| |
|

This overlay will guide you through the buttons:

Dhyanam

ॐ नमो भगवते॑ रुद्रा॒य ॥
ō-nnamō bhagavatē\' rudrā̠ya ॥
ō-nnamō bhagavatē̍ rudrā̠ya ..

अनुवाक १/Anuvaka 1

नम॑स्ते रुद्र म॒न्यव॑ उ॒तोत॒ इष॑वे॒ नमः॑ । नम॑स्ते अस्तु॒ धन्व॑ने बा॒हुभ्या॑मु॒त ते॒ नमः॑ ॥
nama\'stē rudra ma̠nyava\' u̠tōta̠ iṣa\'vē̠ nama\'ḥ । nama\'stē astu̠ dhanva\'nē bā̠hubhyā\'mu̠ta tē̠ nama\'ḥ ॥
nama̍stē rudra ma̠nyava̍ u̠tōta̠ iṣa̍vē̠ nama̍ḥ . nama̍stē astu̠ dhanva̍nē bā̠hubhyā̍mu̠ta tē̠ nama̍ḥ ..
या त॒ इषुः॑ शि॒वत॑मा शि॒वं ब॒भूव॑ ते॒ धनुः॑ । शि॒वा श॑र॒व्या॑ या तव॒ तया॑ नो रुद्र मृडय ।
yā ta̠ iṣu\'-śśi̠vata\'mā śi̠va-mba̠bhūva\' tē̠ dhanu\'ḥ । śi̠vā śa\'ra̠vyā\' yā tava̠ tayā\' nō rudra mṛḍaya ।
yā ta̠ iṣu̍-śśi̠vata̍mā śi̠va-mba̠bhūva̍ tē̠ dhanu̍ḥ . śi̠vā śa̍ra̠vyā̍ yā tava̠ tayā̍ nō rudra mṛḍaya .
या ते॑ रुद्र शि॒वा त॒नूरघो॒राऽपा॑पकाशिनी । तया॑ नस्त॒नुवा॒ शन्त॑मया॒ गिरि॑शन्ता॒भिचा॑कशीहि ॥
yā tē\' rudra śi̠vā ta̠nūraghō̠rā-'pā\'pakāśinī । tayā\' nasta̠nuvā̠ śanta\'mayā̠ giri\'śantā̠bhichā\'kaśīhi ॥
yā tē̍ rudra śi̠vā ta̠nūraghō̠rā-'pā̍pakāśinī . tayā̍ nasta̠nuvā̠ śanta̍mayā̠ giri̍śantā̠bhichā̍kaśīhi ..
यामिषुं॑ गिरिशन्त॒ हस्ते॒ बिभ॒र्​ष्यस्त॑वे । शि॒वां गि॑रित्र॒ तां कु॑रु॒ मा हिग्ं॑सीः॒ पुरु॑षं॒ जग॑त्॥
yāmiṣu\'-ṅgiriśanta̠ hastē̠ bibha̠r​ṣyasta\'vē । śi̠vā-ṅgi\'ritra̠ tā-ṅku\'ru̠ mā hig\'ṃsī̠ḥ puru\'ṣa̠-ñjaga\'t॥
yāmiṣu̍-ṅgiriśanta̠ hastē̠ bibha̠r​ṣyasta̍vē . śi̠vā-ṅgi̍ritra̠ tā-ṅku̍ru̠ mā hig̍ṃsī̠ḥ puru̍ṣa̠-ñjaga̍t..
शि॒वेन॒ वच॑सा त्वा॒ गिरि॒शाच्छा॑ वदामसि । यथा॑ नः॒ सर्व॒मिज्जग॑दय॒क्ष्मग्ं सु॒मना॒ अस॑त् ॥
śi̠vēna̠ vacha\'sā tvā̠ giri̠śāchChā\' vadāmasi । yathā\' na̠-ssarva̠mijjaga\'daya̠kṣmagṃ su̠manā̠ asa\'t ॥
śi̠vēna̠ vacha̍sā tvā̠ giri̠śāchChā̍ vadāmasi . yathā̍ na̠-ssarva̠mijjaga̍daya̠kṣmagṃ su̠manā̠ asa̍t ..
अध्य॑वोचदधिव॒क्ता प्र॑थ॒मो दैव्यो॑ भि॒षक् । अहीग्॑श्च॒ सर्वा᳚ञ्ज॒म्भय॒न्-थ्सर्वा᳚श्च यातुधा॒न्यः॑ ॥
adhya\'vōchadadhiva̠ktā pra\'tha̠mō daivyō\' bhi̠ṣak । ahīg\'ścha̠ sarvā\"mja̠mbhaya̠n-thsarvā\"ścha yātudhā̠nya\'ḥ ॥
adhya̍vōchadadhiva̠ktā pra̍tha̠mō daivyō̍ bhi̠ṣak . ahīg̍ścha̠ sarvā̎mja̠mbhaya̠n-thsarvā̎ścha yātudhā̠nya̍ḥ ..
अ॒सौ यस्ता॒म्रो अ॑रु॒ण उ॒त ब॒भ्रुस्सु॑म॒ङ्गलः॑ । ये चे॒माग्ं रु॒द्रा अ॒भितो॑ दि॒क्षु श्रि॒ताः स॑हस्र॒शोऽवैषा॒ग्ं॒ हेड॑ ईमहे ॥
a̠sau yastā̠mrō a\'ru̠ṇa u̠ta ba̠bhrussu\'ma̠ṅgala\'ḥ । yē chē̠māgṃ ru̠drā a̠bhitō\' di̠kṣu śri̠tā-ssa\'hasra̠śō-'vaiṣā̠gṃ̠ hēḍa\' īmahē ॥
a̠sau yastā̠mrō a̍ru̠ṇa u̠ta ba̠bhrussu̍ma̠ṅgala̍ḥ . yē chē̠māgṃ ru̠drā a̠bhitō̍ di̠kṣu śri̠tā-ssa̍hasra̠śō-'vaiṣā̠gṃ̠ hēḍa̍ īmahē ..
अ॒सौ यो॑ऽव॒सर्प॑ति॒ नील॑ग्रीवो॒ विलो॑हितः । उ॒तैनं॑ गो॒पा अ॑दृश॒न्नदृ॑शन्नुदहा॒र्यः॑ । उ॒तैनं॒-विँश्वा॑ भू॒तानि॒ स दृ॒ष्टो मृ॑डयाति नः ॥
a̠sau yō\'-'va̠sarpa\'ti̠ nīla\'grīvō̠ vilō\'hitaḥ । u̠taina\'-ṅgō̠pā a\'dṛśa̠nnadṛ\'śannudahā̠rya\'ḥ । u̠taina̠ṃ viśvā\' bhū̠tāni̠ sa dṛ̠ṣṭō mṛ\'ḍayāti naḥ ॥
a̠sau yō̍-'va̠sarpa̍ti̠ nīla̍grīvō̠ vilō̍hitaḥ . u̠taina̍-ṅgō̠pā a̍dṛśa̠nnadṛ̍śannudahā̠rya̍ḥ . u̠taina̠ṃ viśvā̍ bhū̠tāni̠ sa dṛ̠ṣṭō mṛ̍ḍayāti naḥ ..
नमो॑ अस्तु॒ नील॑ग्रीवाय सहस्रा॒क्षाय॑ मी॒ढुषे᳚ । अथो॒ ये अ॑स्य॒ सत्वा॑नो॒ऽहं तेभ्यो॑ऽकर॒न्नमः॑ ॥
namō\' astu̠ nīla\'grīvāya sahasrā̠kṣāya\' mī̠ḍhuṣē\" । athō̠ yē a\'sya̠ satvā\'nō̠-'ha-ntēbhyō\'-'kara̠nnama\'ḥ ॥
namō̍ astu̠ nīla̍grīvāya sahasrā̠kṣāya̍ mī̠ḍhuṣē̎ . athō̠ yē a̍sya̠ satvā̍nō̠-'ha-ntēbhyō̍-'kara̠nnama̍ḥ ..
प्रमु॑ञ्च॒ धन्व॑न॒स्त्वमु॒भयो॒रार्त्नि॑ यो॒र्ज्याम् । याश्च॑ ते॒ हस्त॒ इष॑वः॒ परा॒ ता भ॑गवो वप ॥
pramu\'ñcha̠ dhanva\'na̠stvamu̠bhayō̠rārtni\' yō̠rjyām । yāścha\' tē̠ hasta̠ iṣa\'va̠ḥ parā̠ tā bha\'gavō vapa ॥
pramu̍ñcha̠ dhanva̍na̠stvamu̠bhayō̠rārtni̍ yō̠rjyām . yāścha̍ tē̠ hasta̠ iṣa̍va̠ḥ parā̠ tā bha̍gavō vapa ..
अ॒व॒तत्य॒ धनु॒स्त्वग्ं सह॑स्राक्ष॒ शते॑षुधे । नि॒शीर्य॑ श॒ल्यानां॒ मुखा॑ शि॒वो नः॑ सु॒मना॑ भव ॥
a̠va̠tatya̠ dhanu̠stvagṃ saha\'srākṣa̠ śatē\'ṣudhē । ni̠śīrya\' śa̠lyānā̠-mmukhā\' śi̠vō na\'-ssu̠manā\' bhava ॥
a̠va̠tatya̠ dhanu̠stvagṃ saha̍srākṣa̠ śatē̍ṣudhē . ni̠śīrya̍ śa̠lyānā̠-mmukhā̍ śi̠vō na̍-ssu̠manā̍ bhava ..
विज्यं॒ धनुः॑ कप॒र्दिनो॒ विश॑ल्यो॒ बाण॑वाग्ं उ॒त । अने॑शन्न॒स्येष॑व आ॒भुर॑स्य निष॒ङ्गथिः॑ ॥
vijya̠-ndhanu\'ḥ kapa̠rdinō̠ viśa\'lyō̠ bāṇa\'vāgṃ u̠ta । anē\'śanna̠syēṣa\'va ā̠bhura\'sya niṣa̠ṅgathi\'ḥ ॥
vijya̠-ndhanu̍ḥ kapa̠rdinō̠ viśa̍lyō̠ bāṇa̍vāgṃ u̠ta . anē̍śanna̠syēṣa̍va ā̠bhura̍sya niṣa̠ṅgathi̍ḥ ..
या ते॑ हे॒तिर्मी॑डुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनुः॑ । तया॒ऽस्मान्, वि॒श्वत॒स्त्वम॑य॒क्ष्मया॒ परि॑ब्भुज ॥
yā tē\' hē̠tirmī\'ḍuṣṭama̠ hastē\' ba̠bhūva\' tē̠ dhanu\'ḥ । tayā̠-'smān, vi̠śvata̠stvama\'ya̠kṣmayā̠ pari\'bbhuja ॥
yā tē̍ hē̠tirmī̍ḍuṣṭama̠ hastē̍ ba̠bhūva̍ tē̠ dhanu̍ḥ . tayā̠-'smān, vi̠śvata̠stvama̍ya̠kṣmayā̠ pari̍bbhuja ..
नम॑स्ते अ॒स्त्वायु॑धा॒याना॑तताय धृ॒ष्णवे᳚ । उ॒भाभ्या॑मु॒त ते॒ नमो॑ बा॒हुभ्यां॒ तव॒ धन्व॑ने ॥
nama\'stē a̠stvāyu\'dhā̠yānā\'tatāya dhṛ̠ṣṇavē\" ।u̠bhābhyā\'mu̠ta tē̠ namō\' bā̠hubhyā̠-ntava̠ dhanva\'nē ॥
nama̍stē a̠stvāyu̍dhā̠yānā̍tatāya dhṛ̠ṣṇavē̎ .u̠bhābhyā̍mu̠ta tē̠ namō̍ bā̠hubhyā̠-ntava̠ dhanva̍nē ..
परि॑ ते॒ धन्व॑नो हे॒तिर॒स्मान् वृ॑णक्तु वि॒श्वतः॑ । अथो॒ य इ॑षु॒धिस्तवा॒रे अ॒स्मन्निधे॑हि॒ तम् ॥ 1 ॥
pari\' tē̠ dhanva\'nō hē̠tira̠smān vṛ\'ṇaktu vi̠śvata\'ḥ । athō̠ ya i\'ṣu̠dourtavā̠rē a̠smannidhē\'hi̠ tam ॥ 1 ॥
pari̍ tē̠ dhanva̍nō hē̠tira̠smān vṛ̍ṇaktu vi̠śvata̍ḥ . athō̠ ya i̍ṣu̠dourtavā̠rē a̠smannidhē̍hi̠ tam .. 1 ..

अनुवाक २/Anuvaka 2

शम्भ॑वे॒ नमः॑ । नम॑स्ते अस्तु भगवन्-विश्वेश्व॒राय॑ महादे॒वाय॑ त्र्यम्ब॒काय॑ त्रिपुरान्त॒काय॑ त्रिकाग्निका॒लाय॑ कालाग्निरु॒द्राय॑ नीलक॒ण्ठाय॑ मृत्युञ्ज॒याय॑ सर्वेश्व॒राय॑ सदाशि॒वाय॑ श्रीमन्-महादे॒वाय॒ नमः॑ ॥
śambha\'vē̠ nama\'ḥ । nama\'stē astu bhagavan-viśvēśva̠rāya\' mahādē̠vāya\' tryamba̠kāya\' tripurānta̠kāya\' trikāgnikā̠lāya\' kālāgniru̠drāya\' nīlaka̠ṇṭhāya\' mṛtyuñja̠yāya\' sarvēśva̠rāya\' sadāśi̠vāya\' śrīma-nmahādē̠vāya̠ nama\'ḥ ॥
śambha̍vē̠ nama̍ḥ . nama̍stē astu bhagavan-viśvēśva̠rāya̍ mahādē̠vāya̍ tryamba̠kāya̍ tripurānta̠kāya̍ trikāgnikā̠lāya̍ kālāgniru̠drāya̍ nīlaka̠ṇṭhāya̍ mṛtyuñja̠yāya̍ sarvēśva̠rāya̍ sadāśi̠vāya̍ śrīma-nmahādē̠vāya̠ nama̍ḥ ..
नमो॒ हिर॑ण्य बाहवे सेना॒न्ये॑ दि॒शां च॒ पत॑ये॒ नमो॒
namō̠ hira\'ṇya bāhavē sēnā̠nyē\' di̠śā-ñcha̠ pata\'yē̠ namō̠
namō̠ hira̍ṇya bāhavē sēnā̠nyē̍ di̠śā-ñcha̠ pata̍yē̠ namō̠
नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यः पशू॒नां पत॑ये॒ नमो॒
namō\' vṛ̠kṣēbhyō̠ hari\'kēśēbhyaḥ paśū̠nā-mpata\'yē̠ namō̠
namō̍ vṛ̠kṣēbhyō̠ hari̍kēśēbhyaḥ paśū̠nā-mpata̍yē̠ namō̠
नमः॑ स॒स्पिञ्ज॑राय॒ त्विषी॑मते पथी॒नां पत॑ये॒ नमो॒
nama\'-ssa̠spiñja\'rāya̠ tviṣī\'matē pathī̠nā-mpata\'yē̠ namō̠
nama̍-ssa̠spiñja̍rāya̠ tviṣī̍matē pathī̠nā-mpata̍yē̠ namō̠
नमो॑ बभ्लु॒शाय॑ विव्या॒धिनेऽन्ना॑नां॒ पत॑ये॒ नमो॒
namō\' babhlu̠śāya\' vivyā̠dhinē-'nnā\'nā̠-mpata\'yē̠ namō̠
namō̍ babhlu̠śāya̍ vivyā̠dhinē-'nnā̍nā̠-mpata̍yē̠ namō̠
नमो॒ हरि॑केशायोपवी॒तिने॑ पु॒ष्टानां॒ पत॑ये॒ नमो॒
namō̠ hari\'kēśāyōpavī̠tinē\' pu̠ṣṭānā̠-mpata\'yē̠ namō̠
namō̠ hari̍kēśāyōpavī̠tinē̍ pu̠ṣṭānā̠-mpata̍yē̠ namō̠
नमो॑ भ॒वस्य॑ हे॒त्यै जग॑तां॒ पत॑ये॒ नमो॒
namō\' bha̠vasya\' hē̠tyai jaga\'tā̠-mpata\'yē̠ namō̠
namō̍ bha̠vasya̍ hē̠tyai jaga̍tā̠-mpata̍yē̠ namō̠
नमो॑ रु॒द्राया॑तता॒विने॒ क्षेत्रा॑णां॒ पत॑ये॒ नमो॒
namō\' ru̠drāyā\'tatā̠vinē̠ kṣētrā\'ṇā̠-mpata\'yē̠ namō̠
namō̍ ru̠drāyā̍tatā̠vinē̠ kṣētrā̍ṇā̠-mpata̍yē̠ namō̠
नम॑स्सू॒तायाह॑न्त्याय॒ वना॑नां॒ पत॑ये॒ नमो॒
nama\'ssū̠tāyāha\'ntyāya̠ vanā\'nā̠-mpata\'yē̠ namō̠
nama̍ssū̠tāyāha̍ntyāya̠ vanā̍nā̠-mpata̍yē̠ namō̠
नमो॒ रोहि॑ताय स्थ॒पत॑ये वृ॒क्षाणां॒ पत॑ये॒ नमो॒
namō̠ rōhi\'tāya stha̠pata\'yē vṛ̠kṣāṇā̠-mpata\'yē̠ namō̠
namō̠ rōhi̍tāya stha̠pata̍yē vṛ̠kṣāṇā̠-mpata̍yē̠ namō̠
नमो॑ म॒न्त्रिणे॑ वाणि॒जाय॒ कक्षा॑णां॒ पत॑ये॒ नमो॒
namō\' ma̠ntriṇē\' vāṇi̠jāya̠ kakṣā\'ṇā̠-mpata\'yē̠ namō̠
namō̍ ma̠ntriṇē̍ vāṇi̠jāya̠ kakṣā̍ṇā̠-mpata̍yē̠ namō̠
नमो॑ भुव॒न्तये॑ वारिवस्कृ॒ता-यौष॑धीनां॒ पत॑ये॒ नमो॒
namō\' bhuva̠ntayē\' vārivaskṛ̠tā-yauṣa\'dhīnā̠-mpata\'yē̠ namō̠
namō̍ bhuva̠ntayē̍ vārivaskṛ̠tā-yauṣa̍dhīnā̠-mpata̍yē̠ namō̠
नम॑ उ॒च्चैर्घो॑षायाक्र॒न्दय॑ते पत्ती॒नां पत॑ये॒ नमो॒
nama\' u̠chchairghō\'ṣāyākra̠ndaya\'tē pattī̠nā-mpata\'yē̠ namō̠
nama̍ u̠chchairghō̍ṣāyākra̠ndaya̍tē pattī̠nā-mpata̍yē̠ namō̠
नमः॑ कृत्स्नवी॒ताय॒ धाव॑ते॒ सत्त्व॑नां॒ पत॑ये॒ नमः॑ ॥ 2 ॥
nama\'ḥ kṛtsnavī̠tāya̠ dhāva\'tē̠ sattva\'nā̠-mpata\'yē̠ nama\'ḥ ॥ 2 ॥
nama̍ḥ kṛtsnavī̠tāya̠ dhāva̍tē̠ sattva̍nā̠-mpata̍yē̠ nama̍ḥ .. 2 ..

अनुवाक ३/Anuvaka 3

नमः॒ सह॑मानाय निव्या॒धिन॑ आव्या॒धिनी॑नां॒ पत॑ये नमो॒
nama̠-ssaha\'mānāya nivyā̠dhina\' āvyā̠dhinī\'nā̠-mpata\'yē namō̠
nama̠-ssaha̍mānāya nivyā̠dhina̍ āvyā̠dhinī̍nā̠-mpata̍yē namō̠
नमः॑ ककु॒भाय॑ निष॒ङ्गिणे᳚ स्ते॒नानां॒ पत॑ये॒ नमो॒
nama\'ḥ kaku̠bhāya\' niṣa̠ṅgiṇē\" stē̠nānā̠-mpata\'yē̠ namō̠
nama̍ḥ kaku̠bhāya̍ niṣa̠ṅgiṇē̎ stē̠nānā̠-mpata̍yē̠ namō̠
नमो॑ निष॒ङ्गिण॑ इषुधि॒मते॒ तस्क॑राणां॒ पत॑ये॒ नमो॒
namō\' niṣa̠ṅgiṇa\' iṣudhi̠matē̠ taska\'rāṇā̠-mpata\'yē̠ namō̠
namō̍ niṣa̠ṅgiṇa̍ iṣudhi̠matē̠ taska̍rāṇā̠-mpata̍yē̠ namō̠
नमो॒ वञ्च॑ते परि॒वञ्च॑ते स्तायू॒नां पत॑ये॒ नमो॒
namō̠ vañcha\'tē pari̠vañcha\'tē stāyū̠nā-mpata\'yē̠ namō̠
namō̠ vañcha̍tē pari̠vañcha̍tē stāyū̠nā-mpata̍yē̠ namō̠
नमो॑ निचे॒रवे॑ परिच॒रायार॑ण्यानां॒ पत॑ये॒ नमो॒
namō\' nichē̠ravē\' paricha̠rāyāra\'ṇyānā̠-mpata\'yē̠ namō̠
namō̍ nichē̠ravē̍ paricha̠rāyāra̍ṇyānā̠-mpata̍yē̠ namō̠
नमः॑ सृका॒विभ्यो॒ जिघाग्ं॑सद्भ्यो मुष्ण॒तां पत॑ये॒ नमो॒
nama\'-ssṛkā̠vibhyō̠ jighāg\'ṃsadbhyō muṣṇa̠tā-mpata\'yē̠ namō̠
nama̍-ssṛkā̠vibhyō̠ jighāg̍ṃsadbhyō muṣṇa̠tā-mpata̍yē̠ namō̠
नमो॑ऽसि॒मद्भ्यो॒ नक्त॒ञ्चर॑द्भ्यः प्रकृ॒न्तानां॒ पत॑ये॒ नमो॒
namō\'-'si̠madbhyō̠ nakta̠ñchara\'dbhyaḥ prakṛ̠ntānā̠-mpata\'yē̠ namō̠
namō̍-'si̠madbhyō̠ nakta̠ñchara̍dbhyaḥ prakṛ̠ntānā̠-mpata̍yē̠ namō̠
नम॑ उष्णी॒षिणे॑ गिरिच॒राय॑ कुलु॒ञ्चानां॒ पत॑ये॒ नमो॒
nama\' uṣṇī̠ṣiṇē\' giricha̠rāya\' kulu̠ñchānā̠-mpata\'yē̠ namō̠
nama̍ uṣṇī̠ṣiṇē̍ giricha̠rāya̍ kulu̠ñchānā̠-mpata̍yē̠ namō̠
नम॒ इषु॑मद्भ्यो धन्वा॒विभ्य॑श्च वो॒ नमो॒
nama̠ iṣu\'madbhyō dhanvā̠vibhya\'ścha vō̠ namō̠
nama̠ iṣu̍madbhyō dhanvā̠vibhya̍ścha vō̠ namō̠
नम॑ आतन्-वा॒नेभ्यः॑ प्रति॒दधा॑नेभ्यश्च वो॒ नमो॒
nama\' ātan-vā̠nēbhya\'ḥ prati̠dadhā\'nēbhyaścha vō̠ namō̠
nama̍ ātan-vā̠nēbhya̍ḥ prati̠dadhā̍nēbhyaścha vō̠ namō̠
नम॑ आ॒यच्छ॑द्भ्यो विसृ॒जद्भ्य॑श्च वो॒ नमो॒
nama\' ā̠yachCha\'dbhyō visṛ̠jadbhya\'ścha vō̠ namō̠
nama̍ ā̠yachCha̍dbhyō visṛ̠jadbhya̍ścha vō̠ namō̠
नमोऽस्स॑द्भ्यो॒ विद्य॑द्भ्यश्च वो॒ नमो॒
namō-'ssa\'dbhyō̠ vidya\'dbhyaścha vō̠ namō̠
namō-'ssa̍dbhyō̠ vidya̍dbhyaścha vō̠ namō̠
नम॒ आसी॑नेभ्यः॒ शया॑नेभ्यश्च वो॒ नमो॒
nama̠ āsī\'nēbhya̠-śśayā\'nēbhyaścha vō̠ namō̠
nama̠ āsī̍nēbhya̠-śśayā̍nēbhyaścha vō̠ namō̠
नमः॑ स्व॒पद्भ्यो॒ जाग्र॑द्भ्यश्च वो॒ नमो॒
nama\'-ssva̠padbhyō̠ jāgra\'dbhyaścha vō̠ namō̠
nama̍-ssva̠padbhyō̠ jāgra̍dbhyaścha vō̠ namō̠
नम॒स्तिष्ठ॑द्भ्यो॒ धाव॑द्भ्यश्च वो॒ नमो॒
nama̠stiṣṭha\'dbhyō̠ dhāva\'dbhyaścha vō̠ namō̠
nama̠stiṣṭha̍dbhyō̠ dhāva̍dbhyaścha vō̠ namō̠
नमः॑ स॒भाभ्यः॑ स॒भाप॑तिभ्यश्च वो॒ नमो॒
nama\'-ssa̠bhābhya\'-ssa̠bhāpa\'tibhyaścha vō̠ namō̠
nama̍-ssa̠bhābhya̍-ssa̠bhāpa̍tibhyaścha vō̠ namō̠
नमो॒ अश्वे॒भ्योऽश्व॑पतिभ्यश्च वो॒ नमः॑ ॥ 3 ॥
namō̠ aśvē̠bhyō-'śva\'patibhyaścha vō̠ nama\'ḥ ॥ 3 ॥
namō̠ aśvē̠bhyō-'śva̍patibhyaścha vō̠ nama̍ḥ .. 3 ..

अनुवाक ४/Anuvaka 4

नम॑ आव्या॒धिनी᳚भ्यो वि॒विध्य॑न्तीभ्यश्च वो॒ नमो॒
nama\' āvyā̠dhinī\"bhyō vi̠vidhya\'ntībhyaścha vō̠ namō̠
nama̍ āvyā̠dhinī̎bhyō vi̠vidhya̍ntībhyaścha vō̠ namō̠
नम॒ उग॑णाभ्यस्तृग्ं-ह॒तीभ्य॑श्च वो॒ नमो॒
nama̠ uga\'ṇābhyastṛgṃ-ha̠tībhya\'ścha vō̠ namō̠
nama̠ uga̍ṇābhyastṛgṃ-ha̠tībhya̍ścha vō̠ namō̠
नमो॑ गृ॒त्सेभ्यो॑ गृ॒त्सप॑तिभ्यश्च वो॒ नमो॒
namō\' gṛ̠tsēbhyō\' gṛ̠tsapa\'tibhyaścha vō̠ namō̠
namō̍ gṛ̠tsēbhyō̍ gṛ̠tsapa̍tibhyaścha vō̠ namō̠
नमो॒ व्राते᳚भ्यो॒ व्रात॑पतिभ्यश्च वो॒ नमो॒
namō̠ vrātē\"bhyō̠ vrāta\'patibhyaścha vō̠ namō̠
namō̠ vrātē̎bhyō̠ vrāta̍patibhyaścha vō̠ namō̠
नमो॑ ग॒णेभ्यो॑ ग॒णप॑तिभ्यश्च वो॒ नमो॒
namō\' ga̠ṇēbhyō\' ga̠ṇapa\'tibhyaścha vō̠ namō̠
namō̍ ga̠ṇēbhyō̍ ga̠ṇapa̍tibhyaścha vō̠ namō̠
नमो॒ विरू॑पेभ्यो वि॒श्वरू॑पेभ्यश्च वो॒ नमो॒
namō̠ virū\'pēbhyō vi̠śvarū\'pēbhyaścha vō̠ namō̠
namō̠ virū̍pēbhyō vi̠śvarū̍pēbhyaścha vō̠ namō̠
नमो॑ मह॒द्भ्यः॑, क्षुल्ल॒केभ्य॑श्च वो॒ नमो॒
namō\' maha̠dbhya\'ḥ, kṣulla̠kēbhya\'ścha vō̠ namō̠
namō̍ maha̠dbhya̍ḥ, kṣulla̠kēbhya̍ścha vō̠ namō̠
नमो॑ र॒थिभ्यो॑ऽर॒थेभ्य॑श्च वो॒ नमो॒
namō\' ra̠thibhyō\'-'ra̠thēbhya\'ścha vō̠ namō̠
namō̍ ra̠thibhyō̍-'ra̠thēbhya̍ścha vō̠ namō̠
नमो॒ रथे᳚भ्यो॒ रथ॑पतिभ्यश्च वो॒ नमो॒
namō̠ rathē\"bhyō̠ ratha\'patibhyaścha vō̠ namō̠
namō̠ rathē̎bhyō̠ ratha̍patibhyaścha vō̠ namō̠
नमः॑ सेना᳚भ्यः सेना॒निभ्य॑श्च वो॒ नमो॒ नमः॑,
nama\'-ssēnā\"bhya-ssēnā̠nibhya\'ścha vō̠ namō̠ nama\'ḥ
nama̍-ssēnā̎bhya-ssēnā̠nibhya̍ścha vō̠ namō̠ nama̍ḥ
क्ष॒त्तृभ्यः॑ सङ्ग्रही॒तृभ्य॑श्च वो॒ नमो॒
kṣa̠ttṛbhya\'-ssaṅgrahī̠tṛbhya\'ścha vō̠ namō̠
kṣa̠ttṛbhya̍-ssaṅgrahī̠tṛbhya̍ścha vō̠ namō̠
नम॒स्तक्ष॑भ्यो रथका॒रेभ्य॑श्च वो॒ नमो॒
nama̠stakṣa\'bhyō rathakā̠rēbhya\'ścha vō̠ namō̠
nama̠stakṣa̍bhyō rathakā̠rēbhya̍ścha vō̠ namō̠
नमः॒ कुला॑लेभ्यः क॒र्मारे᳚भ्यश्च वो॒ नमो॒
nama̠ḥ kulā\'lēbhyaḥ ka̠rmārē\"bhyaścha vō̠ namō̠
nama̠ḥ kulā̍lēbhyaḥ ka̠rmārē̎bhyaścha vō̠ namō̠
नमः॑ पु॒ञ्जिष्टे᳚भ्यो निषा॒देभ्य॑श्च वो॒ नमो॒
nama\'ḥ pu̠ñjiṣṭē\"bhyō niṣā̠dēbhya\'ścha vō̠ namō̠
nama̍ḥ pu̠ñjiṣṭē̎bhyō niṣā̠dēbhya̍ścha vō̠ namō̠
नम॑ इषु॒कृद्भ्यो॑ धन्व॒कृद्भ्य॑श्च वो॒ नमो॒
nama\' iṣu̠kṛdbhyō\' dhanva̠kṛdbhya\'ścha vō̠ namō̠
nama̍ iṣu̠kṛdbhyō̍ dhanva̠kṛdbhya̍ścha vō̠ namō̠
नमो॑ मृग॒युभ्यः॑ श्व॒निभ्य॑श्च वो॒ नमो॒
namō\' mṛga̠yubhya\'-śśva̠nibhya\'ścha vō̠ namō̠
namō̍ mṛga̠yubhya̍-śśva̠nibhya̍ścha vō̠ namō̠
नमः॒ श्श्वभ्य॒-श्श्वप॑तिभ्यश्च वो॒ नमः॑ ॥ 4 ॥
nama̠-śśvabhya̠-śśvapa\'tibhyaścha vō̠ nama\'ḥ ॥ 4 ॥
nama̠-śśvabhya̠-śśvapa̍tibhyaścha vō̠ nama̍ḥ .. 4 ..

अनुवाक ५/Anuvaka 5

नमो॑ भ॒वाय॑ च रु॒द्राय॑ च॒
namō\' bha̠vāya\' cha ru̠drāya\' cha̠
namō̍ bha̠vāya̍ cha ru̠drāya̍ cha̠
नमः॑ श॒र्वाय॑ च पशु॒पत॑ये च॒
nama\'-śśa̠rvāya\' cha paśu̠pata\'yē cha̠
nama̍-śśa̠rvāya̍ cha paśu̠pata̍yē cha̠
नमो॒ नील॑ग्रीवाय च शिति॒कण्ठा॑य च॒
namō̠ nīla\'grīvāya cha śiti̠kaṇṭhā\'ya cha̠
namō̠ nīla̍grīvāya cha śiti̠kaṇṭhā̍ya cha̠
नमः॑ कप॒र्धिने॑ च॒ व्यु॑प्तकेशाय च॒
nama\'ḥ kapa̠rdhinē\' cha̠ vyu\'ptakēśāya cha̠
nama̍ḥ kapa̠rdhinē̍ cha̠ vyu̍ptakēśāya cha̠
नमः॑ सहस्रा॒क्षाय॑ च श॒तध॑न्वने च॒
nama\'-ssahasrā̠kṣāya\' cha śa̠tadha\'nvanē cha̠
nama̍-ssahasrā̠kṣāya̍ cha śa̠tadha̍nvanē cha̠
नमो॑ गिरि॒शाय॑ च शिपिवि॒ष्टाय॑ च॒
namō\' giri̠śāya\' cha śipivi̠ṣṭāya\' cha̠
namō̍ giri̠śāya̍ cha śipivi̠ṣṭāya̍ cha̠
नमो॑ मी॒ढुष्ट॑माय॒ चेषु॑मते च॒
namō\' mī̠ḍhuṣṭa\'māya̠ chēṣu\'matē cha̠
namō̍ mī̠ḍhuṣṭa̍māya̠ chēṣu̍matē cha̠
नमो᳚ ह्र॒स्वाय॑ च वाम॒नाय॑ च॒
namō\" hra̠svāya\' cha vāma̠nāya\' cha̠
namō̎ hra̠svāya̍ cha vāma̠nāya̍ cha̠
नमो॑ बृह॒ते च॒ वर्​षी॑यसे च॒
namō\' bṛha̠tē cha̠ var​ṣī\'yasē cha̠
namō̍ bṛha̠tē cha̠ var​ṣī̍yasē cha̠
नमो॑ वृ॒द्धाय॑ च सं॒​वृँध्व॑ने च॒
namō\' vṛ̠ddhāya\' cha sa̠ṃvṛdhva\'nē cha̠
namō̍ vṛ̠ddhāya̍ cha sa̠ṃvṛdhva̍nē cha̠
नमो॒ अग्रि॑याय च प्रथ॒माय॑ च॒
namō̠ agri\'yāya cha pratha̠māya\' cha̠
namō̠ agri̍yāya cha pratha̠māya̍ cha̠
नम॑ आ॒शवे॑ चाजि॒राय॑ च॒
nama\' ā̠śavē\' chāji̠rāya\' cha̠
nama̍ ā̠śavē̍ chāji̠rāya̍ cha̠
नमः॒ शीघ्रि॑याय च॒ शीभ्या॑य च॒
nama̠-śśīghri\'yāya cha̠ śībhyā\'ya cha̠
nama̠-śśīghri̍yāya cha̠ śībhyā̍ya cha̠
नम॑ ऊ॒र्म्या॑य चावस्व॒न्या॑य च॒
nama\' ū̠rmyā\'ya chāvasva̠nyā\'ya cha̠
nama̍ ū̠rmyā̍ya chāvasva̠nyā̍ya cha̠
नमः॑ स्रोत॒स्या॑य च॒ द्वीप्या॑य च ॥ 5 ॥
nama\'-ssrōta̠syā\'ya cha̠ dvīpyā\'ya cha ॥ 5 ॥
nama̍-ssrōta̠syā̍ya cha̠ dvīpyā̍ya cha .. 5 ..

अनुवाक ६/Anuvaka 6

नमो᳚ ज्ये॒ष्ठाय॑ च कनि॒ष्ठाय॑ च॒
namō\" jyē̠ṣṭhāya\' cha kani̠ṣṭhāya\' cha̠
namō̎ jyē̠ṣṭhāya̍ cha kani̠ṣṭhāya̍ cha̠
नमः॑ पूर्व॒जाय॑ चापर॒जाय॑ च॒
nama\'ḥ pūrva̠jāya\' chāpara̠jāya\' cha̠
nama̍ḥ pūrva̠jāya̍ chāpara̠jāya̍ cha̠
नमो॑ मध्य॒माय॑ चापग॒ल्भाय॑ च॒
namō\' madhya̠māya\' chāpaga̠lbhāya\' cha̠
namō̍ madhya̠māya̍ chāpaga̠lbhāya̍ cha̠
नमो॑ जघ॒न्या॑य च॒ बुध्नि॑याय च॒
namō\' jagha̠nyā\'ya cha̠ budhni\'yāya cha̠
namō̍ jagha̠nyā̍ya cha̠ budhni̍yāya cha̠
नमः॑ सो॒भ्या॑य च प्रतिस॒र्या॑य च॒
nama\'-ssō̠bhyā\'ya cha pratisa̠ryā\'ya cha̠
nama̍-ssō̠bhyā̍ya cha pratisa̠ryā̍ya cha̠
नमो॒ याम्या॑य च॒ क्षेम्या॑य च॒
namō̠ yāmyā\'ya cha̠ kṣēmyā\'ya cha̠
namō̠ yāmyā̍ya cha̠ kṣēmyā̍ya cha̠
नम॑ उर्व॒र्या॑य च॒ खल्या॑य च॒
nama\' urva̠ryā\'ya cha̠ khalyā\'ya cha̠
nama̍ urva̠ryā̍ya cha̠ khalyā̍ya cha̠
नमः॒ श्लोक्या॑य चाऽवसा॒न्या॑य च॒
nama̠-śślōkyā\'ya chā-'vasā̠nyā\'ya cha̠
nama̠-śślōkyā̍ya chā-'vasā̠nyā̍ya cha̠
नमो॒ वन्या॑य च॒ कक्ष्या॑य च॒
namō̠ vanyā\'ya cha̠ kakṣyā\'ya cha̠
namō̠ vanyā̍ya cha̠ kakṣyā̍ya cha̠
नमः॑ श्र॒वाय॑ च प्रतिश्र॒वाय॑ च॒
nama\'-śśra̠vāya\' cha pratiśra̠vāya\' cha̠
nama̍-śśra̠vāya̍ cha pratiśra̠vāya̍ cha̠
नम॑ आ॒शुषे॑णाय चा॒शुर॑थाय च॒
nama\' ā̠śuṣē\'ṇāya chā̠śura\'thāya cha̠
nama̍ ā̠śuṣē̍ṇāya chā̠śura̍thāya cha̠
नमः॒ शूरा॑य चावभिन्द॒ते च॒
nama̠-śśūrā\'ya chāvabhinda̠tē cha̠
nama̠-śśūrā̍ya chāvabhinda̠tē cha̠
नमो॑ व॒र्मिणे॑ च वरू॒धिने॑ च॒
namō\' va̠rmiṇē\' cha varū̠dhinē\' cha̠
namō̍ va̠rmiṇē̍ cha varū̠dhinē̍ cha̠
नमो॑ बि॒ल्मिने॑ च कव॒चिने॑ च॒
namō\' bi̠lminē\' cha kava̠chinē\' cha̠
namō̍ bi̠lminē̍ cha kava̠chinē̍ cha̠
नमः॑ श्रु॒ताय॑ च श्रुतसे॒नाय॑ च ॥ 6 ॥
nama\'-śśru̠tāya\' cha śrutasē̠nāya\' cha ॥ 6 ॥
nama̍-śśru̠tāya̍ cha śrutasē̠nāya̍ cha .. 6 ..

अनुवाक ७/Anuvaka 7

नमो॑ दुन्दु॒भ्या॑य चाहन॒न्या॑य च॒
namō\' dundu̠bhyā\'ya chāhana̠nyā\'ya cha̠
namō̍ dundu̠bhyā̍ya chāhana̠nyā̍ya cha̠
नमो॑ धृ॒ष्णवे॑ च प्रमृ॒शाय॑ च॒
namō\' dhṛ̠ṣṇavē\' cha pramṛ̠śāya\' cha̠
namō̍ dhṛ̠ṣṇavē̍ cha pramṛ̠śāya̍ cha̠
नमो॑ दू॒ताय॑ च प्रहि॑ताय च॒
namō\' dū̠tāya\' cha prahi\'tāya cha̠
namō̍ dū̠tāya̍ cha prahi̍tāya cha̠
नमो॑ निष॒ङ्गिणे॑ चेषुधि॒मते॑ च॒
namō\' niṣa̠ṅgiṇē\' chēṣudhi̠matē\' cha̠
namō̍ niṣa̠ṅgiṇē̍ chēṣudhi̠matē̍ cha̠
नम॑स्ती॒क्ष्णेष॑वे चायु॒धिने॑ च॒
nama\'stī̠kṣṇēṣa\'vē chāyu̠dhinē\' cha̠
nama̍stī̠kṣṇēṣa̍vē chāyu̠dhinē̍ cha̠
नमः॑ स्वायु॒धाय॑ च सु॒धन्व॑ने च॒
nama\'-ssvāyu̠dhāya\' cha su̠dhanva\'nē cha̠
nama̍-ssvāyu̠dhāya̍ cha su̠dhanva̍nē cha̠
नमः॒ स्रुत्या॑य च॒ पथ्या॑य च॒
nama̠-ssrutyā\'ya cha̠ pathyā\'ya cha̠
nama̠-ssrutyā̍ya cha̠ pathyā̍ya cha̠
नमः॑ का॒ट्या॑य च नी॒प्या॑य च॒
nama\'ḥ kā̠ṭyā\'ya cha nī̠pyā\'ya cha̠
nama̍ḥ kā̠ṭyā̍ya cha nī̠pyā̍ya cha̠
नमः॒ सूद्या॑य च सर॒स्या॑य च॒
nama̠-ssūdyā\'ya cha sara̠syā\'ya cha̠
nama̠-ssūdyā̍ya cha sara̠syā̍ya cha̠
नमो॑ ना॒द्याय॑ च वैश॒न्ताय॑ च॒
namō\' nā̠dyāya\' cha vaiśa̠ntāya\' cha̠
namō̍ nā̠dyāya̍ cha vaiśa̠ntāya̍ cha̠
नमः॒ कूप्या॑य चाव॒ट्या॑य च॒
nama̠ḥ kūpyā\'ya chāva̠ṭyā\'ya cha̠
nama̠ḥ kūpyā̍ya chāva̠ṭyā̍ya cha̠
नमो॒ वर्​ष्या॑य चाव॒र्​ष्याय॑ च॒
namō̠ var​ṣyā\'ya chāva̠r​ṣyāya\' cha̠
namō̠ var​ṣyā̍ya chāva̠r​ṣyāya̍ cha̠
नमो॑ मे॒घ्या॑य च विद्यु॒त्या॑य च॒
namō\' mē̠ghyā\'ya cha vidyu̠tyā\'ya cha̠
namō̍ mē̠ghyā̍ya cha vidyu̠tyā̍ya cha̠
नम ई॒ध्रिया॑य चात॒प्या॑य च॒
nama ī̠dhriyā\'ya chāta̠pyā\'ya cha̠
nama ī̠dhriyā̍ya chāta̠pyā̍ya cha̠
नमो॒ वात्या॑य च॒ रेष्मि॑याय च॒
namō̠ vātyā\'ya cha̠ rēṣmi\'yāya cha̠
namō̠ vātyā̍ya cha̠ rēṣmi̍yāya cha̠
नमो॑ वास्त॒व्या॑य च वास्तु॒पाय॑ च ॥ 7 ॥
namō\' vāsta̠vyā\'ya cha vāstu̠pāya\' cha ॥ 7 ॥
namō̍ vāsta̠vyā̍ya cha vāstu̠pāya̍ cha .. 7 ..

अनुवाक ८/Anuvaka 8

नमः॒ सोमा॑य च रु॒द्राय॑ च॒
nama̠-ssōmā\'ya cha ru̠drāya\' cha̠
nama̠-ssōmā̍ya cha ru̠drāya̍ cha̠
नम॑स्ता॒म्राय॑ चारु॒णाय॑ च॒
nama\'stā̠mrāya\' chāru̠ṇāya\' cha̠
nama̍stā̠mrāya̍ chāru̠ṇāya̍ cha̠
नमः॑ श॒ङ्गाय॑ च पशु॒पत॑ये च॒
nama\'-śśa̠ṅgāya\' cha paśu̠pata\'yē cha̠
nama̍-śśa̠ṅgāya̍ cha paśu̠pata̍yē cha̠
नम॑ उ॒ग्राय॑ च भी॒माय॑ च॒
nama\' u̠grāya\' cha bhī̠māya\' cha̠
nama̍ u̠grāya̍ cha bhī̠māya̍ cha̠
नमो॑ अग्रेव॒धाय॑ च दूरेव॒धाय॑ च॒
namō\' agrēva̠dhāya\' cha dūrēva̠dhāya\' cha̠
namō̍ agrēva̠dhāya̍ cha dūrēva̠dhāya̍ cha̠
नमो॑ ह॒न्त्रे च॒ हनी॑यसे च॒
namō\' ha̠ntrē cha̠ hanī\'yasē cha̠
namō̍ ha̠ntrē cha̠ hanī̍yasē cha̠
नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यो॒
namō\' vṛ̠kṣēbhyō̠ hari\'kēśēbhyō̠
namō̍ vṛ̠kṣēbhyō̠ hari̍kēśēbhyō̠
नम॑स्ता॒राय॒
nama\'stā̠rāya̠
nama̍stā̠rāya̠
नम॑श्श॒म्भवे॑ च मयो॒भवे॑ च॒
nama\'śśa̠mbhavē\' cha mayō̠bhavē\' cha̠
nama̍śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠
नमः॑ शङ्क॒राय॑ च मयस्क॒राय॑ च॒
nama\'-śśaṅka̠rāya\' cha mayaska̠rāya\' cha̠
nama̍-śśaṅka̠rāya̍ cha mayaska̠rāya̍ cha̠
नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒
nama\'-śśi̠vāya\' cha śi̠vata\'rāya cha̠
nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠
नम॒स्तीर्थ्या॑य च॒ कूल्या॑य च॒
nama̠stīrthyā\'ya cha̠ kūlyā\'ya cha̠
nama̠stīrthyā̍ya cha̠ kūlyā̍ya cha̠
नमः॑ पा॒र्या॑य चावा॒र्या॑य च॒
nama\'ḥ pā̠ryā\'ya chāvā̠ryā\'ya cha̠
nama̍ḥ pā̠ryā̍ya chāvā̠ryā̍ya cha̠
नमः॑ प्र॒तर॑णाय चो॒त्तर॑णाय च॒
nama\'ḥ pra̠tara\'ṇāya chō̠ttara\'ṇāya cha̠
nama̍ḥ pra̠tara̍ṇāya chō̠ttara̍ṇāya cha̠
नम॑ आता॒र्या॑य चाला॒द्या॑य च॒
nama\' ātā̠ryā\'ya chālā̠dyā\'ya cha̠
nama̍ ātā̠ryā̍ya chālā̠dyā̍ya cha̠
नमः॒ शष्प्या॑य च॒ फेन्या॑य च॒
nama̠-śśaṣpyā\'ya cha̠ phēnyā\'ya cha̠
nama̠-śśaṣpyā̍ya cha̠ phēnyā̍ya cha̠
नमः॑ सिक॒त्या॑य च प्रवा॒ह्या॑य च ॥ 8 ॥
nama\'-ssika̠tyā\'ya cha pravā̠hyā\'ya cha ॥ 8 ॥
nama̍-ssika̠tyā̍ya cha pravā̠hyā̍ya cha .. 8 ..

अनुवाक ९/Anuvaka 9

नम॑ इरि॒ण्या॑य च प्रप॒थ्या॑य च॒
nama\' iri̠ṇyā\'ya cha prapa̠thyā\'ya cha̠
nama̍ iri̠ṇyā̍ya cha prapa̠thyā̍ya cha̠
नमः॑ किग्ंशि॒लाय॑ च॒ क्षय॑णाय च॒
nama\'ḥ kigṃśi̠lāya\' cha̠ kṣaya\'ṇāya cha̠
nama̍ḥ kigṃśi̠lāya̍ cha̠ kṣaya̍ṇāya cha̠
नमः॑ कप॒र्दिने॑ च पुल॒स्तये॑ च॒
nama\'ḥ kapa̠rdinē\' cha pula̠stayē\' cha̠
nama̍ḥ kapa̠rdinē̍ cha pula̠stayē̍ cha̠
नमो॒ गोष्ठ्या॑य च॒ गृह्या॑य च॒
namō̠ gōṣṭhyā\'ya cha̠ gṛhyā\'ya cha̠
namō̠ gōṣṭhyā̍ya cha̠ gṛhyā̍ya cha̠
नम॒स्तल्प्या॑य च॒ गेह्या॑य च॒
nama̠stalpyā\'ya cha̠ gēhyā\'ya cha̠
nama̠stalpyā̍ya cha̠ gēhyā̍ya cha̠
नमः॑ का॒ट्या॑य च गह्वरे॒ष्ठाय॑ च॒
nama\'ḥ kā̠ṭyā\'ya cha gahvarē̠ṣṭhāya\' cha̠
nama̍ḥ kā̠ṭyā̍ya cha gahvarē̠ṣṭhāya̍ cha̠
नमो᳚ ह्रद॒य्या॑य च निवे॒ष्प्या॑य च॒
namō\" hrada̠yyā\'ya cha nivē̠ṣpyā\'ya cha̠
namō̎ hrada̠yyā̍ya cha nivē̠ṣpyā̍ya cha̠
नमः॑ पाग्ं स॒व्या॑य च रज॒स्या॑य च॒
nama\'ḥ pāgṃ sa̠vyā\'ya cha raja̠syā\'ya cha̠
nama̍ḥ pāgṃ sa̠vyā̍ya cha raja̠syā̍ya cha̠
नमः॒ शुष्क्या॑य च हरि॒त्या॑य च॒
nama̠-śśuṣkyā\'ya cha hari̠tyā\'ya cha̠
nama̠-śśuṣkyā̍ya cha hari̠tyā̍ya cha̠
नमो॒ लोप्या॑य चोल॒प्या॑य च॒
namō̠ lōpyā\'ya chōla̠pyā\'ya cha̠
namō̠ lōpyā̍ya chōla̠pyā̍ya cha̠
नम॑ ऊ॒र्व्या॑य च सू॒र्म्या॑य च॒
nama\' ū̠rvyā\'ya cha sū̠rmyā\'ya cha̠
nama̍ ū̠rvyā̍ya cha sū̠rmyā̍ya cha̠
नमः॑ प॒र्ण्या॑य च पर्णश॒द्या॑य च॒
nama\'ḥ pa̠rṇyā\'ya cha parṇaśa̠dyā\'ya cha̠
nama̍ḥ pa̠rṇyā̍ya cha parṇaśa̠dyā̍ya cha̠
नमो॑ऽपगु॒रमा॑णाय चाभिघ्न॒ते च॒
namō\'-'pagu̠ramā\'ṇāya chābhighna̠tē cha̠
namō̍-'pagu̠ramā̍ṇāya chābhighna̠tē cha̠
नम॑ आख्खिद॒ते च॑ प्रख्खिद॒ते च॒
nama\' ākhkhida̠tē cha\' prakhkhida̠tē cha̠
nama̍ ākhkhida̠tē cha̍ prakhkhida̠tē cha̠
नमो॑ वः किरि॒केभ्यो॑ दे॒वाना॒ग्॒म्॒ हृद॑येभ्यो॒
namō\' vaḥ kiri̠kēbhyō\' dē̠vānā̠g̠m̠ hṛda\'yēbhyō̠
namō̍ vaḥ kiri̠kēbhyō̍ dē̠vānā̠g̠m̠ hṛda̍yēbhyō̠
नमो॑ विक्षीण॒केभ्यो॒ नमो॑ विचिन्व॒त्केभ्यो॒
namō\' vikṣīṇa̠kēbhyō̠ namō\' vichinva̠tkēbhyō̠
namō̍ vikṣīṇa̠kēbhyō̠ namō̍ vichinva̠tkēbhyō̠
नम॑ आनिर् ह॒तेभ्यो॒ नम॑ आमीव॒त्केभ्यः॑ ॥ 9 ॥
nama\' ānir ha̠tēbhyō̠ nama\' āmīva̠tkēbhya\'ḥ ॥ 9 ॥
nama̍ ānir ha̠tēbhyō̠ nama̍ āmīva̠tkēbhya̍ḥ .. 9 ..

अनुवाक १०/Anuvaka 10

द्रापे॒ अन्ध॑सस्पते॒ दरि॑द्र॒न्नील॑लोहित । ए॒षां पुरु॑षाणामे॒षां प॑शू॒नां मा भेर्माऽरो॒ मो ए॑षां॒ किञ्च॒नाम॑मत् ।
drāpē̠ andha\'saspatē̠ dari\'dra̠nnīla\'lōhita । ē̠ṣā-mpuru\'ṣāṇāmē̠ṣā-mpa\'śū̠nā-mmā bhērmā-'rō̠ mō ē\'ṣā̠-ṅkiñcha̠nāma\'mat ।
drāpē̠ andha̍saspatē̠ dari̍dra̠nnīla̍lōhita . ē̠ṣā-mpuru̍ṣāṇāmē̠ṣā-mpa̍śū̠nā-mmā bhērmā-'rō̠ mō ē̍ṣā̠-ṅkiñcha̠nāma̍mat .
या ते॑ रुद्र शि॒वा त॒नूः शि॒वा वि॒श्वाह॑भेषजी । शि॒वा रु॒द्रस्य॑ भेष॒जी तया॑ नो मृड जी॒वसे᳚ ॥
yā tē\' rudra śi̠vā ta̠nū-śśi̠vā vi̠śvāha\'bhēṣajī । śi̠vā ru̠drasya\' bhēṣa̠jī tayā\' nō mṛḍa jī̠vasē\" ॥
yā tē̍ rudra śi̠vā ta̠nū-śśi̠vā vi̠śvāha̍bhēṣajī . śi̠vā ru̠drasya̍ bhēṣa̠jī tayā̍ nō mṛḍa jī̠vasē̎ ..
इ॒माग्ं रु॒द्राय॑ त॒वसे॑ कप॒र्दिने᳚ क्ष॒यद्वी॑राय॒ प्रभ॑रामहे म॒तिम् । यथा॑ न॒श्शमस॑द्द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं॑ पु॒ष्टं ग्रामे॑ अ॒स्मिन्नना॑तुरम् ।
i̠māgṃ ru̠drāya\' ta̠vasē\' kapa̠rdinē\" kṣa̠yadvī\'rāya̠ prabha\'rāmahē ma̠tim । yathā\' na̠śśamasa\'ddvi̠padē̠ chatu\'ṣpadē̠ viśva\'-mpu̠ṣṭa-ṅgrāmē\' a̠sminnanā\'turam ।
i̠māgṃ ru̠drāya̍ ta̠vasē̍ kapa̠rdinē̎ kṣa̠yadvī̍rāya̠ prabha̍rāmahē ma̠tim . yathā̍ na̠śśamasa̍ddvi̠padē̠ chatu̍ṣpadē̠ viśva̍-mpu̠ṣṭa-ṅgrāmē̍ a̠sminnanā̍turam .
मृ॒डा नो॑ रुद्रो॒त नो॒ मय॑स्कृधि क्ष॒यद्वी॑राय॒ नम॑सा विधेम ते । यच्छं च॒ योश्च॒ मनु॑राय॒जे पि॒ता तद॑श्याम॒ तव॑ रुद्र॒ प्रणी॑तौ ।
mṛ̠ḍā nō\' rudrō̠ta nō̠ maya\'skṛdhi kṣa̠yadvī\'rāya̠ nama\'sā vidhēma tē । yachCha-ñcha̠ yōścha̠ manu\'rāya̠jē pi̠tā tada\'śyāma̠ tava\' rudra̠ praṇī\'tau ।
mṛ̠ḍā nō̍ rudrō̠ta nō̠ maya̍skṛdhi kṣa̠yadvī̍rāya̠ nama̍sā vidhēma tē . yachCha-ñcha̠ yōścha̠ manu̍rāya̠jē pi̠tā tada̍śyāma̠ tava̍ rudra̠ praṇī̍tau .
मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् । मा नो॑ऽवधीः पि॒तरं॒ मोत मा॒तरं॑ प्रि॒या मा न॑स्त॒नुवो॑ रुद्र रीरिषः ।
mā nō\' ma̠hānta\'mu̠ta mā nō\' arbha̠ka-mmā na̠ ukṣa\'ntamu̠ta mā na\' ukṣi̠tam । mā nō\'-'vadhīḥ pi̠tara̠-mmōta mā̠tara\'-mpri̠yā mā na\'sta̠nuvō\' rudra rīriṣaḥ ।
mā nō̍ ma̠hānta̍mu̠ta mā nō̍ arbha̠ka-mmā na̠ ukṣa̍ntamu̠ta mā na̍ ukṣi̠tam . mā nō̍-'vadhīḥ pi̠tara̠-mmōta mā̠tara̍-mpri̠yā mā na̍sta̠nuvō̍ rudra rīriṣaḥ .
मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः । वी॒रान्मा नो॑ रुद्र भामि॒तोऽव॑धीर्​ह॒विष्मं॑तो॒ नम॑सा विधेम ते ।
mā na\'stō̠kē tana\'yē̠ mā na̠ āyu\'ṣi̠ mā nō̠ gōṣu̠ mā nō̠ aśvē\'ṣu rīriṣaḥ । vī̠rānmā nō\' rudra bhāmi̠tō-'va\'dhīr​ha̠viṣmaṃ\'tō̠ nama\'sā vidhēma tē ।
mā na̍stō̠kē tana̍yē̠ mā na̠ āyu̍ṣi̠ mā nō̠ gōṣu̠ mā nō̠ aśvē̍ṣu rīriṣaḥ . vī̠rānmā nō̍ rudra bhāmi̠tō-'va̍dhīr​ha̠viṣma̍ṃtō̠ nama̍sā vidhēma tē .
आ॒रात्ते॑ गो॒घ्न उ॒त पू॑रुष॒घ्ने क्ष॒यद्वी॑राय सु॒म्नम॒स्मे ते॑ अस्तु । रक्षा॑ च नो॒ अधि॑ च देव ब्रू॒ह्यथा॑ च नः॒ शर्म॑ यच्छ द्वि॒बर्​हाः᳚ ।
ā̠rāttē\' gō̠ghna u̠ta pū\'ruṣa̠ghnē kṣa̠yadvī\'rāya su̠mnama̠smē tē\' astu । rakṣā\' cha nō̠ adhi\' cha dēva brū̠hyathā\' cha na̠-śśarma\' yachCha dvi̠bar​hā\"ḥ ।
ā̠rāttē̍ gō̠ghna u̠ta pū̍ruṣa̠ghnē kṣa̠yadvī̍rāya su̠mnama̠smē tē̍ astu . rakṣā̍ cha nō̠ adhi̍ cha dēva brū̠hyathā̍ cha na̠-śśarma̍ yachCha dvi̠bar​hā̎ḥ .
स्तु॒हि श्रु॒तं ग॑र्त॒सदं॒-युँवा॑नं मृ॒गन्न भी॒ममु॑पह॒न्तुमु॒ग्रम् । मृ॒डा ज॑रि॒त्रे रु॑द्र॒ स्तवा॑नो अ॒न्यन्ते॑ अ॒स्मन्निव॑पन्तु॒ सेनाः᳚ ।
stu̠hi śru̠ta-ṅga\'rta̠sada̠ṃ yuvā\'na-mmṛ̠ganna bhī̠mamu\'paha̠ntumu̠gram । mṛ̠ḍā ja\'ri̠trē ru\'dra̠ stavā\'nō a̠nyantē\' a̠smanniva\'pantu̠ sēnā\"ḥ ।
stu̠hi śru̠ta-ṅga̍rta̠sada̠ṃ yuvā̍na-mmṛ̠ganna bhī̠mamu̍paha̠ntumu̠gram . mṛ̠ḍā ja̍ri̠trē ru̍dra̠ stavā̍nō a̠nyantē̍ a̠smanniva̍pantu̠ sēnā̎ḥ .
परि॑णो रु॒द्रस्य॑ हे॒तिर्वृ॑णक्तु॒ परि॑ त्वे॒षस्य॑ दुर्म॒ति र॑घा॒योः । अव॑ स्थि॒रा म॒घव॑द्भ्य-स्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृडय ।
pari\'ṇō ru̠drasya\' hē̠tirvṛ\'ṇaktu̠ pari\' tvē̠ṣasya\' durma̠ti ra\'ghā̠yōḥ । ava\' sthi̠rā ma̠ghava\'dbhya-stanuṣva̠ mīḍhva\'stō̠kāya̠ tana\'yāya mṛḍaya ।
pari̍ṇō ru̠drasya̍ hē̠tirvṛ̍ṇaktu̠ pari̍ tvē̠ṣasya̍ durma̠ti ra̍ghā̠yōḥ . ava̍ sthi̠rā ma̠ghava̍dbhya-stanuṣva̠ mīḍhva̍stō̠kāya̠ tana̍yāya mṛḍaya .
मीढु॑ष्टम॒ शिव॑तम शि॒वो नः॑ सु॒मना॑ भव । प॒र॒मे वृ॒क्ष आयु॑धन्नि॒धाय॒ कृत्तिं॒-वँसा॑न॒ आच॑र॒ पिना॑कं॒ बिभ्र॒दाग॑हि ।
mīḍhu\'ṣṭama̠ śiva\'tama śi̠vō na\'-ssu̠manā\' bhava । pa̠ra̠mē vṛ̠kṣa āyu\'dhanni̠dhāya̠ kṛtti̠ṃ vasā\'na̠ ācha\'ra̠ pinā\'ka̠-mbibhra̠dāga\'hi ।
mīḍhu̍ṣṭama̠ śiva̍tama śi̠vō na̍-ssu̠manā̍ bhava . pa̠ra̠mē vṛ̠kṣa āyu̍dhanni̠dhāya̠ kṛtti̠ṃ vasā̍na̠ ācha̍ra̠ pinā̍ka̠-mbibhra̠dāga̍hi .
विकि॑रिद॒ विलो॑हित॒ नम॑स्ते अस्तु भगवः । यास्ते॑ स॒हस्रग्ं॑ हे॒तयो॒न्यम॒स्मन्निव॑पन्तु॒ ताः ।
viki\'rida̠ vilō\'hita̠ nama\'stē astu bhagavaḥ । yāstē\' sa̠hasragṃ\' hē̠tayō̠nyama̠smanniva\'pantu̠ tāḥ ।
viki̍rida̠ vilō̍hita̠ nama̍stē astu bhagavaḥ . yāstē̍ sa̠hasrag̍ṃ hē̠tayō̠nyama̠smanniva̍pantu̠ tāḥ .
स॒हस्रा॑णि सहस्र॒धा बा॑हु॒वोस्तव॑ हे॒तयः॑ । तासा॒मीशा॑नो भगवः परा॒चीना॒ मुखा॑ कृधि ॥ 10 ॥
sa̠hasrā\'ṇi sahasra̠dhā bā\'hu̠vōstava\' hē̠taya\'ḥ । tāsā̠mīśā\'nō bhagavaḥ parā̠chīnā̠ mukhā\' kṛdhi ॥ 10 ॥
sa̠hasrā̍ṇi sahasra̠dhā bā̍hu̠vōstava̍ hē̠taya̍ḥ . tāsā̠mīśā̍nō bhagavaḥ parā̠chīnā̠ mukhā̍ kṛdhi .. 10 ..

अनुवाक ११/Anuvaka 11

स॒हस्रा॑णि सहस्र॒शो ये रु॒द्रा अधि॒ भूम्या᳚म् । तेषाग्ं॑ सहस्रयोज॒नेऽव॒धन्वा॑नि तन्मसि ।
sa̠hasrā\'ṇi sahasra̠śō yē ru̠drā adhi̠ bhūmyā\"m । tēṣāg\'ṃ sahasrayōja̠nē-'va̠dhanvā\'ni tanmasi ।
sa̠hasrā̍ṇi sahasra̠śō yē ru̠drā adhi̠ bhūmyā̎m . tēṣāg̍ṃ sahasrayōja̠nē-'va̠dhanvā̍ni tanmasi .
अ॒स्मिन्म॑ह॒त्य॑र्ण॒वें᳚ऽतरि॑क्षे भ॒वा अधि॑ ।
a̠sminma\'ha̠tya\'rṇa̠vē\"m-'tari\'kṣē bha̠vā adhi\' ।
a̠sminma̍ha̠tya̍rṇa̠vē̎m-'tari̍kṣē bha̠vā adhi̍ .
नील॑ग्रीवाः शिति॒कण्ठाः᳚ श॒र्वा अ॒धः, क्ष॑माच॒राः ।
nīla\'grīvā-śśiti̠kaṇṭhā\"-śśa̠rvā a̠dhaḥ, kṣa\'mācha̠rāḥ ।
nīla̍grīvā-śśiti̠kaṇṭhā̎-śśa̠rvā a̠dhaḥ, kṣa̍mācha̠rāḥ .
नील॑ग्रीवाः शिति॒कण्ठा॒ दिवग्ं॑ रु॒द्रा उप॑श्रिताः ।
nīla\'grīvā-śśiti̠kaṇṭhā̠ divag\'ṃ ru̠drā upa\'śritāḥ ।
nīla̍grīvā-śśiti̠kaṇṭhā̠ divag̍ṃ ru̠drā upa̍śritāḥ .
ये वृ॒क्षेषु॑ स॒स्पिञ्ज॑रा॒ नील॑ग्रीवा॒ विलो॑हिताः ।
yē vṛ̠kṣēṣu\' sa̠spiñja\'rā̠ nīla\'grīvā̠ vilō\'hitāḥ ।
yē vṛ̠kṣēṣu̍ sa̠spiñja̍rā̠ nīla̍grīvā̠ vilō̍hitāḥ .
ये भू॒ताना॒मधि॑पतयो विशि॒खासः॑ कप॒र्दि॑नः ।
yē bhū̠tānā̠madhi\'patayō viśi̠khāsa\'ḥ kapa̠rdi\'naḥ ।
yē bhū̠tānā̠madhi̍patayō viśi̠khāsa̍ḥ kapa̠rdi̍naḥ .
ये अन्ने॑षु वि॒विध्य॑न्ति॒ पात्रे॑षु॒ पिब॑तो॒ जनान्॑ ।
yē annē\'ṣu vi̠vidhya\'nti̠ pātrē\'ṣu̠ piba\'tō̠ janān\' ।
yē annē̍ṣu vi̠vidhya̍nti̠ pātrē̍ṣu̠ piba̍tō̠ janān̍ .
ये प॒थां प॑थि॒रक्ष॑य ऐलबृ॒दा॑ य॒व्युधः॑ ।
yē pa̠thā-mpa\'thi̠rakṣa\'ya ailabṛ̠dā\' ya̠vyudha\'ḥ ।
yē pa̠thā-mpa̍thi̠rakṣa̍ya ailabṛ̠dā̍ ya̠vyudha̍ḥ .
ये ती॒र्थानि॑ प्र॒चर॑न्ति सृ॒काव॑न्तो निष॒ङ्गिणः॑ ।
yē tī̠rthāni\' pra̠chara\'nti sṛ̠kāva\'ntō niṣa̠ṅgiṇa\'ḥ ।
yē tī̠rthāni̍ pra̠chara̍nti sṛ̠kāva̍ntō niṣa̠ṅgiṇa̍ḥ .
य ए॒ताव॑न्तश्च॒ भूयाग्ं॑सश्च॒ दिशो॑ रु॒द्रा वि॑तस्थि॒रे । तेषाग्ं॑ सहस्रयोज॒नेऽव॒धन्वा॑नि तन्मसि ।
ya ē̠tāva\'ntaścha̠ bhūyāg\'ṃsaścha̠ diśō\' ru̠drā vi\'tasthi̠rē । tēṣāg\'ṃ sahasrayōja̠nē-'va̠dhanvā\'ni tanmasi ।
ya ē̠tāva̍ntaścha̠ bhūyāg̍ṃsaścha̠ diśō̍ ru̠drā vi̍tasthi̠rē . tēṣāg̍ṃ sahasrayōja̠nē-'va̠dhanvā̍ni tanmasi .
नमो॑ रु॒ध्रेभ्यो॒ ये पृ॑थि॒व्यां-येँ᳚ऽन्तरि॑क्षे॒ ये दि॒वि येषा॒मन्नं॒-वाँतो॑ व॒र्​ष॒मिष॑व॒स्तेभ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒-र्दशो-दी॑ची॒-र्दशो॒र्ध्वास्तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं-वोँ॒ जम्भे॑ दधामि ॥ 11 ॥
namō\' ru̠dhrēbhyō̠ yē pṛ\'thi̠vyāṃ yē\"-'ntari\'kṣē̠ yē di̠vi yēṣā̠manna̠ṃ vātō\' va̠r​ṣa̠miṣa\'va̠stēbhyō̠ daśa̠ prāchī̠rdaśa\' dakṣi̠ṇā daśa\' pra̠tīchī̠-rdaśō-dī\'chī̠-rdaśō̠rdhvāstēbhyō̠ nama̠stē nō\' mṛḍayantu̠ tē ya-ndvi̠ṣmō yaścha\' nō̠ dvēṣṭi̠ taṃ vō̠ jambhē\' dadhāmi ॥ 11 ॥
namō̍ ru̠dhrēbhyō̠ yē pṛ̍thi̠vyāṃ yē̎-'ntari̍kṣē̠ yē di̠vi yēṣā̠manna̠ṃ vātō̍ va̠r​ṣa̠miṣa̍va̠stēbhyō̠ daśa̠ prāchī̠rdaśa̍ dakṣi̠ṇā daśa̍ pra̠tīchī̠-rdaśō-dī̍chī̠-rdaśō̠rdhvāstēbhyō̠ nama̠stē nō̍ mṛḍayantu̠ tē ya-ndvi̠ṣmō yaścha̍ nō̠ dvēṣṭi̠ taṃ vō̠ jambhē̍ dadhāmi .. 11 ..

Shlokas

त्र्य॑म्बकं-यँजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् । उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृत्यो॑र्मुक्षीय॒ माऽमृता᳚त् ।
trya\'mbakaṃ yajāmahē suga̠ndhi-mpu\'ṣṭi̠vardha\'nam । u̠rvā̠ru̠kami\'va̠ bandha\'nānmṛtyō\'rmukṣīya̠ mā-'mṛtā\"t ।
trya̍mbakaṃ yajāmahē suga̠ndhi-mpu̍ṣṭi̠vardha̍nam . u̠rvā̠ru̠kami̍va̠ bandha̍nānmṛtyō̍rmukṣīya̠ mā-'mṛtā̎t .
यो रु॒द्रो अ॒ग्नौ यो अ॒प्सु य ओष॑धीषु॒ यो रु॒द्रो विश्वा॒ भुव॑ना वि॒वेश॒ तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु ।
yō ru̠drō a̠gnau yō a̠psu ya ōṣa\'dhīṣu̠ yō ru̠drō viśvā̠ bhuva\'nā vi̠vēśa̠ tasmai\' ru̠drāya̠ namō\' astu ।
yō ru̠drō a̠gnau yō a̠psu ya ōṣa̍dhīṣu̠ yō ru̠drō viśvā̠ bhuva̍nā vi̠vēśa̠ tasmai̍ ru̠drāya̠ namō̍ astu .
तमु॑ ष्टु॒हि॒ यः स्वि॒षुस्सु॒धन्वा॒ यो विश्व॑स्य॒ क्षय॑ति भेष॒जस्य॑ । यक्ष्वा᳚म॒हे सौ᳚मन॒साय॑ रु॒द्रं नमो᳚भिर्दे॒वमसु॑रं दुवस्य ।
tamu\' ṣṭu̠hi̠ ya-ssvi̠ṣussu̠dhanvā̠ yō viśva\'sya̠ kṣaya\'ti bhēṣa̠jasya\' । yakṣvā\"ma̠hē sau\"mana̠sāya\' ru̠dra-nnamō\"bhirdē̠vamasu\'ra-nduvasya ।
tamu̍ ṣṭu̠hi̠ ya-ssvi̠ṣussu̠dhanvā̠ yō viśva̍sya̠ kṣaya̍ti bhēṣa̠jasya̍ . yakṣvā̎ma̠hē sau̎mana̠sāya̍ ru̠dra-nnamō̎bhirdē̠vamasu̍ra-nduvasya .
अ॒यं मे॒ हस्तो॒ भग॑वान॒यं मे॒ भग॑वत्तरः । अ॒यं मे᳚ वि॒श्वभे᳚षजो॒ऽयग्ं शि॒वाभि॑मर्​शनः ।
a̠ya-mmē̠ hastō̠ bhaga\'vāna̠ya-mmē̠ bhaga\'vattaraḥ । a̠ya-mmē\" vi̠śvabhē\"ṣajō̠-'yagṃ śi̠vābhi\'mar​śanaḥ ।
a̠ya-mmē̠ hastō̠ bhaga̍vāna̠ya-mmē̠ bhaga̍vattaraḥ . a̠ya-mmē̎ vi̠śvabhē̎ṣajō̠-'yagṃ śi̠vābhi̍mar​śanaḥ .
ये ते॑ स॒हस्र॑म॒युतं॒ पाशा॒ मृत्यो॒ मर्त्या॑य॒ हन्त॑वे । तान् य॒ज्ञस्य॑ मा॒यया॒ सर्वा॒नव॑ यजामहे । मृ॒त्यवे॒ स्वाहा॑ मृ॒त्यवे॒ स्वाहा᳚ ।
yē tē\' sa̠hasra\'ma̠yuta̠-mpāśā̠ mṛtyō̠ martyā\'ya̠ hanta\'vē । tān ya̠jñasya\' mā̠yayā̠ sarvā̠nava\' yajāmahē ।
yē tē̍ sa̠hasra̍ma̠yuta̠-mpāśā̠ mṛtyō̠ martyā̍ya̠ hanta̍vē . tān ya̠jñasya̍ mā̠yayā̠ sarvā̠nava̍ yajāmahē .
ॐ नमो भगवते रुद्राय विष्णवे मृत्यु॑र्मे पा॒हि ॥ प्राणानां ग्रन्थिरसि रुद्रो मा॑ विशा॒न्तकः । तेनान्नेना᳚प्याय॒स्व ॥
mṛ̠tyavē̠ svāhā\' mṛ̠tyavē̠ svāhā\" । prāṇānā-ṅgranthirasi rudrō mā\' viśā̠ntakaḥ । tēnānnēnā\"pyāya̠sva ॥ ō-nnamō bhagavatē rudrāya viṣṇavē mṛtyu\'rmē pā̠hi ॥
mṛ̠tyavē̠ svāhā̍ mṛ̠tyavē̠ svāhā̎ . prāṇānā-ṅgranthirasi rudrō mā̍ viśā̠ntakaḥ . tēnānnēnā̎pyāya̠sva .. ō-nnamō bhagavatē rudrāya viṣṇavē mṛtyu̍rmē pā̠hi ..
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
ōṃ śānti̠-śśānti̠-śśānti\'ḥ ॥
ōṃ śānti̠-śśānti̠-śśānti̍ḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In