष॑त्रे॒ हव॒माग॑मिष्ठाः । स्व॒धाभि॑र्य॒ज्ञं प्रय॑तं जुषन्ताम् । ये अ॑ग्निद॒ग्धा येऽन॑ग्नि-दग्धाः । ये॑ऽमुल्लो॒कं पि॒तरः॑, क्षि॒यन्ति॑ । याग्ग्​श्च॑ वि॒द्मयाग्ं उ॑ च॒ न प्र॑वि॒द्म । म॒घासु॑ य॒ज्ञग्ं सुकृ॑तं जुषन्ताम् ॥ ८ ॥
upa\'hūtāḥ pi̠tarō̠ yē ma̠ghāsu\' । manō\'javasa-ssu̠kṛta\'-ssukṛ̠tyāḥ । tē nō̠ nakṣa\'trē̠ hava̠māga\'miṣṭhāḥ । sva̠dhābhi\'rya̠jña-mpraya\'ta-ñjuṣantām । yē a\'gnida̠gdhā yē-'na\'gni-dagdhāḥ । yē\'-'mullō̠ka-mpi̠tara\'ḥ, kṣi̠yanti\' । yāg​ścha\' vi̠dmayāgṃ u\' cha̠ na pra\'vi̠dma । ma̠ghāsu\' ya̠jñagṃ sukṛ\'ta-ñjuṣantām ॥ 8
upa̍hūtāḥ pi̠tarō̠ yē ma̠ghāsu̍ . manō̍javasa-ssu̠kṛta̍-ssukṛ̠tyāḥ . tē nō̠ nakṣa̍trē̠ hava̠māga̍miṣṭhāḥ . sva̠dhābhi̍rya̠jña-mpraya̍ta-ñjuṣantām . yē a̍gnida̠gdhā yē-'na̍gni-dagdhāḥ . yē̍-'mullō̠ka-mpi̠tara̍ḥ, kṣi̠yanti̍ . yāg​ścha̍ vi̠dmayāgṃ u̍ cha̠ na pra̍vi̠dma . ma̠ghāsu̍ ya̠jñagṃ sukṛ̍ta-ñjuṣantām .. 8

Purvaphalguni Nakshatra/[पूर्वफल्गुनी नक्षत्रं] Presiding Deity: Aryamaa-deva/[अर्यमा देवता]

गवां॒ पतिः॒ फल्गु॑नी-नामसि॒ त्वम् । तद॑र्यमन्वरुण मित्र॒ चारु॑ । तं त्वा॑ व॒यग्ं स॑नि॒तारग्ं॑ सनी॒नाम् । जी॒वा जीव॑न्त॒मुप॒ सं​विँ॑शेम । येने॒मा विश्वा॒ भुव॑नानि॒ सञ्जि॑ता । यस्य॑ दे॒वा अ॑नुसं॒​यँन्ति॒ चेतः॑ । अ॒र्य॒मा राजा॒ऽजर॒स्तु वि॑ष्मान् । फल्गु॑नीना-मृष॒भो रो॑रवीति ॥ ९ ॥
gavā̠-mpati̠ḥ phalgu\'nī-nāmasi̠ tvam । tada\'ryamanvaruṇa mitra̠ chāru\' । ta-ntvā\' va̠yagṃ sa\'ni̠tāragṃ\' sanī̠nām । jī̠vā jīva\'nta̠mupa̠ saṃvi\'śēma । yēnē̠mā viśvā̠ bhuva\'nāni̠ sañji\'tā । yasya\' dē̠vā a\'nusa̠ṃyanti̠ chēta\'ḥ । a̠rya̠mā rājā̠-'jara̠stu vi\'ṣmān । phalgu\'nīnā-mṛṣa̠bhō rō\'ravīti ॥ 9
gavā̠-mpati̠ḥ phalgu̍nī-nāmasi̠ tvam . tada̍ryamanvaruṇa mitra̠ chāru̍ . ta-ntvā̍ va̠yagṃ sa̍ni̠tārag̍ṃ sanī̠nām . jī̠vā jīva̍nta̠mupa̠ saṃvi̍śēma . yēnē̠mā viśvā̠ bhuva̍nāni̠ sañji̍tā . yasya̍ dē̠vā a̍nusa̠ṃyanti̠ chēta̍ḥ . a̠rya̠mā rājā̠-'jara̠stu vi̍ṣmān . phalgu̍nīnā-mṛṣa̠bhō rō̍ravīti .. 9

Uttara phalguni Nakshatra/[उत्तर फल्गुनी नक्षत्रं] Presiding Deity: Bhaga-deva/[भगः देवता]

श्रेष्ठो॑ दे॒वानां भगवो भगासि । तत्त्वा॑ विदुः॒ फल्गु॑नी॒-स्तस्य॑ वित्तात् । अ॒स्मभ्यं॑-क्ष॒त्रम॒जरग्ं॑ सु॒वीर्यम् । गोम॒दश्व॑-व॒दुप॒सन्नु॑-दे॒ह । भगो॑ह दा॒ता भग॒ इत्प्र॑दा॒ता । भगो॑ दे॒वीः फल्गु॑नी॒-रावि॑वेश । भग॒स्येत्तं प्र॑स॒वं ग॑मेम । यत्र॑ दे॒वै-स्स॑ध॒मादं॑ मदेम ॥ १० ॥
śrēṣṭhō\' dē̠vānā\"-mbhagavō bhagāsi । tattvā\' vidu̠ḥ phalgu\'nī̠-stasya\' vittāt । a̠smabhya\'ṃ-kṣa̠trama̠jaragṃ\' su̠vīrya\"m । gōma̠daśva\'-va̠dupa̠sannu\'-dē̠ha । bhagō\'ha dā̠tā bhaga̠ itpra\'dā̠tā । bhagō\' dē̠vīḥ phalgu\'nī̠-rāvi\'vēśa । bhaga̠syētta-mpra\'sa̠va-ṅga\'mēma । yatra\' dē̠vai-ssa\'dha̠māda\'-mmadēma ॥ 10
śrēṣṭhō̍ dē̠vānā̎-mbhagavō bhagāsi . tattvā̍ vidu̠ḥ phalgu̍nī̠-stasya̍ vittāt . a̠smabhya̍ṃ-kṣa̠trama̠jarag̍ṃ su̠vīrya̎m . gōma̠daśva̍-va̠dupa̠sannu̍-dē̠ha . bhagō̍ha dā̠tā bhaga̠ itpra̍dā̠tā . bhagō̍ dē̠vīḥ phalgu̍nī̠-rāvi̍vēśa . bhaga̠syētta-mpra̍sa̠va-ṅga̍mēma . yatra̍ dē̠vai-ssa̍dha̠māda̍-mmadēma .. 10

Hasta Nakshatra/[हस्तः नक्षत्रं] Presiding Deity: Savita-devi/[सविता देवी]

आया॑तु दे॒व-स्स॑वि॒तो प॑यातु । हि॒र॒ण्यये॑न सु॒वृता॒ रथे॑न । वह॒न॒, हस्तग्ं॑ सु॒भगं॑-विँद्म॒नाप॑सम् । प्र॒यच्छ॑न्तं॒ पपु॑रिं॒ पुण्य॒मच्छ॑ । हस्तः॒ प्रय॑च्छ त्व॒मृतं॒-वँसी॑यः । दक्षि॑णेन॒ प्रति॑गृभ्णीम एनत् । दा॒तार॑-म॒द्य स॑वि॒ता वि॑देय । यो नो॒ हस्ता॑य प्रसु॒वाति॑ य॒ज्ञम् ॥ ११ ॥
āyā\'tu dē̠va-ssa\'vi̠tō pa\'yātu । hi̠ra̠ṇyayē\'na su̠vṛtā̠ rathē\'na । vaha̠na̠, hastagṃ\' su̠bhaga\'ṃ vidma̠nāpa\'sam । pra̠yachCha\'nta̠-mpapu\'ri̠-mpuṇya̠machCha\' । hasta̠ḥ praya\'chCha tva̠mṛta̠ṃ vasī\'yaḥ । dakṣi\'ṇēna̠ prati\'gṛbhṇīma ēnat । dā̠tāra\'-ma̠dya sa\'vi̠tā vi\'dēya । yō nō̠ hastā\'ya prasu̠vāti\' ya̠jñam ॥ 11
āyā̍tu dē̠va-ssa̍vi̠tō pa̍yātu . hi̠ra̠ṇyayē̍na su̠vṛtā̠ rathē̍na . vaha̠na̠, hastag̍ṃ su̠bhaga̍ṃ vidma̠nāpa̍sam . pra̠yachCha̍nta̠-mpapu̍ri̠-mpuṇya̠machCha̍ . hasta̠ḥ praya̍chCha tva̠mṛta̠ṃ vasī̍yaḥ . dakṣi̍ṇēna̠ prati̍gṛbhṇīma ēnat . dā̠tāra̍-ma̠dya sa̍vi̠tā vi̍dēya . yō nō̠ hastā̍ya prasu̠vāti̍ ya̠jñam .. 11

Chitra Nakshatra/[चित्रा नक्षत्रं] Presiding Deity: Tvashtaa-deva/[त्वष्टा देवता]

त्वष्टा॒ नक्ष॑त्र-म॒भ्ये॑ति चि॒त्राम् । सु॒भग्ं स॑सं​युँव॒तिग्ं रोच॑मानाम् । नि॒वे॒शय॑-न्न॒मृता॒-न्मर्त्याग्ग्॑श्च । रू॒पाणि॑ पि॒ग्ं॒शन् भुव॑नानि॒ विश्वा । तन्न॒स्त्वष्टा॒ तदु॑ चि॒त्रा विच॑ष्टाम् । तन्नक्ष॑त्रं भूरि॒दा अ॑स्तु॒ मह्यम् । तन्नः॑ प्र॒जां-वीँ॒रव॑तीग्ं सनोतु । गोभि॑र्नो॒ अश्वै॒-स्सम॑नक्तु य॒ज्ञम् ॥ १२ ॥
tvaṣṭā̠ nakṣa\'tra-ma̠bhyē\'ti chi̠trām । su̠bhagṃ sa\'saṃyuva̠tigṃ rōcha\'mānām । ni̠vē̠śaya\'-nna̠mṛtā̠-nmartyāg\'ścha । rū̠pāṇi\' pi̠gṃ̠śa-nbhuva\'nāni̠ viśvā\" । tanna̠stvaṣṭā̠ tadu\' chi̠trā vicha\'ṣṭām । tannakṣa\'tra-mbhūri̠dā a\'stu̠ mahya\"m । tanna\'ḥ pra̠jāṃ vī̠rava\'tīgṃ sanōtu । gōbhi\'rnō̠ aśvai̠-ssama\'naktu ya̠jñam ॥ 12
tvaṣṭā̠ nakṣa̍tra-ma̠bhyē̍ti chi̠trām . su̠bhagṃ sa̍saṃyuva̠tigṃ rōcha̍mānām . ni̠vē̠śaya̍-nna̠mṛtā̠-nmartyāg̍ścha . rū̠pāṇi̍ pi̠gṃ̠śa-nbhuva̍nāni̠ viśvā̎ . tanna̠stvaṣṭā̠ tadu̍ chi̠trā vicha̍ṣṭām . tannakṣa̍tra-mbhūri̠dā a̍stu̠ mahya̎m . tanna̍ḥ pra̠jāṃ vī̠rava̍tīgṃ sanōtu . gōbhi̍rnō̠ aśvai̠-ssama̍naktu ya̠jñam .. 12

Swati Nakshatra/[स्वाती नक्षत्रं] Presiding Deity: Vaayu-deva/[वायुः देवता]

वा॒यु-र्नक्ष॑त्र-म॒भ्ये॑ति॒ निष्टपाम् । ति॒ग्मशृ॑ङ्गो वृष॒भो रोरु॑वाणः । स॒मी॒रय॒न् भुव॑ना मात॒रिश्वा । अप॒ द्वेषाग्ं॑सि नुदता॒मरा॑तीः । तन्नो॑ वा॒यस्तदु॒ निष्ट्या॑ शृणोतु । तन्नक्ष॑त्रं भूरि॒दा अ॑स्तु॒ महयम् । तन्नो॑ दे॒वासो॒ अनु॑ जानन्तु॒ कामम् । यथा॒ तरे॑म दुरि॒तानि॒ विश्वा ॥ १३ ॥
vā̠yu-rnakṣa\'tra-ma̠bhyē\'ti̠ niṣṭyā\"m । ti̠gmaśṛ\'ṅgō vṛṣa̠bhō rōru\'vāṇaḥ । sa̠mī̠raya̠-nbhuva\'nā māta̠riśvā\" । apa̠ dvēṣāgṃ\'si nudatā̠marā\'tīḥ । tannō\' vā̠yastadu̠ niṣṭyā\' śṛṇōtu । tannakṣa\'tra-mbhūri̠dā a\'stu̠ mahya\"m । tannō\' dē̠vāsō̠ anu\' jānantu̠ kāma\"m । yathā̠ tarē\'ma duri̠tāni̠ viśvā\" ॥ 13
vā̠yu-rnakṣa̍tra-ma̠bhyē̍ti̠ niṣṭyā̎m . ti̠gmaśṛ̍ṅgō vṛṣa̠bhō rōru̍vāṇaḥ . sa̠mī̠raya̠-nbhuva̍nā māta̠riśvā̎ . apa̠ dvēṣāg̍ṃsi nudatā̠marā̍tīḥ . tannō̍ vā̠yastadu̠ niṣṭyā̍ śṛṇōtu . tannakṣa̍tra-mbhūri̠dā a̍stu̠ mahya̎m . tannō̍ dē̠vāsō̠ anu̍ jānantu̠ kāma̎m . yathā̠ tarē̍ma duri̠tāni̠ viśvā̎ .. 13

Vishaakhaa Nakshatra/[विशाखा नक्षत्रं] Presiding Deity: Indragni-deva/[इन्द्राग्नी देवता]

दू॒रम॒स्मच्छत्र॑वो यन्तु भी॒ताः । तदि॑न्द्रा॒ग्नी कृ॑णुतां॒ तद्विशा॑खे । तन्नो॑ दे॒वा अनु॑मदन्तु य॒ज्ञम् । प॒श्चात् पु॒रस्ता॒-दभ॑यन्नो अस्तु । नक्ष॑त्राणा॒-मधि॑पत्नी॒ विशा॑खे । श्रेष्ठा॑-विन्द्रा॒ग्नी भुव॑नस्य गो॒पौ । विषू॑च॒-श्शत्रू॑नप॒बाध॑मानौ । अप॒क्षुध॑-न्नुदता॒मरा॑तिम् ॥ १४ ॥
dū̠rama̠smachChatra\'vō yantu bhī̠tāḥ । tadi\'ndrā̠gnī kṛ\'ṇutā̠-ntadviśā\'khē । tannō\' dē̠vā anu\'madantu ya̠jñam । pa̠śchā-tpu̠rastā̠-dabha\'yannō astu । nakṣa\'trāṇā̠-madhi\'patnī̠ viśā\'khē । śrēṣṭhā\'-vindrā̠gnī bhuva\'nasya gō̠pau । viṣū\'cha̠-śśatrū\'napa̠bādha\'mānau । apa̠kṣudha\'-nnudatā̠marā\'tim ॥ 14
dū̠rama̠smachChatra̍vō yantu bhī̠tāḥ . tadi̍ndrā̠gnī kṛ̍ṇutā̠-ntadviśā̍khē . tannō̍ dē̠vā anu̍madantu ya̠jñam . pa̠śchā-tpu̠rastā̠-dabha̍yannō astu . nakṣa̍trāṇā̠-madhi̍patnī̠ viśā̍khē . śrēṣṭhā̍-vindrā̠gnī bhuva̍nasya gō̠pau . viṣū̍cha̠-śśatrū̍napa̠bādha̍mānau . apa̠kṣudha̍-nnudatā̠marā̍tim .. 14

Poornmaasi/ पौर्णमासि

पू॒र्णा प॒श्चादु॒त पू॒र्णा पु॒रस्तात् । उन्म॑ध्य॒तः पौर्णमा॒सी जि॑गाय । तस्यां दे॒वा अधि॑ सं॒-वँस॑न्तः । उ॒त्त॒मे नाक॑ इ॒ह मा॑दयन्ताम् । पृ॒थ्वी सु॒वर्चा॑ युव॒ति-स्स॒जोषाः । पौ॒र्ण॒मा॒स्युद॑गा॒-च्छोभ॑माना । आ॒प्या॒यय॑न्ती दुरि॒तानि॒ विश्वा । उ॒रुं दुहां॒-यँज॑मानाय य॒ज्ञम् ॥ १५ ॥
pū̠rṇā pa̠śchādu̠ta pū̠rṇā pu̠rastā\"t । unma\'dhya̠taḥ pau\"rṇamā̠sī ji\'gāya । tasyā\"-ndē̠vā adhi\' sa̠ṃ vasa\'ntaḥ । u̠tta̠mē nāka\' i̠ha mā\'dayantām । pṛ̠thvī su̠varchā\' yuva̠ti-ssa̠jōṣā\"ḥ । pau̠rṇa̠mā̠syuda\'gā̠-chChōbha\'mānā । ā̠pyā̠yaya\'ntī duri̠tāni̠ viśvā\" । u̠ru-nduhā̠ṃ yaja\'mānāya ya̠jñam ॥ 15
pū̠rṇā pa̠śchādu̠ta pū̠rṇā pu̠rastā̎t . unma̍dhya̠taḥ pau̎rṇamā̠sī ji̍gāya . tasyā̎-ndē̠vā adhi̍ sa̠ṃ vasa̍ntaḥ . u̠tta̠mē nāka̍ i̠ha mā̍dayantām . pṛ̠thvī su̠varchā̍ yuva̠ti-ssa̠jōṣā̎ḥ . pau̠rṇa̠mā̠syuda̍gā̠-chChōbha̍mānā . ā̠pyā̠yaya̍ntī duri̠tāni̠ viśvā̎ . u̠ru-nduhā̠ṃ yaja̍mānāya ya̠jñam .. 15

Anuradha Nakshatra/[अनूराधा नक्षत्रं] Presiding Deity: Mitra-deva/[मित्रः देवता]

ऋ॒द्ध्यास्म॑ ह॒व्यै-र्नम॑सोप॒-सद्य॑ । मि॒त्रं दे॒वं मि॑त्र॒धेय॑न्नो अस्तु । अ॒नू॒रा॒धान्, ह॒विषा॑ व॒र्धय॑न्तः । श॒तं जी॑वेम श॒रद॒-स्सवी॑राः । चि॒त्रं-नक्ष॑त्र॒-मुद॑गा-त्पु॒रस्तात् । अ॒नू॒रा॒धा स॒ इति॒ यद्वद॑न्ति । तन्मि॒त्र ए॑ति प॒थिभि॑-र्देव॒यानौः । हि॒र॒ण्ययै॒-र्वित॑तै-र॒न्तरि॑क्षे ॥ १६ ॥
ṛ̠ddhyāsma\' ha̠vyai-rnama\'sōpa̠-sadya\' । mi̠tra-ndē̠va-mmi\'tra̠dhēya\'nnō astu । a̠nū̠rā̠dhān, ha̠viṣā\' va̠rdhaya\'ntaḥ । śa̠ta-ñjī\'vēma śa̠rada̠-ssavī\'rāḥ । chi̠traṃ-nakṣa\'tra̠-muda\'gā-tpu̠rastā\"t । a̠nū̠rā̠dhā sa̠ iti̠ yadvada\'nti । tanmi̠tra ē\'ti pa̠thibhi\'-rdēva̠yānai\"ḥ । hi̠ra̠ṇyayai̠-rvita\'tai-ra̠ntari\'kṣē ॥ 16
ṛ̠ddhyāsma̍ ha̠vyai-rnama̍sōpa̠-sadya̍ . mi̠tra-ndē̠va-mmi̍tra̠dhēya̍nnō astu . a̠nū̠rā̠dhān, ha̠viṣā̍ va̠rdhaya̍ntaḥ . śa̠ta-ñjī̍vēma śa̠rada̠-ssavī̍rāḥ . chi̠traṃ-nakṣa̍tra̠-muda̍gā-tpu̠rastā̎t . a̠nū̠rā̠dhā sa̠ iti̠ yadvada̍nti . tanmi̠tra ē̍ti pa̠thibhi̍-rdēva̠yānai̎ḥ . hi̠ra̠ṇyayai̠-rvita̍tai-ra̠ntari̍kṣē .. 16

Jayestha Nakshatra/[ज्येष्ठा नक्षत्रं] Presiding Deity: Indra-deva/[इन्द्रः देवता]

इन्दो ज्ये॒ष्ठा मनु॒ नक्ष॑त्रमेति । यस्मि॑न् वृ॒त्रं-वृँ॑त्र॒ तूर्ये॑ त॒तार॑ । तस्मि॑न्व॒य-म॒मृतं॒ दुहा॑नाः । क्षुध॑न्तरेम॒ दुरि॑तिं॒ दुरि॑ष्टिम् । पु॒र॒न्द॒राय॑ वृष॒भाय॑ धृ॒ष्णवे। अषा॑ढाय॒ सह॑मानाय मी॒ढुषे । इन्द्रा॑य ज्ये॒ष्ठा मधु॑म॒द्दुहा॑ना । उ॒रुं कृ॑णोतु॒ यज॑मानाय लो॒कम् ॥ १७ ॥
indrō\" jyē̠ṣṭhā manu̠ nakṣa\'tramēti । yasmi\'n vṛ̠traṃ vṛ\'tra̠ tūryē\' ta̠tāra\' । tasmi\'nva̠ya-ma̠mṛta̠-nduhā\'nāḥ । kṣudha\'ntarēma̠ duri\'ti̠-nduri\'ṣṭim । pu̠ra̠nda̠rāya\' vṛṣa̠bhāya\' dhṛ̠ṣṇavē\" । aṣā\'ḍhāya̠ saha\'mānāya mī̠ḍhuṣē\" । indrā\'ya jyē̠ṣṭhā madhu\'ma̠dduhā\'nā । u̠ru-ṅkṛ\'ṇōtu̠ yaja\'mānāya lō̠kam ॥ 17
indrō̎ jyē̠ṣṭhā manu̠ nakṣa̍tramēti . yasmi̍n vṛ̠traṃ vṛ̍tra̠ tūryē̍ ta̠tāra̍ . tasmi̍nva̠ya-ma̠mṛta̠-nduhā̍nāḥ . kṣudha̍ntarēma̠ duri̍ti̠-nduri̍ṣṭim . pu̠ra̠nda̠rāya̍ vṛṣa̠bhāya̍ dhṛ̠ṣṇavē̎ . aṣā̍ḍhāya̠ saha̍mānāya mī̠ḍhuṣē̎ . indrā̍ya jyē̠ṣṭhā madhu̍ma̠dduhā̍nā . u̠ru-ṅkṛ̍ṇōtu̠ yaja̍mānāya lō̠kam .. 17

Moolam Nakshatra/[मूलं नक्षत्रं] Presiding Deity: Prajapati-deva/[प्रजापतिः देवता]

मूलं॑ प्र॒जां-वीँ॒रव॑तीं-विँदेय । पराच्येतु॒ निर्​ऋ॑तिः परा॒चा । गोभि॒-र्नक्ष॑त्रं प॒शुभि॒-स्सम॑क्तम् । अह॑-र्भूया॒-द्यज॑मानाय॒ मह्यम् । अह॑र्नो अ॒द्य सु॑वि॒ते द॑धातु । मूलं॒ नक्ष॑त्र॒मिति॒ यद्वद॑न्ति । परा॑चीं-वाँ॒चा निर्​ऋ॑तिं नुदामि । शि॒वं प्र॒जायै॑ शि॒वम॑स्तु॒ मह्यम् ॥ १८ ॥
mūla\'-mpra̠jāṃ vī̠rava\'tīṃ vidēya । parā\"chyētu̠ nir-ṛ\'tiḥ parā̠chā । gōbhi̠-rnakṣa\'tra-mpa̠śubhi̠-ssama\'ktam । aha\'-rbhūyā̠-dyaja\'mānāya̠ mahya\"m । aha\'rnō a̠dya su\'vi̠tē da\'dhātu । mūla̠-nnakṣa\'tra̠miti̠ yadvada\'nti । parā\'chīṃ vā̠chā nir-ṛ\'ti-nnudāmi । śi̠va-mpra̠jāyai\' śi̠vama\'stu̠ mahya\"m ॥ 18
mūla̍-mpra̠jāṃ vī̠rava̍tīṃ vidēya . parā̎chyētu̠ nir-ṛ̍tiḥ parā̠chā . gōbhi̠-rnakṣa̍tra-mpa̠śubhi̠-ssama̍ktam . aha̍-rbhūyā̠-dyaja̍mānāya̠ mahya̎m . aha̍rnō a̠dya su̍vi̠tē da̍dhātu . mūla̠-nnakṣa̍tra̠miti̠ yadvada̍nti . parā̍chīṃ vā̠chā nir-ṛ̍ti-nnudāmi . śi̠va-mpra̠jāyai̍ śi̠vama̍stu̠ mahya̎m .. 18

Purvashaadhaa Nakshatra/[पूर्वाषाढा नक्षत्रं] Presiding Deity: Aapa-deva/[आपः देवता]

या दि॒व्या आपः॒ पय॑सा सम्बभू॒वुः । या अ॒न्तरि॑क्ष उ॒त पार्थि॑वी॒र्याः । यासा॑मषा॒ढा अ॑नु॒यन्ति॒ कामम् । ता न॒ आपः॒ शग्ग्​ स्यो॒ना भ॑वन्तु । याश्च॒ कूप्या॒ याश्च॑ ना॒द्या-स्समु॒द्रिया । याश्च॑ वैश॒न्तीरु॒त प्रा॑स॒चीर्याः । यासा॑मषा॒ढा मधु॑ भ॒क्षय॑न्ति । ता न॒ आपः॒ शग्ग्​ स्यो॒ना भ॑वन्तु ॥ १९ ॥
yā di̠vyā āpa̠ḥ paya\'sā sambabhū̠vuḥ । yā a̠ntari\'kṣa u̠ta pārthi\'vī̠ryāḥ । yāsā\'maṣā̠ḍhā a\'nu̠yanti̠ kāma\"m । tā na̠ āpa̠-śśagg​ syō̠nā bha\'vantu । yāścha̠ kūpyā̠ yāścha\' nā̠dyā\"-ssamu̠driyā\"ḥ । yāścha\' vaiśa̠ntīru̠ta prā\'sa̠chīryāḥ । yāsā\'maṣā̠ḍhā madhu\' bha̠kṣaya\'nti । tā na̠ āpa̠-śśagg​ syō̠nā bha\'vantu ॥ 19
yā di̠vyā āpa̠ḥ paya̍sā sambabhū̠vuḥ . yā a̠ntari̍kṣa u̠ta pārthi̍vī̠ryāḥ . yāsā̍maṣā̠ḍhā a̍nu̠yanti̠ kāma̎m . tā na̠ āpa̠-śśagg​ syō̠nā bha̍vantu . yāścha̠ kūpyā̠ yāścha̍ nā̠dyā̎-ssamu̠driyā̎ḥ . yāścha̍ vaiśa̠ntīru̠ta prā̍sa̠chīryāḥ . yāsā̍maṣā̠ḍhā madhu̍ bha̠kṣaya̍nti . tā na̠ āpa̠-śśagg​ syō̠nā bha̍vantu .. 19

Uttara-Shaadhaa Nakshatra/[ उत्तराषाढा नक्षत्रं] Presiding Deity: Vishwadeva-deva/[विश्वेदेवः देवता]

तन्नो॒ विश्वे॒ उप॑ शृण्वन्तु दे॒वाः । तद॑षा॒ढा अ॒भिसं​यँ॑न्तु य॒ज्ञम् । तन्नक्ष॑त्रं प्रथतां प॒शुभ्यः॑ । कृ॒षि-र्वृ॒ष्टि-र्यज॑मानाय कल्पताम् । शु॒भ्राः क॒न्या॑ युव॒तय॑-स्सु॒पेश॑सः । क॒र्म॒कृत॑-स्सु॒कृतो॑ वी॒र्या॑वतीः । विश्वान् दे॒वान्, ह॒विषा॑ व॒र्धय॑न्तीः । अ॒षा॒ढाः काम॒ मुप॑यान्तु य॒ज्ञम् ॥ २० ॥
tannō̠ viśvē̠ upa\' śṛṇvantu dē̠vāḥ । tada\'ṣā̠ḍhā a̠bhisaṃya\'ntu ya̠jñam । tannakṣa\'tra-mprathatā-mpa̠śubhya\'ḥ । kṛ̠ṣi-rvṛ̠ṣṭi-ryaja\'mānāya kalpatām । śu̠bhrāḥ ka̠nyā\' yuva̠taya\'-ssu̠pēśa\'saḥ । ka̠rma̠kṛta\'-ssu̠kṛtō\' vī̠ryā\'vatīḥ । viśvā\"-ndē̠vān, ha̠viṣā\' va̠rdhaya\'ntīḥ । a̠ṣā̠ḍhāḥ kāma̠ mupa\'yāntu ya̠jñam ॥ 20
tannō̠ viśvē̠ upa̍ śṛṇvantu dē̠vāḥ . tada̍ṣā̠ḍhā a̠bhisaṃya̍ntu ya̠jñam . tannakṣa̍tra-mprathatā-mpa̠śubhya̍ḥ . kṛ̠ṣi-rvṛ̠ṣṭi-ryaja̍mānāya kalpatām . śu̠bhrāḥ ka̠nyā̍ yuva̠taya̍-ssu̠pēśa̍saḥ . ka̠rma̠kṛta̍-ssu̠kṛtō̍ vī̠ryā̍vatīḥ . viśvā̎-ndē̠vān, ha̠viṣā̍ va̠rdhaya̍ntīḥ . a̠ṣā̠ḍhāḥ kāma̠ mupa̍yāntu ya̠jñam .. 20

Abhijit Nakshatra/[ अभिजित् नक्षत्रं] Presiding Deity: Brahma deva/[ ब्रह्मा देवता]

यस्मि॒न् ब्रह्मा॒भ्यज॑य॒थ् सर्व॑मे॒तत् । अ॒मुञ्च॑ लो॒क मि॒दमू॑च॒ सर्वम् । तन्नो॒ नक्ष॑त्र-मभि॒जि-द्वि॒जित्य॑ । श्रियं॑ दधा॒त्व-हृ॑णीयमानम् । उ॒भौ लो॒कौ ब्रह्म॑णा॒ सञ्जि॑ते॒मौ । तन्नो॒ नक्ष॑त्र-मभि॒जि-द्विच॑ष्टाम् । तस्मि॑न् व॒यं पृत॑ना॒ स्सञ्ज॑येम । तन्नो॑ दे॒वासो॒ अनु॑जानन्तु॒ कामम् ॥ २१ ॥
yasmi̠-nbrahmā̠bhyaja\'ya̠-thsarva\'mē̠tat । a̠muñcha\' lō̠ka mi̠damū\'cha̠ sarva\"m । tannō̠ nakṣa\'tra-mabhi̠ji-dvi̠jitya\' । śriya\'-ndadhā̠tva-hṛ\'ṇīyamānam । u̠bhau lō̠kau brahma\'ṇā̠ sañji\'tē̠mau । tannō̠ nakṣa\'tra-mabhi̠ji-dvicha\'ṣṭām । tasmi\'n va̠ya-mpṛta\'nā̠ ssañja\'yēma । tannō\' dē̠vāsō̠ anu\'jānantu̠ kāma\"m ॥ 21
yasmi̠-nbrahmā̠bhyaja̍ya̠-thsarva̍mē̠tat . a̠muñcha̍ lō̠ka mi̠damū̍cha̠ sarva̎m . tannō̠ nakṣa̍tra-mabhi̠ji-dvi̠jitya̍ . śriya̍-ndadhā̠tva-hṛ̍ṇīyamānam . u̠bhau lō̠kau brahma̍ṇā̠ sañji̍tē̠mau . tannō̠ nakṣa̍tra-mabhi̠ji-dvicha̍ṣṭām . tasmi̍n va̠ya-mpṛta̍nā̠ ssañja̍yēma . tannō̍ dē̠vāsō̠ anu̍jānantu̠ kāma̎m .. 21

Shravan Nakshatra/[श्रवणं नक्षत्रं] Presiding Deity: Vishnu deva/[विष्णुः देवता]

शृ॒ण्वन्ति॑ श्रो॒णा-म॒मृत॑स्य गो॒पाम् । पुण्या॑मस्या॒ उप॑शृणोमि॒ वाचम् । म॒हीं दे॒वीं-विँष्णु॑पत्नी मजू॒र्याम् । प्र॒तीची॑ मेनाग्ं ह॒विषा॑ यजामः । त्रे॒धा विष्णु॑-रुरुगा॒यो विच॑क्रमे । म॒हीं दिवं॑ पृथि॒वी-म॒न्तरि॑क्षम् । तच्छ्रो॒णैति॒ श्रव॑-इ॒च्छमा॑ना । पुण्य॒ग्ग्॒ श्लोकं॒-यँज॑मानाय कृण्व॒ती ॥ २२ ॥
śṛ̠ṇvanti\' śrō̠ṇā-ma̠mṛta\'sya gō̠pām । puṇyā\'masyā̠ upa\'śṛṇōmi̠ vācha\"m । ma̠hī-ndē̠vīṃ viṣṇu\'patnī majū̠ryām । pra̠tīchī\' mēnāgṃ ha̠viṣā\' yajāmaḥ । trē̠dhā viṣṇu\'-rurugā̠yō vicha\'kramē । ma̠hī-ndiva\'-mpṛthi̠vī-ma̠ntari\'kṣam । tachChrō̠ṇaiti̠ śrava\'-i̠chChamā\'nā । puṇya̠gg̠ ślōka̠ṃ yaja\'mānāya kṛṇva̠tī ॥ 22
śṛ̠ṇvanti̍ śrō̠ṇā-ma̠mṛta̍sya gō̠pām . puṇyā̍masyā̠ upa̍śṛṇōmi̠ vācha̎m . ma̠hī-ndē̠vīṃ viṣṇu̍patnī majū̠ryām . pra̠tīchī̍ mēnāgṃ ha̠viṣā̍ yajāmaḥ . trē̠dhā viṣṇu̍-rurugā̠yō vicha̍kramē . ma̠hī-ndiva̍-mpṛthi̠vī-ma̠ntari̍kṣam . tachChrō̠ṇaiti̠ śrava̍-i̠chChamā̍nā . puṇya̠gg̠ ślōka̠ṃ yaja̍mānāya kṛṇva̠tī .. 22

Sravistaa Nakshatra/[श्रविष्टा नक्षत्रं] Presiding Deity: Vasava-deva/[वसवः देवता]

अ॒ष्टौ दे॒वा वस॑वस्सो॒म्यासः॑ । चत॑स्रो दे॒वी र॒जराः॒ श्रवि॑ष्ठाः । ते य॒ज्ञं पान्तु॒ रज॑सः प॒रस्तात् । सं॒​वँ॒थ्स॒रीण॑-म॒मृतग्ग्॑ स्व॒स्ति । य॒ज्ञं नः॑ पान्तु॒ वस॑वः पु॒रस्तात् । द॒क्षि॒ण॒तो॑-ऽभिय॑न्तु॒ श्रवि॑ष्ठाः । पुण्य॒न्नक्ष॑त्रम॒भि सं​विँ॑शाम । मा नो॒ अरा॑ति-र॒घश॒ग्ं॒ सागन्न्॑ ॥ २३ ॥
a̠ṣṭau dē̠vā vasa\'vassō̠myāsa\'ḥ । chata\'srō dē̠vī ra̠jarā̠-śśravi\'ṣṭhāḥ । tē ya̠jña-mpā\"mtu̠ raja\'saḥ pa̠rastā\"t । sa̠ṃva̠thsa̠rīṇa\'-ma̠mṛtagg\' sva̠sti । ya̠jña-nna\'ḥ pāntu̠ vasa\'vaḥ pu̠rastā\"t । da̠kṣi̠ṇa̠tō\'-'bhiya\'ntu̠ śravi\'ṣṭhāḥ । puṇya̠nnakṣa\'trama̠bhi saṃvi\'śāma । mā nō̠ arā\'ti-ra̠ghaśa̠gṃ̠ sāgann\' ॥ 23
a̠ṣṭau dē̠vā vasa̍vassō̠myāsa̍ḥ . chata̍srō dē̠vī ra̠jarā̠-śśravi̍ṣṭhāḥ . tē ya̠jña-mpā̎mtu̠ raja̍saḥ pa̠rastā̎t . sa̠ṃva̠thsa̠rīṇa̍-ma̠mṛtagg̍ sva̠sti . ya̠jña-nna̍ḥ pāntu̠ vasa̍vaḥ pu̠rastā̎t . da̠kṣi̠ṇa̠tō̍-'bhiya̍ntu̠ śravi̍ṣṭhāḥ . puṇya̠nnakṣa̍trama̠bhi saṃvi̍śāma . mā nō̠ arā̍ti-ra̠ghaśa̠gṃ̠ sāgann̍ .. 23

Shatabhishak Nakshatra/[शतभिषक् नक्षत्रं] Presiding Deity: Varuna-deva/[वरुणः देवता]

क्ष॒त्रस्य॒ राजा॒ वरु॑णोऽधिरा॒जः । नक्ष॑त्राणाग्ं श॒तभि॑ष॒ग् वसि॑ष्ठः । तौ दे॒वेभ्यः॑ कृणुतो दी॒र्घमायः॑ । श॒तग्ं स॒हस्रा॑ भेष॒जानि॑ धत्तः । य॒ज्ञन्नो॒ राजा॒ वरु॑ण॒ उप॑यातु । तन्नो॒ विश्वे॑ अ॒भिसं​यँ॑न्तु दे॒वाः । तन्नो॒ नक्ष॑त्रग्ं श॒तभि॑षग् जुषा॒णम् । दी॒र्घमायुः॒ प्रति॑र-द्भेष॒जानि॑ ॥ २४ ॥
kṣa̠trasya̠ rājā̠ varu\'ṇō-'dhirā̠jaḥ । nakṣa\'trāṇāgṃ śa̠tabhi\'ṣa̠g vasi\'ṣṭhaḥ । tau dē̠vēbhya\'ḥ kṛṇutō dī̠rghamāya\'ḥ । śa̠tagṃ sa̠hasrā\' bhēṣa̠jāni\' dhattaḥ । ya̠jñannō̠ rājā̠ varu\'ṇa̠ upa\'yātu । tannō̠ viśvē\' a̠bhisaṃya\'ntu dē̠vāḥ । tannō̠ nakṣa\'tragṃ śa̠tabhi\'ṣag juṣā̠ṇam । dī̠rghamāyu̠ḥ prati\'ra-dbhēṣa̠jāni\' ॥ 24
kṣa̠trasya̠ rājā̠ varu̍ṇō-'dhirā̠jaḥ . nakṣa̍trāṇāgṃ śa̠tabhi̍ṣa̠g vasi̍ṣṭhaḥ . tau dē̠vēbhya̍ḥ kṛṇutō dī̠rghamāya̍ḥ . śa̠tagṃ sa̠hasrā̍ bhēṣa̠jāni̍ dhattaḥ . ya̠jñannō̠ rājā̠ varu̍ṇa̠ upa̍yātu . tannō̠ viśvē̍ a̠bhisaṃya̍ntu dē̠vāḥ . tannō̠ nakṣa̍tragṃ śa̠tabhi̍ṣag juṣā̠ṇam . dī̠rghamāyu̠ḥ prati̍ra-dbhēṣa̠jāni̍ .. 24

Purva-prosthapadaa Nakshatra/[पूर्वप्रोष्ठपदा नक्षत्रं] Presiding Deity: Ajayekapaada-deva/[ अजयेकपादः देवता]

अ॒ज एक॑पा॒- दुद॑गात् पु॒रस्तात् । विश्वा॑ भू॒तानि॑ प्रति॒ मोद॑मानः । तस्य॑ दे॒वाः प्र॑स॒वं-यँ॑न्ति॒ सर्वे । प्रो॒ष्ठ॒प॒दासो॑ अ॒मृत॑स्य गो॒पाः । वि॒भ्राज॑मान-स्समिधा॒न उ॒ग्रः । आऽन्तरि॑क्ष-मरुह॒द-द्ग॒न्द्याम् । तग्ं सूर्यं॑ दे॒व-म॒जमेक॑पादम् । प्रो॒ष्ठ॒प॒दासो॒ अनु॑यन्ति॒ सर्वे ॥ २५ ॥
a̠ja ēka\'pā̠- duda\'gā-tpu̠rastā\"t । viśvā\' bhū̠tāni\' prati̠ mōda\'mānaḥ । tasya\' dē̠vāḥ pra\'sa̠vaṃ ya\'nti̠ sarvē\" । prō̠ṣṭha̠pa̠dāsō\' a̠mṛta\'sya gō̠pāḥ । vi̠bhrāja\'māna-ssamidhā̠na u̠graḥ । ā-'ntari\'kṣa-maruha̠da-dga̠ndyām । tagṃ sūrya\'-ndē̠va-ma̠jamēka\'pādam । prō̠ṣṭha̠pa̠dāsō̠ anu\'yanti̠ sarvē\" ॥ 25
a̠ja ēka̍pā̠- duda̍gā-tpu̠rastā̎t . viśvā̍ bhū̠tāni̍ prati̠ mōda̍mānaḥ . tasya̍ dē̠vāḥ pra̍sa̠vaṃ ya̍nti̠ sarvē̎ . prō̠ṣṭha̠pa̠dāsō̍ a̠mṛta̍sya gō̠pāḥ . vi̠bhrāja̍māna-ssamidhā̠na u̠graḥ . ā-'ntari̍kṣa-maruha̠da-dga̠ndyām . tagṃ sūrya̍-ndē̠va-ma̠jamēka̍pādam . prō̠ṣṭha̠pa̠dāsō̠ anu̍yanti̠ sarvē̎ .. 25

Uttara-prosthapadaa Nakshatra/[उत्तरप्रोष्ठपदा नक्षत्रं] Presiding Deity: Ajayekapaada-deva/[अहिर्बुद्ध्नियः देवता]

अहि॑-र्बु॒द्ध्नियः॒ प्रथ॑मान एति । श्रेष्ठो॑ दे॒वाना॑मु॒त मानु॑षाणाम् । तं ब्रा᳚ह्म॒णा-स्सो॑म॒पा-स्सो॒म्यासः॑ । प्रो॒ष्ठ॒प॒दासो॑ अ॒भिर॑क्षन्ति॒ सर्वे । च॒त्वार॒ एक॑म॒भि कर्म॑ दे॒वाः । प्रो॒ष्ठ॒प॒दास॒ इति॒ यान्, वद॑न्ति । ते बु॒द्धनियं॑ परि॒षद्यग्ग्॑ स्तु॒वन्तः॑ । अहिग्ं॑ रक्षन्ति॒ नम॑सोप॒ सद्य॑ ॥ २६ ॥
ahi\'-rbu̠ddhniya̠ḥ pratha\'māna ēti । śrēṣṭhō\' dē̠vānā\'mu̠ta mānu\'ṣāṇām । ta-mbrā\"hma̠ṇā-ssō\'ma̠pā-ssō̠myāsa\'ḥ । prō̠ṣṭha̠pa̠dāsō\' a̠bhira\'kṣanti̠ sarvē\" । cha̠tvāra̠ ēka\'ma̠bhi karma\' dē̠vāḥ । prō̠ṣṭha̠pa̠dāsa̠ iti̠ yān, vada\'nti । tē bu̠ddhaniya\'-mpari̠ṣadyagg\' stu̠vanta\'ḥ । ahigṃ\' rakṣanti̠ nama\'sōpa̠ sadya\' ॥ 26
ahi̍-rbu̠ddhniya̠ḥ pratha̍māna ēti . śrēṣṭhō̍ dē̠vānā̍mu̠ta mānu̍ṣāṇām . ta-mbrā̎hma̠ṇā-ssō̍ma̠pā-ssō̠myāsa̍ḥ . prō̠ṣṭha̠pa̠dāsō̍ a̠bhira̍kṣanti̠ sarvē̎ . cha̠tvāra̠ ēka̍ma̠bhi karma̍ dē̠vāḥ . prō̠ṣṭha̠pa̠dāsa̠ iti̠ yān, vada̍nti . tē bu̠ddhaniya̍-mpari̠ṣadyagg̍ stu̠vanta̍ḥ . ahig̍ṃ rakṣanti̠ nama̍sōpa̠ sadya̍ .. 26

Revati Nakshatra/[रेवती नक्षत्रं] Presiding Deity: Pushaa-deva/[पूषा देवता]

पू॒षा रे॒वत्यन्वे॑ति॒ पन्थाम् । पु॒ष्टि॒पती॑ पशु॒पा वाज॑बस्त्यौ । इ॒मानि॑ ह॒व्या प्रय॑ता जुषा॒णा । सु॒गैर्नो॒ यानै॒रुप॑यातां-यँ॒ज्ञम् । क्षु॒द्रान् प॒शून् र॑क्षतु रे॒वती॑ नः । गावो॑ नो॒ अश्वा॒ग्ं॒ अन्वे॑तु पू॒षा । अन्न॒ग्ं॒ रक्ष॑न्तौ बहु॒धा विरू॑पम् । वाजग्ं॑ सनुतां॒-यँज॑मानाय य॒ज्ञम् ॥ २७ ॥
pū̠ṣā rē̠vatyanvē\'ti̠ panthā\"m । pu̠ṣṭi̠patī\' paśu̠pā vāja\'bastyau । i̠māni\' ha̠vyā praya\'tā juṣā̠ṇā । su̠gairnō̠ yānai̠rupa\'yātāṃ ya̠jñam । kṣu̠drā-npa̠śū-nra\'kṣatu rē̠vatī\' naḥ । gāvō\' nō̠ aśvā̠gṃ̠ anvē\'tu pū̠ṣā । anna̠gṃ̠ rakṣa\'ntau bahu̠dhā virū\'pam । vājagṃ\' sanutā̠ṃ yaja\'mānāya ya̠jñam ॥ 27
pū̠ṣā rē̠vatyanvē̍ti̠ panthā̎m . pu̠ṣṭi̠patī̍ paśu̠pā vāja̍bastyau . i̠māni̍ ha̠vyā praya̍tā juṣā̠ṇā . su̠gairnō̠ yānai̠rupa̍yātāṃ ya̠jñam . kṣu̠drā-npa̠śū-nra̍kṣatu rē̠vatī̍ naḥ . gāvō̍ nō̠ aśvā̠gṃ̠ anvē̍tu pū̠ṣā . anna̠gṃ̠ rakṣa̍ntau bahu̠dhā virū̍pam . vājag̍ṃ sanutā̠ṃ yaja̍mānāya ya̠jñam .. 27

Ashwini Nakshatra/[अश्विनी नक्षत्रं] Presiding Deity: Ashwini-deva/[अश्विनी देवता]

तद॒श्विना॑-वश्व॒युजो-प॑याताम् । शुभ॒ङ्गमि॑ष्ठौ सु॒यमे॑भि॒रश्वैः । स्वन्नक्ष॑त्रग्ं ह॒विषा॒ यज॑न्तौ । मद्ध्वा॒-सम्पृ॑क्तौ॒ यजु॑षा॒ सम॑क्तौ । यौ दे॒वाना भि॒षजौ॑ हव्यवा॒हौ । विश्व॑स्य दू॒ता-व॒मृत॑स्य गो॒पौ । तौ नक्ष॑त्रं-जुजुषा॒णो-प॑याताम् । नमो॒ऽश्विभ्या कृणुमो-ऽश्व॒ग्युभ्याम् ॥ २८ ॥
tada̠śvinā\'-vaśva̠yujō-pa\'yātām । śubha̠ṅgami\'ṣṭhau su̠yamē\'bhi̠raśvai\"ḥ । svannakṣa\'tragṃ ha̠viṣā̠ yaja\'ntau । maddhvā̠-sampṛ\'ktau̠ yaju\'ṣā̠ sama\'ktau । yau dē̠vānā\"-mbhi̠ṣajau\' havyavā̠hau । viśva\'sya dū̠tā-va̠mṛta\'sya gō̠pau । tau nakṣa\'traṃ-jujuṣā̠ṇō-pa\'yātām । namō̠-'śvibhyā\"-ṅkṛṇumō-'śva̠gyubhyā\"m ॥ 28
tada̠śvinā̍-vaśva̠yujō-pa̍yātām . śubha̠ṅgami̍ṣṭhau su̠yamē̍bhi̠raśvai̎ḥ . svannakṣa̍tragṃ ha̠viṣā̠ yaja̍ntau . maddhvā̠-sampṛ̍ktau̠ yaju̍ṣā̠ sama̍ktau . yau dē̠vānā̎-mbhi̠ṣajau̍ havyavā̠hau . viśva̍sya dū̠tā-va̠mṛta̍sya gō̠pau . tau nakṣa̍traṃ-jujuṣā̠ṇō-pa̍yātām . namō̠-'śvibhyā̎-ṅkṛṇumō-'śva̠gyubhyā̎m .. 28

Apabharani Nakshatra/[अपभरणी नक्षत्रं] Presiding Deity: Yama-deva/[यमः देवता]

अप॑ पा॒प्मानं॒ भर॑णी-र्भरन्तु । तद्य॒मो राजा॒ भग॑वा॒न्॒, विच॑ष्टाम् । लो॒कस्य॒ राजा॑ मह॒तो म॒हान्, हि । सु॒गन्नः॒ पन्था॒मभ॑यं कृणोतु । यस्मि॒-न्नक्ष॑त्रे य॒म एति॒ राजा । यस्मि॑न्नेन-म॒भ्यषि॑ञ्चन्त दे॒वाः । तद॑स्य चि॒त्रग्ं ह॒विषा॑ यजाम । अप॑ पा॒प्मानं॒ भर॑णी-र्भरन्तु ॥ २९ ॥
apa\' pā̠pmāna̠-mbhara\'ṇī-rbharantu । tadya̠mō rājā̠ bhaga\'vā̠n̠, vicha\'ṣṭām । lō̠kasya̠ rājā\' maha̠tō ma̠hān, hi । su̠ganna̠ḥ panthā̠mabha\'ya-ṅkṛṇōtu । yasmi̠-nnakṣa\'trē ya̠ma ēti̠ rājā\" । yasmi\'nnēna-ma̠bhyaṣi\'ñchanta dē̠vāḥ । tada\'sya chi̠tragṃ ha̠viṣā\' yajāma । apa\' pā̠pmāna̠-mbhara\'ṇī-rbharantu ॥ 29
apa̍ pā̠pmāna̠-mbhara̍ṇī-rbharantu . tadya̠mō rājā̠ bhaga̍vā̠n̠, vicha̍ṣṭām . lō̠kasya̠ rājā̍ maha̠tō ma̠hān, hi . su̠ganna̠ḥ panthā̠mabha̍ya-ṅkṛṇōtu . yasmi̠-nnakṣa̍trē ya̠ma ēti̠ rājā̎ . yasmi̍nnēna-ma̠bhyaṣi̍ñchanta dē̠vāḥ . tada̍sya chi̠tragṃ ha̠viṣā̍ yajāma . apa̍ pā̠pmāna̠-mbhara̍ṇī-rbharantu .. 29

Amaavaasi / अमावासि

नि॒वेश॑नी स॒ङ्गम॑नी॒ वसू॑नां॒-विँश्वा॑ रू॒पाणि॒ वसून्या-वे॒शय॑न्ती । स॒ह॒स्र॒-पो॒षग्ं सु॒भगा॒ ररा॑णा॒ सा न॒ आग॒न् वर्च॑सा सं​विँदा॒ना । यत्ते॑ दे॒वा अद॑धु-र्भाग॒धेय॒-ममा॑वास्ये सं॒​वँस॑न्तो महि॒त्वा । सा नो॑ य॒ज्ञं पि॑पृहि विश्ववारे र॒यिन्नो॑ धेहि सुभगे सु॒वीरम् ॥ ३० ॥
ni̠vēśa\'nī sa̠ṅgama\'nī̠ vasū\'nā̠ṃ viśvā\' rū̠pāṇi̠ vasū\"nyā-vē̠śaya\'ntī । sa̠ha̠sra̠-pō̠ṣagṃ su̠bhagā̠ rarā\'ṇā̠ sā na̠ āga̠n varcha\'sā saṃvidā̠nā । yattē\' dē̠vā ada\'dhu-rbhāga̠dhēya̠-mamā\'vāsyē sa̠ṃvasa\'ntō mahi̠tvā । sā nō\' ya̠jña-mpi\'pṛhi viśvavārē ra̠yinnō\' dhēhi subhagē su̠vīra\"m ॥ 30
ni̠vēśa̍nī sa̠ṅgama̍nī̠ vasū̍nā̠ṃ viśvā̍ rū̠pāṇi̠ vasū̎nyā-vē̠śaya̍ntī . sa̠ha̠sra̠-pō̠ṣagṃ su̠bhagā̠ rarā̍ṇā̠ sā na̠ āga̠n varcha̍sā saṃvidā̠nā . yattē̍ dē̠vā ada̍dhu-rbhāga̠dhēya̠-mamā̍vāsyē sa̠ṃvasa̍ntō mahi̠tvā . sā nō̍ ya̠jña-mpi̍pṛhi viśvavārē ra̠yinnō̍ dhēhi subhagē su̠vīra̎m .. 30

Nakshatra Suktam Ends

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
ōṃ śānti̠-śśānti̠-śśānti\'ḥ ॥
ōṃ śānti̠-śśānti̠-śśānti̍ḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In