| |
|

This overlay will guide you through the buttons:

Kritika Nakshatra/[कृत्तिका] Presiding Deity:Agnihi-deva/[अग्निः देवता]

ॐ अ॒ग्निर्नः॑ पातु॒ कृत्ति॑काः । नक्ष॑त्रं दे॒वमि॑न्द्रि॒यम् । इ॒दमा॑सां-विँचक्ष॒णम् । ह॒विरा॒सं जु॑होतन । यस्य॒ भान्ति॑ र॒श्मयो॒ यस्य॑ के॒तवः॑ । यस्ये॒मा विश्वा॒ भुव॑नानि॒ सर्वा । स कृत्ति॑काभि-र॒भिसं॒​वँसा॑नः । अ॒ग्निर्नो॑ दे॒वस्सु॑वि॒ते द॑धातु ॥ १ ॥
oṃ a̱gnirna̍ḥ pātu̱ kṛtti̍kāḥ . nakṣa̍traṃ de̱vami̍ndri̱yam . i̱damā̍sāṃ-vim̐cakṣa̱ṇam . ha̱virā̱saṃ ju̍hotana . yasya̱ bhānti̍ ra̱śmayo̱ yasya̍ ke̱tava̍ḥ . yasye̱mā viśvā̱ bhuva̍nāni̱ sarvā . sa kṛtti̍kābhi-ra̱bhisa̱ṃ​vam̐sā̍naḥ . a̱gnirno̍ de̱vassu̍vi̱te da̍dhātu .. 1 ..
Will be updated later.

Rohini Nakshatra/[रोहिणी नक्षत्रं] Presiding Deity:Prajapatihi-deva/[प्रजापतिः देवता]

प्र॒जाप॑ते रोहि॒णीवे॑तु॒ पत्नी । वि॒श्वरू॑पा बृह॒ती चि॒त्रभा॑नुः । सा नो॑ य॒ज्ञस्य॑ सुवि॒ते द॑धातु । यथा॒ जीवे॑म श॒रद॒स्सवी॑राः । रो॒हि॒णी दे॒व्युद॑गात्पु॒रस्तात् । विश्वा॑ रू॒पाणि॑ प्रति॒मोद॑माना । प्र॒जाप॑तिग्ं ह॒विषा॑ व॒र्धय॑न्ती । प्रि॒या दे॒वाना॒-मुप॑यातु य॒ज्ञम् ॥ २ ॥
pra̱jāpa̍te rohi̱ṇīve̍tu̱ patnī . vi̱śvarū̍pā bṛha̱tī ci̱trabhā̍nuḥ . sā no̍ ya̱jñasya̍ suvi̱te da̍dhātu . yathā̱ jīve̍ma śa̱rada̱ssavī̍rāḥ . ro̱hi̱ṇī de̱vyuda̍gātpu̱rastāt . viśvā̍ rū̱pāṇi̍ prati̱moda̍mānā . pra̱jāpa̍tigṃ ha̱viṣā̍ va̱rdhaya̍ntī . pri̱yā de̱vānā̱-mupa̍yātu ya̱jñam .. 2 ..
Will be updated later.

Mrigashirsha Nakshatra/[मृगशीर्​षः नक्षत्रं] Presiding Deity: Soma-deva/[सोमः देवता]

सोमो॒ राजा॑ मृगशी॒र्॒षेण॒ आगन्न्॑ । शि॒वं नक्ष॑त्रं प्रि॒यम॑स्य॒ धाम॑ । आ॒प्याय॑मानो बहु॒धा जने॑षु । रेतः॑ प्र॒जां-यँज॑माने दधातु । यत्ते॒ नक्ष॑त्रं मृगशी॒र्॒षमस्ति॑ । प्रि॒यग्ं रा॑जन् प्रि॒यत॑मं प्रि॒याणाम् । तस्मै॑ ते सोम ह॒विषा॑ विधेम । शन्न॑ एधि द्वि॒पदे॒ शञ्चतु॑ष्पदे ॥ ३ ॥
somo̱ rājā̍ mṛgaśī̱ṟṣeṇa̱ āgann̍ . śi̱vaṃ nakṣa̍traṃ pri̱yama̍sya̱ dhāma̍ . ā̱pyāya̍māno bahu̱dhā jane̍ṣu . reta̍ḥ pra̱jāṃ-yam̐ja̍māne dadhātu . yatte̱ nakṣa̍traṃ mṛgaśī̱ṟṣamasti̍ . pri̱yagṃ rā̍jan pri̱yata̍maṃ pri̱yāṇām . tasmai̍ te soma ha̱viṣā̍ vidhema . śanna̍ edhi dvi̱pade̱ śañcatu̍ṣpade .. 3 ..
Will be updated later.

Aardra Nakshatra/[आर्द्रा नक्षत्रं] Presiding Deity: Rudra-deva/[रुद्रः देवता]

आ॒र्द्रया॑ रु॒द्रः प्रथ॑मा न एति । श्रेष्ठो॑ दे॒वानां॒ पति॑रघ्नि॒यानाम् । नक्ष॑त्रमस्य ह॒विषा॑ विधेम । मा नः॑ प्र॒जाग्ं री॑रिष॒न्मोत वी॒रान् । हे॒ती रु॒द्रस्य॒ परि॑णो वृणक्तु । आ॒र्द्रा नक्ष॑त्रं जुषताग्ं ह॒विर्नः॑ । प्र॒मु॒ञ्चमा॑नौ दुरि॒तानि॒ विश्वा । अपा॒घशग्ं॑ सन्नु-दता॒मरा॑तिम् ॥ ४ ॥
ā̱rdrayā̍ ru̱draḥ pratha̍mā na eti . śreṣṭho̍ de̱vānā̱ṃ pati̍raghni̱yānām . nakṣa̍tramasya ha̱viṣā̍ vidhema . mā na̍ḥ pra̱jāgṃ rī̍riṣa̱nmota vī̱rān . he̱tī ru̱drasya̱ pari̍ṇo vṛṇaktu . ā̱rdrā nakṣa̍traṃ juṣatāgṃ ha̱virna̍ḥ . pra̱mu̱ñcamā̍nau duri̱tāni̱ viśvā . apā̱ghaśag̍ṃ sannu-datā̱marā̍tim .. 4 ..
Will be updated later.

Punarvasu Nakshatra/[पुनर्वसु नक्षत्रं] Presiding Deity: Aditihi devi/[अदितिः देवी]

पुन॑र्नो दे॒व्यदि॑ति-स्पृणोतु । पुन॑र्वसू नः॒ पुन॒रेतां-यँ॒ज्ञम् । पुन॑र्नो दे॒वा अ॒भिय॑न्तु॒ सर्वे । पुनः॑ पुनर्वो ह॒विषा॑ यजामः । ए॒वा न दे॒व्य-दि॑तिरन॒र्वा । विश्व॑स्य भ॒र्त्री जग॑तः प्रति॒ष्ठा । पुन॑र्वसू ह॒विषा॑ व॒र्धय॑न्ती । प्रि॒यं दे॒वाना॒-मप्ये॑तु॒ पाथः॑ ॥ ५ ॥
puna̍rno de̱vyadi̍ti-spṛṇotu . puna̍rvasū na̱ḥ puna̱retāṃ-ya̱m̐jñam . puna̍rno de̱vā a̱bhiya̍ntu̱ sarve . puna̍ḥ punarvo ha̱viṣā̍ yajāmaḥ . e̱vā na de̱vya-di̍tirana̱rvā . viśva̍sya bha̱rtrī jaga̍taḥ prati̱ṣṭhā . puna̍rvasū ha̱viṣā̍ va̱rdhaya̍ntī . pri̱yaṃ de̱vānā̱-mapye̍tu̱ pātha̍ḥ .. 5 ..
Will be updated later.

Punarvasu Nakshatra/[पुष्यः नक्षत्रं] Presiding Deity: Brihaspati-deva/[बृहस्पतिः देवता]

बृह॒स्पतिः॑ प्रथ॒मञ्जाय॑मानः । ति॒ष्यं॑ नक्ष॑त्रम॒भि सम्ब॑भूव । श्रेष्ठो॑ दे॒वानां॒ पृत॑नासु जि॒ष्णुः । दि॒शोऽनु॒ सर्वा॒ अभ॑यन्नो अस्तु । ति॒ष्यः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॑ । बृह॒स्पति॑र्नः॒ परि॑पातु प॒श्चात् । बाधे॑ ता॒न्द्वेषो॒ अभ॑यं कृणुताम् । सु॒वीर्य॑स्य॒ पत॑यस्याम ॥ ६ ॥
bṛha̱spati̍ḥ pratha̱mañjāya̍mānaḥ . ti̱ṣya̍ṃ nakṣa̍trama̱bhi samba̍bhūva . śreṣṭho̍ de̱vānā̱ṃ pṛta̍nāsu ji̱ṣṇuḥ . di̱śo'nu̱ sarvā̱ abha̍yanno astu . ti̱ṣya̍ḥ pu̱rastā̍du̱ta ma̍dhya̱to na̍ḥ . bṛha̱spati̍rna̱ḥ pari̍pātu pa̱ścāt . bādhe̍ tā̱ndveṣo̱ abha̍yaṃ kṛṇutām . su̱vīrya̍sya̱ pata̍yasyāma .. 6 ..
Will be updated later.

Ashlesham Nakshatra/[आश्रेषं नक्षत्रं] Presiding Deity: Sarpa-deva/[सर्पाः देवता]

इ॒दग्ं स॒र्पेभ्यो॑ ह॒विर॑स्तु॒ जुष्टम् । आ॒श्रे॒षा येषा॑मनु॒यन्ति॒ चेतः॑ । ये अ॒न्तरि॑क्षं पृथि॒वीं-क्षि॒यन्ति॑ । तेन॑ स्स॒र्पासो॒ हव॒माग॑मिष्ठाः । ये रो॑च॒ने सूर्य॒स्यापि॑ स॒र्पाः । ये दिवं॑ दे॒वी-मनु॑स॒ञ्चर॑न्ति । येषा॑माश्रे॒षा अ॑नु॒यन्ति॒ कामम् । तेभ्य॑-स्स॒र्पेभ्यो॒ मधु॑-मज्जुहोमि ॥ ७ ॥
i̱dagṃ sa̱rpebhyo̍ ha̱vira̍stu̱ juṣṭam . ā̱śre̱ṣā yeṣā̍manu̱yanti̱ ceta̍ḥ . ye a̱ntari̍kṣaṃ pṛthi̱vīṃ-kṣi̱yanti̍ . tena̍ ssa̱rpāso̱ hava̱māga̍miṣṭhāḥ . ye ro̍ca̱ne sūrya̱syāpi̍ sa̱rpāḥ . ye diva̍ṃ de̱vī-manu̍sa̱ñcara̍nti . yeṣā̍māśre̱ṣā a̍nu̱yanti̱ kāmam . tebhya̍-ssa̱rpebhyo̱ madhu̍-majjuhomi .. 7 ..
Will be updated later.

Ashlesham Nakshatra/[मघा नक्षत्रं] Presiding Deity: Pitra-deva/[पितरः देवता]

उप॑हूताः पि॒तरो॒ ये म॒घासु॑ । मनो॑जवस-स्सु॒कृत॑-स्सुकृ॒त्याः । ते नो॒ नक्ष॑त्रे॒ हव॒माग॑मिष्ठाः । स्व॒धाभि॑र्य॒ज्ञं प्रय॑तं जुषन्ताम् । ये अ॑ग्निद॒ग्धा येऽन॑ग्नि-दग्धाः । ये॑ऽमुल्लो॒कं पि॒तरः॑, क्षि॒यन्ति॑ । याग्ग्​श्च॑ वि॒द्मयाग्ं उ॑ च॒ न प्र॑वि॒द्म । म॒घासु॑ य॒ज्ञग्ं सुकृ॑तं जुषन्ताम् ॥ ८ ॥
upa̍hūtāḥ pi̱taro̱ ye ma̱ghāsu̍ . mano̍javasa-ssu̱kṛta̍-ssukṛ̱tyāḥ . te no̱ nakṣa̍tre̱ hava̱māga̍miṣṭhāḥ . sva̱dhābhi̍rya̱jñaṃ praya̍taṃ juṣantām . ye a̍gnida̱gdhā ye'na̍gni-dagdhāḥ . ye̍​'mullo̱kaṃ pi̱tara̍ḥ, kṣi̱yanti̍ . yāgg​śca̍ vi̱dmayāgṃ u̍ ca̱ na pra̍vi̱dma . ma̱ghāsu̍ ya̱jñagṃ sukṛ̍taṃ juṣantām .. 8 ..
Will be updated later.

Purvaphalguni Nakshatra/[पूर्वफल्गुनी नक्षत्रं] Presiding Deity: Aryamaa-deva/[अर्यमा देवता]

गवां॒ पतिः॒ फल्गु॑नी-नामसि॒ त्वम् । तद॑र्यमन्वरुण मित्र॒ चारु॑ । तं त्वा॑ व॒यग्ं स॑नि॒तारग्ं॑ सनी॒नाम् । जी॒वा जीव॑न्त॒मुप॒ सं​विँ॑शेम । येने॒मा विश्वा॒ भुव॑नानि॒ सञ्जि॑ता । यस्य॑ दे॒वा अ॑नुसं॒​यँन्ति॒ चेतः॑ । अ॒र्य॒मा राजा॒ऽजर॒स्तु वि॑ष्मान् । फल्गु॑नीना-मृष॒भो रो॑रवीति ॥ ९ ॥
gavā̱ṃ pati̱ḥ phalgu̍nī-nāmasi̱ tvam . tada̍ryamanvaruṇa mitra̱ cāru̍ . taṃ tvā̍ va̱yagṃ sa̍ni̱tārag̍ṃ sanī̱nām . jī̱vā jīva̍nta̱mupa̱ saṃ​vi̍m̐śema . yene̱mā viśvā̱ bhuva̍nāni̱ sañji̍tā . yasya̍ de̱vā a̍nusa̱ṃ​yam̐nti̱ ceta̍ḥ . a̱rya̱mā rājā̱'jara̱stu vi̍ṣmān . phalgu̍nīnā-mṛṣa̱bho ro̍ravīti .. 9 ..
Will be updated later.

Uttara phalguni Nakshatra/[उत्तर फल्गुनी नक्षत्रं] Presiding Deity: Bhaga-deva/[भगः देवता]

श्रेष्ठो॑ दे॒वानां भगवो भगासि । तत्त्वा॑ विदुः॒ फल्गु॑नी॒-स्तस्य॑ वित्तात् । अ॒स्मभ्यं॑-क्ष॒त्रम॒जरग्ं॑ सु॒वीर्यम् । गोम॒दश्व॑-व॒दुप॒सन्नु॑-दे॒ह । भगो॑ह दा॒ता भग॒ इत्प्र॑दा॒ता । भगो॑ दे॒वीः फल्गु॑नी॒-रावि॑वेश । भग॒स्येत्तं प्र॑स॒वं ग॑मेम । यत्र॑ दे॒वै-स्स॑ध॒मादं॑ मदेम ॥ १० ॥
śreṣṭho̍ de̱vānāṃ bhagavo bhagāsi . tattvā̍ vidu̱ḥ phalgu̍nī̱-stasya̍ vittāt . a̱smabhya̍ṃ-kṣa̱trama̱jarag̍ṃ su̱vīryam . goma̱daśva̍-va̱dupa̱sannu̍-de̱ha . bhago̍ha dā̱tā bhaga̱ itpra̍dā̱tā . bhago̍ de̱vīḥ phalgu̍nī̱-rāvi̍veśa . bhaga̱syettaṃ pra̍sa̱vaṃ ga̍mema . yatra̍ de̱vai-ssa̍dha̱māda̍ṃ madema .. 10 ..
Will be updated later.

Hasta Nakshatra/[हस्तः नक्षत्रं] Presiding Deity: Savita-devi/[सविता देवी]

आया॑तु दे॒व-स्स॑वि॒तो प॑यातु । हि॒र॒ण्यये॑न सु॒वृता॒ रथे॑न । वह॒न॒, हस्तग्ं॑ सु॒भगं॑-विँद्म॒नाप॑सम् । प्र॒यच्छ॑न्तं॒ पपु॑रिं॒ पुण्य॒मच्छ॑ । हस्तः॒ प्रय॑च्छ त्व॒मृतं॒-वँसी॑यः । दक्षि॑णेन॒ प्रति॑गृभ्णीम एनत् । दा॒तार॑-म॒द्य स॑वि॒ता वि॑देय । यो नो॒ हस्ता॑य प्रसु॒वाति॑ य॒ज्ञम् ॥ ११ ॥
āyā̍tu de̱va-ssa̍vi̱to pa̍yātu . hi̱ra̱ṇyaye̍na su̱vṛtā̱ rathe̍na . vaha̱na̱, hastag̍ṃ su̱bhaga̍ṃ-vim̐dma̱nāpa̍sam . pra̱yaccha̍nta̱ṃ papu̍ri̱ṃ puṇya̱maccha̍ . hasta̱ḥ praya̍ccha tva̱mṛta̱ṃ-vam̐sī̍yaḥ . dakṣi̍ṇena̱ prati̍gṛbhṇīma enat . dā̱tāra̍-ma̱dya sa̍vi̱tā vi̍deya . yo no̱ hastā̍ya prasu̱vāti̍ ya̱jñam .. 11 ..
Will be updated later.

Chitra Nakshatra/[चित्रा नक्षत्रं] Presiding Deity: Tvashtaa-deva/[त्वष्टा देवता]

त्वष्टा॒ नक्ष॑त्र-म॒भ्ये॑ति चि॒त्राम् । सु॒भग्ं स॑सं​युँव॒तिग्ं रोच॑मानाम् । नि॒वे॒शय॑-न्न॒मृता॒-न्मर्त्याग्ग्॑श्च । रू॒पाणि॑ पि॒ग्ं॒शन् भुव॑नानि॒ विश्वा । तन्न॒स्त्वष्टा॒ तदु॑ चि॒त्रा विच॑ष्टाम् । तन्नक्ष॑त्रं भूरि॒दा अ॑स्तु॒ मह्यम् । तन्नः॑ प्र॒जां-वीँ॒रव॑तीग्ं सनोतु । गोभि॑र्नो॒ अश्वै॒-स्सम॑नक्तु य॒ज्ञम् ॥ १२ ॥
tvaṣṭā̱ nakṣa̍tra-ma̱bhye̍ti ci̱trām . su̱bhagṃ sa̍saṃ​yum̐va̱tigṃ roca̍mānām . ni̱ve̱śaya̍-nna̱mṛtā̱-nmartyāgg̍śca . rū̱pāṇi̍ pi̱g̱ṃśan bhuva̍nāni̱ viśvā . tanna̱stvaṣṭā̱ tadu̍ ci̱trā vica̍ṣṭām . tannakṣa̍traṃ bhūri̱dā a̍stu̱ mahyam . tanna̍ḥ pra̱jāṃ-vī̱m̐rava̍tīgṃ sanotu . gobhi̍rno̱ aśvai̱-ssama̍naktu ya̱jñam .. 12 ..
Will be updated later.

Swati Nakshatra/[स्वाती नक्षत्रं] Presiding Deity: Vaayu-deva/[वायुः देवता]

वा॒यु-र्नक्ष॑त्र-म॒भ्ये॑ति॒ निष्टपाम् । ति॒ग्मशृ॑ङ्गो वृष॒भो रोरु॑वाणः । स॒मी॒रय॒न् भुव॑ना मात॒रिश्वा । अप॒ द्वेषाग्ं॑सि नुदता॒मरा॑तीः । तन्नो॑ वा॒यस्तदु॒ निष्ट्या॑ शृणोतु । तन्नक्ष॑त्रं भूरि॒दा अ॑स्तु॒ महयम् । तन्नो॑ दे॒वासो॒ अनु॑ जानन्तु॒ कामम् । यथा॒ तरे॑म दुरि॒तानि॒ विश्वा ॥ १३ ॥
vā̱yu-rnakṣa̍tra-ma̱bhye̍ti̱ niṣṭapām . ti̱gmaśṛ̍ṅgo vṛṣa̱bho roru̍vāṇaḥ . sa̱mī̱raya̱n bhuva̍nā māta̱riśvā . apa̱ dveṣāg̍ṃsi nudatā̱marā̍tīḥ . tanno̍ vā̱yastadu̱ niṣṭyā̍ śṛṇotu . tannakṣa̍traṃ bhūri̱dā a̍stu̱ mahayam . tanno̍ de̱vāso̱ anu̍ jānantu̱ kāmam . yathā̱ tare̍ma duri̱tāni̱ viśvā .. 13 ..
Will be updated later.

Vishaakhaa Nakshatra/[विशाखा नक्षत्रं] Presiding Deity: Indragni-deva/[इन्द्राग्नी देवता]

दू॒रम॒स्मच्छत्र॑वो यन्तु भी॒ताः । तदि॑न्द्रा॒ग्नी कृ॑णुतां॒ तद्विशा॑खे । तन्नो॑ दे॒वा अनु॑मदन्तु य॒ज्ञम् । प॒श्चात् पु॒रस्ता॒-दभ॑यन्नो अस्तु । नक्ष॑त्राणा॒-मधि॑पत्नी॒ विशा॑खे । श्रेष्ठा॑-विन्द्रा॒ग्नी भुव॑नस्य गो॒पौ । विषू॑च॒-श्शत्रू॑नप॒बाध॑मानौ । अप॒क्षुध॑-न्नुदता॒मरा॑तिम् ॥ १४ ॥
dū̱rama̱smacchatra̍vo yantu bhī̱tāḥ . tadi̍ndrā̱gnī kṛ̍ṇutā̱ṃ tadviśā̍khe . tanno̍ de̱vā anu̍madantu ya̱jñam . pa̱ścāt pu̱rastā̱-dabha̍yanno astu . nakṣa̍trāṇā̱-madhi̍patnī̱ viśā̍khe . śreṣṭhā̍-vindrā̱gnī bhuva̍nasya go̱pau . viṣū̍ca̱-śśatrū̍napa̱bādha̍mānau . apa̱kṣudha̍-nnudatā̱marā̍tim .. 14 ..
Will be updated later.

Poornmaasi/ पौर्णमासि

पू॒र्णा प॒श्चादु॒त पू॒र्णा पु॒रस्तात् । उन्म॑ध्य॒तः पौर्णमा॒सी जि॑गाय । तस्यां दे॒वा अधि॑ सं॒-वँस॑न्तः । उ॒त्त॒मे नाक॑ इ॒ह मा॑दयन्ताम् । पृ॒थ्वी सु॒वर्चा॑ युव॒ति-स्स॒जोषाः । पौ॒र्ण॒मा॒स्युद॑गा॒-च्छोभ॑माना । आ॒प्या॒यय॑न्ती दुरि॒तानि॒ विश्वा । उ॒रुं दुहां॒-यँज॑मानाय य॒ज्ञम् ॥ १५ ॥
pū̱rṇā pa̱ścādu̱ta pū̱rṇā pu̱rastāt . unma̍dhya̱taḥ paurṇamā̱sī ji̍gāya . tasyāṃ de̱vā adhi̍ sa̱ṃ-vam̐sa̍ntaḥ . u̱tta̱me nāka̍ i̱ha mā̍dayantām . pṛ̱thvī su̱varcā̍ yuva̱ti-ssa̱joṣāḥ . pau̱rṇa̱mā̱syuda̍gā̱-cchobha̍mānā . ā̱pyā̱yaya̍ntī duri̱tāni̱ viśvā . u̱ruṃ duhā̱ṃ-yam̐ja̍mānāya ya̱jñam .. 15 ..
Will be updated later.

Anuradha Nakshatra/[अनूराधा नक्षत्रं] Presiding Deity: Mitra-deva/[मित्रः देवता]

ऋ॒द्ध्यास्म॑ ह॒व्यै-र्नम॑सोप॒-सद्य॑ । मि॒त्रं दे॒वं मि॑त्र॒धेय॑न्नो अस्तु । अ॒नू॒रा॒धान्, ह॒विषा॑ व॒र्धय॑न्तः । श॒तं जी॑वेम श॒रद॒-स्सवी॑राः । चि॒त्रं-नक्ष॑त्र॒-मुद॑गा-त्पु॒रस्तात् । अ॒नू॒रा॒धा स॒ इति॒ यद्वद॑न्ति । तन्मि॒त्र ए॑ति प॒थिभि॑-र्देव॒यानौः । हि॒र॒ण्ययै॒-र्वित॑तै-र॒न्तरि॑क्षे ॥ १६ ॥
ṛ̱ddhyāsma̍ ha̱vyai-rnama̍sopa̱-sadya̍ . mi̱traṃ de̱vaṃ mi̍tra̱dheya̍nno astu . a̱nū̱rā̱dhān, ha̱viṣā̍ va̱rdhaya̍ntaḥ . śa̱taṃ jī̍vema śa̱rada̱-ssavī̍rāḥ . ci̱traṃ-nakṣa̍tra̱-muda̍gā-tpu̱rastāt . a̱nū̱rā̱dhā sa̱ iti̱ yadvada̍nti . tanmi̱tra e̍ti pa̱thibhi̍-rdeva̱yānauḥ . hi̱ra̱ṇyayai̱-rvita̍tai-ra̱ntari̍kṣe .. 16 ..
Will be updated later.

Jayestha Nakshatra/[ज्येष्ठा नक्षत्रं] Presiding Deity: Indra-deva/[इन्द्रः देवता]

इन्दो ज्ये॒ष्ठा मनु॒ नक्ष॑त्रमेति । यस्मि॑न् वृ॒त्रं-वृँ॑त्र॒ तूर्ये॑ त॒तार॑ । तस्मि॑न्व॒य-म॒मृतं॒ दुहा॑नाः । क्षुध॑न्तरेम॒ दुरि॑तिं॒ दुरि॑ष्टिम् । पु॒र॒न्द॒राय॑ वृष॒भाय॑ धृ॒ष्णवे। अषा॑ढाय॒ सह॑मानाय मी॒ढुषे । इन्द्रा॑य ज्ये॒ष्ठा मधु॑म॒द्दुहा॑ना । उ॒रुं कृ॑णोतु॒ यज॑मानाय लो॒कम् ॥ १७ ॥
indo jye̱ṣṭhā manu̱ nakṣa̍trameti . yasmi̍n vṛ̱traṃ-vṛ̍m̐tra̱ tūrye̍ ta̱tāra̍ . tasmi̍nva̱ya-ma̱mṛta̱ṃ duhā̍nāḥ . kṣudha̍ntarema̱ duri̍ti̱ṃ duri̍ṣṭim . pu̱ra̱nda̱rāya̍ vṛṣa̱bhāya̍ dhṛ̱ṣṇave. aṣā̍ḍhāya̱ saha̍mānāya mī̱ḍhuṣe . indrā̍ya jye̱ṣṭhā madhu̍ma̱dduhā̍nā . u̱ruṃ kṛ̍ṇotu̱ yaja̍mānāya lo̱kam .. 17 ..
Will be updated later.

Moolam Nakshatra/[मूलं नक्षत्रं] Presiding Deity: Prajapati-deva/[प्रजापतिः देवता]

मूलं॑ प्र॒जां-वीँ॒रव॑तीं-विँदेय । पराच्येतु॒ निर्​ऋ॑तिः परा॒चा । गोभि॒-र्नक्ष॑त्रं प॒शुभि॒-स्सम॑क्तम् । अह॑-र्भूया॒-द्यज॑मानाय॒ मह्यम् । अह॑र्नो अ॒द्य सु॑वि॒ते द॑धातु । मूलं॒ नक्ष॑त्र॒मिति॒ यद्वद॑न्ति । परा॑चीं-वाँ॒चा निर्​ऋ॑तिं नुदामि । शि॒वं प्र॒जायै॑ शि॒वम॑स्तु॒ मह्यम् ॥ १८ ॥
mūla̍ṃ pra̱jāṃ-vī̱m̐rava̍tīṃ-vim̐deya . parācyetu̱ nir​ṛ̍tiḥ parā̱cā . gobhi̱-rnakṣa̍traṃ pa̱śubhi̱-ssama̍ktam . aha̍-rbhūyā̱-dyaja̍mānāya̱ mahyam . aha̍rno a̱dya su̍vi̱te da̍dhātu . mūla̱ṃ nakṣa̍tra̱miti̱ yadvada̍nti . parā̍cīṃ-vā̱m̐cā nir​ṛ̍tiṃ nudāmi . śi̱vaṃ pra̱jāyai̍ śi̱vama̍stu̱ mahyam .. 18 ..
Will be updated later.

Purvashaadhaa Nakshatra/[पूर्वाषाढा नक्षत्रं] Presiding Deity: Aapa-deva/[आपः देवता]

या दि॒व्या आपः॒ पय॑सा सम्बभू॒वुः । या अ॒न्तरि॑क्ष उ॒त पार्थि॑वी॒र्याः । यासा॑मषा॒ढा अ॑नु॒यन्ति॒ कामम् । ता न॒ आपः॒ शग्ग्​ स्यो॒ना भ॑वन्तु । याश्च॒ कूप्या॒ याश्च॑ ना॒द्या-स्समु॒द्रिया । याश्च॑ वैश॒न्तीरु॒त प्रा॑स॒चीर्याः । यासा॑मषा॒ढा मधु॑ भ॒क्षय॑न्ति । ता न॒ आपः॒ शग्ग्​ स्यो॒ना भ॑वन्तु ॥ १९ ॥
yā di̱vyā āpa̱ḥ paya̍sā sambabhū̱vuḥ . yā a̱ntari̍kṣa u̱ta pārthi̍vī̱ryāḥ . yāsā̍maṣā̱ḍhā a̍nu̱yanti̱ kāmam . tā na̱ āpa̱ḥ śagg​ syo̱nā bha̍vantu . yāśca̱ kūpyā̱ yāśca̍ nā̱dyā-ssamu̱driyā . yāśca̍ vaiśa̱ntīru̱ta prā̍sa̱cīryāḥ . yāsā̍maṣā̱ḍhā madhu̍ bha̱kṣaya̍nti . tā na̱ āpa̱ḥ śagg​ syo̱nā bha̍vantu .. 19 ..
Will be updated later.

Uttara-Shaadhaa Nakshatra/[ उत्तराषाढा नक्षत्रं] Presiding Deity: Vishwadeva-deva/[विश्वेदेवः देवता]

तन्नो॒ विश्वे॒ उप॑ शृण्वन्तु दे॒वाः । तद॑षा॒ढा अ॒भिसं​यँ॑न्तु य॒ज्ञम् । तन्नक्ष॑त्रं प्रथतां प॒शुभ्यः॑ । कृ॒षि-र्वृ॒ष्टि-र्यज॑मानाय कल्पताम् । शु॒भ्राः क॒न्या॑ युव॒तय॑-स्सु॒पेश॑सः । क॒र्म॒कृत॑-स्सु॒कृतो॑ वी॒र्या॑वतीः । विश्वान् दे॒वान्, ह॒विषा॑ व॒र्धय॑न्तीः । अ॒षा॒ढाः काम॒ मुप॑यान्तु य॒ज्ञम् ॥ २० ॥
tanno̱ viśve̱ upa̍ śṛṇvantu de̱vāḥ . tada̍ṣā̱ḍhā a̱bhisaṃ​ya̍m̐ntu ya̱jñam . tannakṣa̍traṃ prathatāṃ pa̱śubhya̍ḥ . kṛ̱ṣi-rvṛ̱ṣṭi-ryaja̍mānāya kalpatām . śu̱bhrāḥ ka̱nyā̍ yuva̱taya̍-ssu̱peśa̍saḥ . ka̱rma̱kṛta̍-ssu̱kṛto̍ vī̱ryā̍vatīḥ . viśvān de̱vān, ha̱viṣā̍ va̱rdhaya̍ntīḥ . a̱ṣā̱ḍhāḥ kāma̱ mupa̍yāntu ya̱jñam .. 20 ..
Will be updated later.

Abhijit Nakshatra/[ अभिजित् नक्षत्रं] Presiding Deity: Brahma deva/[ ब्रह्मा देवता]

यस्मि॒न् ब्रह्मा॒भ्यज॑य॒थ् सर्व॑मे॒तत् । अ॒मुञ्च॑ लो॒क मि॒दमू॑च॒ सर्वम् । तन्नो॒ नक्ष॑त्र-मभि॒जि-द्वि॒जित्य॑ । श्रियं॑ दधा॒त्व-हृ॑णीयमानम् । उ॒भौ लो॒कौ ब्रह्म॑णा॒ सञ्जि॑ते॒मौ । तन्नो॒ नक्ष॑त्र-मभि॒जि-द्विच॑ष्टाम् । तस्मि॑न् व॒यं पृत॑ना॒ स्सञ्ज॑येम । तन्नो॑ दे॒वासो॒ अनु॑जानन्तु॒ कामम् ॥ २१ ॥
yasmi̱n brahmā̱bhyaja̍ya̱th sarva̍me̱tat . a̱muñca̍ lo̱ka mi̱damū̍ca̱ sarvam . tanno̱ nakṣa̍tra-mabhi̱ji-dvi̱jitya̍ . śriya̍ṃ dadhā̱tva-hṛ̍ṇīyamānam . u̱bhau lo̱kau brahma̍ṇā̱ sañji̍te̱mau . tanno̱ nakṣa̍tra-mabhi̱ji-dvica̍ṣṭām . tasmi̍n va̱yaṃ pṛta̍nā̱ ssañja̍yema . tanno̍ de̱vāso̱ anu̍jānantu̱ kāmam .. 21 ..
Will be updated later.

Shravan Nakshatra/[श्रवणं नक्षत्रं] Presiding Deity: Vishnu deva/[विष्णुः देवता]

शृ॒ण्वन्ति॑ श्रो॒णा-म॒मृत॑स्य गो॒पाम् । पुण्या॑मस्या॒ उप॑शृणोमि॒ वाचम् । म॒हीं दे॒वीं-विँष्णु॑पत्नी मजू॒र्याम् । प्र॒तीची॑ मेनाग्ं ह॒विषा॑ यजामः । त्रे॒धा विष्णु॑-रुरुगा॒यो विच॑क्रमे । म॒हीं दिवं॑ पृथि॒वी-म॒न्तरि॑क्षम् । तच्छ्रो॒णैति॒ श्रव॑-इ॒च्छमा॑ना । पुण्य॒ग्ग्॒ श्लोकं॒-यँज॑मानाय कृण्व॒ती ॥ २२ ॥
śṛ̱ṇvanti̍ śro̱ṇā-ma̱mṛta̍sya go̱pām . puṇyā̍masyā̱ upa̍śṛṇomi̱ vācam . ma̱hīṃ de̱vīṃ-vim̐ṣṇu̍patnī majū̱ryām . pra̱tīcī̍ menāgṃ ha̱viṣā̍ yajāmaḥ . tre̱dhā viṣṇu̍-rurugā̱yo vica̍krame . ma̱hīṃ diva̍ṃ pṛthi̱vī-ma̱ntari̍kṣam . tacchro̱ṇaiti̱ śrava̍-i̱cchamā̍nā . puṇya̱gg̱ śloka̱ṃ-yam̐ja̍mānāya kṛṇva̱tī .. 22 ..
Will be updated later.

Sravistaa Nakshatra/[श्रविष्टा नक्षत्रं] Presiding Deity: Vasava-deva/[वसवः देवता]

अ॒ष्टौ दे॒वा वस॑वस्सो॒म्यासः॑ । चत॑स्रो दे॒वी र॒जराः॒ श्रवि॑ष्ठाः । ते य॒ज्ञं पान्तु॒ रज॑सः प॒रस्तात् । सं॒​वँ॒थ्स॒रीण॑-म॒मृतग्ग्॑ स्व॒स्ति । य॒ज्ञं नः॑ पान्तु॒ वस॑वः पु॒रस्तात् । द॒क्षि॒ण॒तो॑-ऽभिय॑न्तु॒ श्रवि॑ष्ठाः । पुण्य॒न्नक्ष॑त्रम॒भि सं​विँ॑शाम । मा नो॒ अरा॑ति-र॒घश॒ग्ं॒ सागन्न्॑ ॥ २३ ॥
a̱ṣṭau de̱vā vasa̍vasso̱myāsa̍ḥ . cata̍sro de̱vī ra̱jarā̱ḥ śravi̍ṣṭhāḥ . te ya̱jñaṃ pāntu̱ raja̍saḥ pa̱rastāt . sa̱ṃ​va̱m̐thsa̱rīṇa̍-ma̱mṛtagg̍ sva̱sti . ya̱jñaṃ na̍ḥ pāntu̱ vasa̍vaḥ pu̱rastāt . da̱kṣi̱ṇa̱to̍-'bhiya̍ntu̱ śravi̍ṣṭhāḥ . puṇya̱nnakṣa̍trama̱bhi saṃ​vi̍m̐śāma . mā no̱ arā̍ti-ra̱ghaśa̱g̱ṃ sāgann̍ .. 23 ..
Will be updated later.

Shatabhishak Nakshatra/[शतभिषक् नक्षत्रं] Presiding Deity: Varuna-deva/[वरुणः देवता]

क्ष॒त्रस्य॒ राजा॒ वरु॑णोऽधिरा॒जः । नक्ष॑त्राणाग्ं श॒तभि॑ष॒ग् वसि॑ष्ठः । तौ दे॒वेभ्यः॑ कृणुतो दी॒र्घमायः॑ । श॒तग्ं स॒हस्रा॑ भेष॒जानि॑ धत्तः । य॒ज्ञन्नो॒ राजा॒ वरु॑ण॒ उप॑यातु । तन्नो॒ विश्वे॑ अ॒भिसं​यँ॑न्तु दे॒वाः । तन्नो॒ नक्ष॑त्रग्ं श॒तभि॑षग् जुषा॒णम् । दी॒र्घमायुः॒ प्रति॑र-द्भेष॒जानि॑ ॥ २४ ॥
kṣa̱trasya̱ rājā̱ varu̍ṇo'dhirā̱jaḥ . nakṣa̍trāṇāgṃ śa̱tabhi̍ṣa̱g vasi̍ṣṭhaḥ . tau de̱vebhya̍ḥ kṛṇuto dī̱rghamāya̍ḥ . śa̱tagṃ sa̱hasrā̍ bheṣa̱jāni̍ dhattaḥ . ya̱jñanno̱ rājā̱ varu̍ṇa̱ upa̍yātu . tanno̱ viśve̍ a̱bhisaṃ​ya̍m̐ntu de̱vāḥ . tanno̱ nakṣa̍tragṃ śa̱tabhi̍ṣag juṣā̱ṇam . dī̱rghamāyu̱ḥ prati̍ra-dbheṣa̱jāni̍ .. 24 ..
Will be updated later.

Purva-prosthapadaa Nakshatra/[पूर्वप्रोष्ठपदा नक्षत्रं] Presiding Deity: Ajayekapaada-deva/[ अजयेकपादः देवता]

अ॒ज एक॑पा॒- दुद॑गात् पु॒रस्तात् । विश्वा॑ भू॒तानि॑ प्रति॒ मोद॑मानः । तस्य॑ दे॒वाः प्र॑स॒वं-यँ॑न्ति॒ सर्वे । प्रो॒ष्ठ॒प॒दासो॑ अ॒मृत॑स्य गो॒पाः । वि॒भ्राज॑मान-स्समिधा॒न उ॒ग्रः । आऽन्तरि॑क्ष-मरुह॒द-द्ग॒न्द्याम् । तग्ं सूर्यं॑ दे॒व-म॒जमेक॑पादम् । प्रो॒ष्ठ॒प॒दासो॒ अनु॑यन्ति॒ सर्वे ॥ २५ ॥
a̱ja eka̍pā̱- duda̍gāt pu̱rastāt . viśvā̍ bhū̱tāni̍ prati̱ moda̍mānaḥ . tasya̍ de̱vāḥ pra̍sa̱vaṃ-ya̍m̐nti̱ sarve . pro̱ṣṭha̱pa̱dāso̍ a̱mṛta̍sya go̱pāḥ . vi̱bhrāja̍māna-ssamidhā̱na u̱graḥ . ā'ntari̍kṣa-maruha̱da-dga̱ndyām . tagṃ sūrya̍ṃ de̱va-ma̱jameka̍pādam . pro̱ṣṭha̱pa̱dāso̱ anu̍yanti̱ sarve .. 25 ..
Will be updated later.

Uttara-prosthapadaa Nakshatra/[उत्तरप्रोष्ठपदा नक्षत्रं] Presiding Deity: Ajayekapaada-deva/[अहिर्बुद्ध्नियः देवता]

अहि॑-र्बु॒द्ध्नियः॒ प्रथ॑मान एति । श्रेष्ठो॑ दे॒वाना॑मु॒त मानु॑षाणाम् । तं ब्रा᳚ह्म॒णा-स्सो॑म॒पा-स्सो॒म्यासः॑ । प्रो॒ष्ठ॒प॒दासो॑ अ॒भिर॑क्षन्ति॒ सर्वे । च॒त्वार॒ एक॑म॒भि कर्म॑ दे॒वाः । प्रो॒ष्ठ॒प॒दास॒ इति॒ यान्, वद॑न्ति । ते बु॒द्धनियं॑ परि॒षद्यग्ग्॑ स्तु॒वन्तः॑ । अहिग्ं॑ रक्षन्ति॒ नम॑सोप॒ सद्य॑ ॥ २६ ॥
ahi̍-rbu̱ddhniya̱ḥ pratha̍māna eti . śreṣṭho̍ de̱vānā̍mu̱ta mānu̍ṣāṇām . taṃ brā̎hma̱ṇā-sso̍ma̱pā-sso̱myāsa̍ḥ . pro̱ṣṭha̱pa̱dāso̍ a̱bhira̍kṣanti̱ sarve . ca̱tvāra̱ eka̍ma̱bhi karma̍ de̱vāḥ . pro̱ṣṭha̱pa̱dāsa̱ iti̱ yān, vada̍nti . te bu̱ddhaniya̍ṃ pari̱ṣadyagg̍ stu̱vanta̍ḥ . ahig̍ṃ rakṣanti̱ nama̍sopa̱ sadya̍ .. 26 ..
Will be updated later.

Revati Nakshatra/[रेवती नक्षत्रं] Presiding Deity: Pushaa-deva/[पूषा देवता]

पू॒षा रे॒वत्यन्वे॑ति॒ पन्थाम् । पु॒ष्टि॒पती॑ पशु॒पा वाज॑बस्त्यौ । इ॒मानि॑ ह॒व्या प्रय॑ता जुषा॒णा । सु॒गैर्नो॒ यानै॒रुप॑यातां-यँ॒ज्ञम् । क्षु॒द्रान् प॒शून् र॑क्षतु रे॒वती॑ नः । गावो॑ नो॒ अश्वा॒ग्ं॒ अन्वे॑तु पू॒षा । अन्न॒ग्ं॒ रक्ष॑न्तौ बहु॒धा विरू॑पम् । वाजग्ं॑ सनुतां॒-यँज॑मानाय य॒ज्ञम् ॥ २७ ॥
pū̱ṣā re̱vatyanve̍ti̱ panthām . pu̱ṣṭi̱patī̍ paśu̱pā vāja̍bastyau . i̱māni̍ ha̱vyā praya̍tā juṣā̱ṇā . su̱gairno̱ yānai̱rupa̍yātāṃ-ya̱m̐jñam . kṣu̱drān pa̱śūn ra̍kṣatu re̱vatī̍ naḥ . gāvo̍ no̱ aśvā̱g̱ṃ anve̍tu pū̱ṣā . anna̱g̱ṃ rakṣa̍ntau bahu̱dhā virū̍pam . vājag̍ṃ sanutā̱ṃ-yam̐ja̍mānāya ya̱jñam .. 27 ..
Will be updated later.

Ashwini Nakshatra/[अश्विनी नक्षत्रं] Presiding Deity: Ashwini-deva/[अश्विनी देवता]

तद॒श्विना॑-वश्व॒युजो-प॑याताम् । शुभ॒ङ्गमि॑ष्ठौ सु॒यमे॑भि॒रश्वैः । स्वन्नक्ष॑त्रग्ं ह॒विषा॒ यज॑न्तौ । मद्ध्वा॒-सम्पृ॑क्तौ॒ यजु॑षा॒ सम॑क्तौ । यौ दे॒वाना भि॒षजौ॑ हव्यवा॒हौ । विश्व॑स्य दू॒ता-व॒मृत॑स्य गो॒पौ । तौ नक्ष॑त्रं-जुजुषा॒णो-प॑याताम् । नमो॒ऽश्विभ्या कृणुमो-ऽश्व॒ग्युभ्याम् ॥ २८ ॥
tada̱śvinā̍-vaśva̱yujo-pa̍yātām . śubha̱ṅgami̍ṣṭhau su̱yame̍bhi̱raśvaiḥ . svannakṣa̍tragṃ ha̱viṣā̱ yaja̍ntau . maddhvā̱-sampṛ̍ktau̱ yaju̍ṣā̱ sama̍ktau . yau de̱vānā bhi̱ṣajau̍ havyavā̱hau . viśva̍sya dū̱tā-va̱mṛta̍sya go̱pau . tau nakṣa̍traṃ-jujuṣā̱ṇo-pa̍yātām . namo̱'śvibhyā kṛṇumo-'śva̱gyubhyām .. 28 ..
Will be updated later.

Apabharani Nakshatra/[अपभरणी नक्षत्रं] Presiding Deity: Yama-deva/[यमः देवता]

अप॑ पा॒प्मानं॒ भर॑णी-र्भरन्तु । तद्य॒मो राजा॒ भग॑वा॒न्॒, विच॑ष्टाम् । लो॒कस्य॒ राजा॑ मह॒तो म॒हान्, हि । सु॒गन्नः॒ पन्था॒मभ॑यं कृणोतु । यस्मि॒-न्नक्ष॑त्रे य॒म एति॒ राजा । यस्मि॑न्नेन-म॒भ्यषि॑ञ्चन्त दे॒वाः । तद॑स्य चि॒त्रग्ं ह॒विषा॑ यजाम । अप॑ पा॒प्मानं॒ भर॑णी-र्भरन्तु ॥ २९ ॥
apa̍ pā̱pmāna̱ṃ bhara̍ṇī-rbharantu . tadya̱mo rājā̱ bhaga̍vā̱ṉ, vica̍ṣṭām . lo̱kasya̱ rājā̍ maha̱to ma̱hān, hi . su̱ganna̱ḥ panthā̱mabha̍yaṃ kṛṇotu . yasmi̱-nnakṣa̍tre ya̱ma eti̱ rājā . yasmi̍nnena-ma̱bhyaṣi̍ñcanta de̱vāḥ . tada̍sya ci̱tragṃ ha̱viṣā̍ yajāma . apa̍ pā̱pmāna̱ṃ bhara̍ṇī-rbharantu .. 29 ..
Will be updated later.

Amaavaasi / अमावासि

नि॒वेश॑नी स॒ङ्गम॑नी॒ वसू॑नां॒-विँश्वा॑ रू॒पाणि॒ वसून्या-वे॒शय॑न्ती । स॒ह॒स्र॒-पो॒षग्ं सु॒भगा॒ ररा॑णा॒ सा न॒ आग॒न् वर्च॑सा सं​विँदा॒ना । यत्ते॑ दे॒वा अद॑धु-र्भाग॒धेय॒-ममा॑वास्ये सं॒​वँस॑न्तो महि॒त्वा । सा नो॑ य॒ज्ञं पि॑पृहि विश्ववारे र॒यिन्नो॑ धेहि सुभगे सु॒वीरम् ॥ ३० ॥
ni̱veśa̍nī sa̱ṅgama̍nī̱ vasū̍nā̱ṃ-vim̐śvā̍ rū̱pāṇi̱ vasūnyā-ve̱śaya̍ntī . sa̱ha̱sra̱-po̱ṣagṃ su̱bhagā̱ rarā̍ṇā̱ sā na̱ āga̱n varca̍sā saṃ​vim̐dā̱nā . yatte̍ de̱vā ada̍dhu-rbhāga̱dheya̱-mamā̍vāsye sa̱ṃ​vam̐sa̍nto mahi̱tvā . sā no̍ ya̱jñaṃ pi̍pṛhi viśvavāre ra̱yinno̍ dhehi subhage su̱vīram .. 30 ..
Will be updated later.

Nakshatra Suktam Ends

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
oṃ śānti̱ḥ śānti̱ḥ śānti̍ḥ ..
Let there be Peace, Peace, Peace.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In