Narayana Suktam

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English

ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
ōṃ sa̠ha nā̍vavatu । sa̠ha nau̍ bhunaktu । sa̠ha vī̠rya̍-ṅkaravāvahai । tē̠ja̠svinā̠vadhī̍tamastu̠ mā vi̍dviṣā̠vahai̎ ॥ ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥
ओम् ॥ स॒ह॒स्र॒शीर्॑​षं दे॒वं॒ वि॒श्वाक्षं॑-विँ॒श्वश॑म्भुवम् । विश्वं॑ ना॒राय॑णं दे॒व॒म॒क्षरं॑ पर॒मं पदम् ।
ōm ॥ sa̠ha̠sra̠śīr̍​ṣa-ndē̠vaṃ̠ vi̠śvākṣa̍ṃ vi̠śvaśa̍mbhuvam । viśva̍-nnā̠rāya̍ṇa-ndē̠va̠ma̠kṣara̍-mpara̠ma-mpadam ।
वि॒श्वतः॒ पर॑मान्नि॒त्यं॒-विँ॒श्वं ना॑राय॒णग्ं ह॑रिम् । विश्व॑मे॒वेदं पुरु॑ष॒-स्तद्विश्व-मुप॑जीवति ।
vi̠śvata̠ḥ para̍mānni̠tya̠ṃ vi̠śva-nnā̍rāya̠ṇagṃ ha̍rim । viśva̍mē̠vēda-mpuru̍ṣa̠-stadviśva-mupa̍jīvati ।
पतिं॒-विँश्व॑स्या॒त्मेश्व॑र॒ग्ं॒ शाश्व॑तग्ं शि॒व-म॑च्युतम् । ना॒राय॒णं म॑हाज्ञे॒यं॒-विँ॒श्वात्मा॑नं प॒राय॑णम् ।
pati̠ṃ viśva̍syā̠tmēśva̍ra̠gṃ̠ śāśva̍tagṃ śi̠va-ma̍chyutam । nā̠rāya̠ṇa-mma̍hājñē̠ya̠ṃ vi̠śvātmā̍na-mpa̠rāya̍ṇam ।
ना॒राय॒णप॑रो ज्यो॒ति॒रा॒त्मा ना॑राय॒णः प॑रः । ना॒राय॒णपरं॑ ब्र॒ह्म॒ तत्त्वं ना॑राय॒णः प॑रः ।
nā̠rāya̠ṇapa̍rō jyō̠ti̠rā̠tmā nā̍rāya̠ṇaḥ pa̍raḥ । nā̠rāya̠ṇapara̍-mbra̠hma̠ tattva-nnā̍rāya̠ṇaḥ pa̍raḥ ।
ना॒राय॒णप॑रो ध्या॒ता॒ ध्या॒नं ना॑राय॒णः प॑रः । यच्च॑ कि॒ञ्चिज्जगत्स॒र्वं॒ दृ॒श्यते᳚ श्रूय॒तेऽपि॑ वा ॥
nā̠rāya̠ṇapa̍rō dhyā̠tā̠ dhyā̠na-nnā̍rāya̠ṇaḥ pa̍raḥ । yachcha̍ ki̠ñchijjagatsa̠rva̠-ndṛ̠śyatē̎ śrūya̠tē-'pi̍ vā ॥
अन्त॑र्ब॒हिश्च॑ तत्स॒र्वं॒-व्याँ॒प्य ना॑राय॒णः स्थि॑तः । अनन्त॒मव्ययं॑ क॒विग्ं स॑मु॒द्रेंऽतं॑-विँ॒श्वश॑म्भुवम् ।
anta̍rba̠hiścha̍ tatsa̠rva̠ṃ vyā̠pya nā̍rāya̠ṇa-ssthi̍taḥ । ananta̠mavyaya̍-ṅka̠vigṃ sa̍mu̠drēṃ-'ta̍ṃ vi̠śvaśa̍mbhuvam ।
प॒द्म॒को॒श-प्र॑तीका॒श॒ग्ं॒ हृ॒दयं॑ चाप्य॒धोमु॑खम् । अधो॑ नि॒ष्ट्या वि॑तस्या॒न्ते॒ ना॒भ्यामु॑परि॒ तिष्ठ॑ति ।
pa̠dma̠kō̠śa-pra̍tīkā̠śa̠g̠ṃ hṛ̠daya̍-ñchāpya̠dhōmu̍kham । adhō̍ ni̠ṣṭyā vi̍tasyā̠ntē̠ nā̠bhyāmu̍pari̠ tiṣṭha̍ti ।
ज्वा॒ल॒मा॒लाकु॑लं भा॒ती॒ वि॒श्वस्या॑यत॒नं म॑हत् । सन्त॑तग्ं शि॒लाभि॑स्तु॒ लम्ब॑त्याकोश॒सन्नि॑भम् ।
jvā̠la̠mā̠lāku̍la-mbhā̠tī̠ vi̠śvasyā̍yata̠na-mma̍hat । santa̍tagṃ śi̠lābhi̍stu̠ lamba̍tyākōśa̠sanni̍bham ।
तस्यान्ते॑ सुषि॒रग्ं सू॒क्ष्मं तस्मिन्᳚ स॒र्वं प्रति॑ष्ठितम् । तस्य॒ मध्ये॑ म॒हान॑ग्नि-र्वि॒श्वार्चि॑-र्वि॒श्वतो॑मुखः ।
tasyāntē̍ suṣi̠ragṃ sū̠kṣma-ntasmin̎ sa̠rva-mprati̍ṣṭhitam । tasya̠ madhyē̍ ma̠hāna̍gni-rvi̠śvārchi̍-rvi̠śvatō̍mukhaḥ ।
सोऽग्र॑भु॒ग्विभ॑जन्ति॒ष्ठ॒-न्नाहा॑रमज॒रः क॒विः । ति॒र्य॒गू॒र्ध्वम॑धश्शा॒यी॒ र॒श्मय॑स्तस्य॒ सन्त॑ता ।
sō-'gra̍bhu̠gvibha̍janti̠ṣṭha̠-nnāhā̍ramaja̠raḥ ka̠viḥ । ti̠rya̠gū̠rdhvama̍dhaśśā̠yī̠ ra̠śmaya̍stasya̠ santa̍tā ।
स॒न्ता॒पय॑ति स्वं दे॒हमापा॑दतल॒मस्त॑कः । तस्य॒ मध्ये॒ वह्नि॑शिखा अ॒णीयो᳚र्ध्वा व्य॒वस्थि॑तः ।
sa̠ntā̠paya̍ti sva-ndē̠hamāpā̍datala̠masta̍kaḥ । tasya̠ madhyē̠ vahni̍śikhā a̠ṇīyō̎rdhvā vya̠vasthi̍taḥ ।
नी॒लतो॑-यद॑मध्य॒स्था॒-द्वि॒ध्युल्ले॑खेव॒ भास्व॑रा । नी॒वार॒शूक॑वत्त॒न्वी॒ पी॒ता भा᳚स्वत्य॒णूप॑मा ।
nī̠latō̍-yada̍madhya̠sthā̠-dvi̠dhyullē̍khēva̠ bhāsva̍rā । nī̠vāra̠śūka̍vatta̠nvī̠ pī̠tā bhā̎svatya̠ṇūpa̍mā ।
तस्याः᳚ शिखा॒या म॑ध्ये प॒रमा᳚त्मा व्य॒वस्थि॑तः । स ब्रह्म॒ स शिवः॒ स हरिः॒ सेन्द्रः॒ सोऽक्ष॑रः पर॒मः स्व॒राट् ॥
tasyā̎-śśikhā̠yā ma̍dhyē pa̠ramā̎tmā vya̠vasthi̍taḥ । sa brahma̠ sa śiva̠-ssa hari̠-ssēndra̠-ssō-'kṣa̍raḥ para̠ma-ssva̠rāṭ ॥
ऋतग्ं स॒त्यं प॑रं ब्र॒ह्म॒ पु॒रुषं॑ कृष्ण॒पिङ्ग॑लम् । ऊ॒र्ध्वरे॑तं-विँ॑रूपा॒क्षं॒-विँ॒श्वरू॑पाय॒ वै नमो॒ नमः॑ ॥
ṛtagṃ sa̠tya-mpa̍ra-mbra̠hma̠ pu̠ruṣa̍-ṅkṛṣṇa̠piṅga̍lam । ū̠rdhvarē̍taṃ vi̍rūpā̠kṣa̠ṃ vi̠śvarū̍pāya̠ vai namō̠ nama̍ḥ ॥
ॐ ना॒रा॒य॒णाय॑ वि॒द्महे॑ वासुदे॒वाय॑ धीमहि । तन्नो॑ विष्णुः प्रचो॒दया᳚त् ॥
ō-nnā̠rā̠ya̠ṇāya̍ vi̠dmahē̍ vāsudē̠vāya̍ dhīmahi । tannō̍ viṣṇuḥ prachō̠dayā̎t ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In