| |
|

This overlay will guide you through the buttons:

Apah Suktam

आपो हि ष्ठा मयोभुवस्था न ऊर्जे दधातन । महे रणाथ चक्षसे ॥१॥
Aapo Hi Sstthaa Mayo-Bhuvasthaa Na Uurje Dadhaatana | Mahe Rannaatha Cakssase ||1||
Aapo Hi Sstthaa Mayo-Bhuvasthaa Na Uurje Dadhaatana | Mahe Rannaatha Cakssase ||1||
यो वः शिवतमो रसस्तस्य भाजयतेह नः । उशतीरिव मातरः ॥२॥
Yo Vah Shivatamo Rasas-Tasya Bhaajayate-Ha Nah | Ushatiiriva Maatarah ||2||
Yo Vah Shivatamo Rasas-Tasya Bhaajayate-Ha Nah | Ushatiiriva Maatarah ||2||
तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः ॥३॥
Tasmaa Aram Gamaama Vo Yasya Kssayaaya Jinvatha | Aapo Janayathaa Ca Nah ||3||
Tasmaa Aram Gamaama Vo Yasya Kssayaaya Jinvatha | Aapo Janayathaa Ca Nah ||3||
शं नो देवीरभिष्टय आपो भवन्तु पीतये । शं योरभि स्रवन्तु नः ॥४॥
Sham No Deviir-Abhissttaya Aapo Bhavantu Piitaye | Sham Yorabhi Sravantu Nah ||4||
Sham No Deviir-Abhissttaya Aapo Bhavantu Piitaye | Sham Yorabhi Sravantu Nah ||4||
ईशाना वार्याणां क्षयन्तीश्चर्षणीनाम् । अपो याचामि भेषजम् ॥५॥
Iishaanaa Vaaryaannaam Kssayantiish-Carssanniinaam | Apo Yaacaami Bhessajam ||5||
Iishaanaa Vaaryaannaam Kssayantiish-Carssanniinaam | Apo Yaacaami Bhessajam ||5||
अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा । अग्नि च विश्वशंभुवम् ॥६॥
Apsu Me Somo Abraviid-Antar-Vishvaani Bhessajaa | Agni Ca Vishva-Shambhuvam ||6||
Apsu Me Somo Abraviid-Antar-Vishvaani Bhessajaa | Agni Ca Vishva-Shambhuvam ||6||
आपः पृणीत भेषजं वरूथं तन्वेऽ मम । ज्योक्च सूर्यं दृशे ॥७॥
Aapah Prnniita Bhessajam Varuutham Tanve Mama | Jyokca Suuryam Drshe ||7||
Aapah Prnniita Bhessajam Varuutham Tanve Mama | Jyokca Suuryam Drshe ||7||
इदमापः प्र वहत यत्किं च दुरितं मयि । यद्वाहमभिदुद्रोह यद्वा शेप उतानृतम् ॥८॥
Idam-Aapah Pra Vahata Yat-Kim Ca Duritam Mayi | Yad-Vaaham-Abhidu-Droha Yadvaa Shepa Uta-aanrtam ||8||
Idam-Aapah Pra Vahata Yat-Kim Ca Duritam Mayi | Yad-Vaaham-Abhidu-Droha Yadvaa Shepa Uta-aanrtam ||8||
आपो अद्यान्वचारिषं रसेन समगस्महि । पयस्वानग्न आ गहि तं मा सं सृज वर्चसा ॥९॥
Aapo Adya-Anvnnu-Acaarissam Rasena Sam-Agasmahi |Payasvaan-Agna Aa Gahi Tam Maa Sam Srja Varcasaa ||9||
Aapo Adya-Anvnnu-Acaarissam Rasena Sam-Agasmahi |Payasvaan-Agna Aa Gahi Tam Maa Sam Srja Varcasaa ||9||

Agni Suktam

ॐ अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् । होतारं रत्नधातमम् ॥१॥
Om Agnim-Iille Purohitam Yajnyasya Devam-Rtvijam | Hotaaram Ratna-Dhaatamam ||1||
Om Agnim-Iille Purohitam Yajnyasya Devam-Rtvijam | Hotaaram Ratna-Dhaatamam ||1||
अग्निः पूर्वेभिर्ऋषिभिरीड्यो नूतनैरुत । स देवाँ एह वक्षति ॥२॥
Agnih Puurvebhir-Rssibhir-Iiddyo Nuutanair-Uta | Sa Devaam-Iha Vakshati ||2||
Agnih Puurvebhir-Rssibhir-Iiddyo Nuutanair-Uta | Sa Devaam-Iha Vakshati ||2||
अग्निना रयिमश्नवत्पोषमेव दिवेदिवे । यशसं वीरवत्तमम् ॥३॥
Agninaa Rayim-Ashnavat-Possam-Eva Dive-Dive | Yashasam Viiravat-Tamam ||3||
Agninaa Rayim-Ashnavat-Possam-Eva Dive-Dive | Yashasam Viiravat-Tamam ||3||
अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि । स इद्देवेषु गच्छति ॥४॥
Agne Yam Yajnyam-Adhvaram Vishvatah Paribhuur-Asi | Sa Id-Devessu Gacchati ||4||
Agne Yam Yajnyam-Adhvaram Vishvatah Paribhuur-Asi | Sa Id-Devessu Gacchati ||4||
अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः । देवो देवेभिरा गमत् ॥५॥
Agnir-Hotaa Kavikratuh Satyash-Citrashravastamah | Devo Devebhir-Aa Gamat ||5||
Agnir-Hotaa Kavikratuh Satyash-Citrashravastamah | Devo Devebhir-Aa Gamat ||5||
यदङ्ग दाशुषे त्वमग्ने भद्रं करिष्यसि । तवेत्तत्सत्यमङ्गिरः ॥६॥
Yad-Angga Daashusse Tvam-Agne Bhadram Karissyasi | Taveai-t-Tat-Satyam-Anggirah ||6||
Yad-Angga Daashusse Tvam-Agne Bhadram Karissyasi | Taveai-t-Tat-Satyam-Anggirah ||6||
उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम् । नमो भरन्त एमसि ॥७॥
Upa Tvaa-Agne Dive-Dive Dossaa-Vastar-Dhiyaa Vayam | Namo Bharanta Emasi ||7||
Upa Tvaa-Agne Dive-Dive Dossaa-Vastar-Dhiyaa Vayam | Namo Bharanta Emasi ||7||
राजन्तमध्वराणां गोपामृतस्य दीदिविम् । वर्धमानं स्वे दमे ॥८॥
Raajantam-Adhvaraannaam Gopaam-Rtasya Diidivim | Vardhamaanam Sve Dame ||8||
Raajantam-Adhvaraannaam Gopaam-Rtasya Diidivim | Vardhamaanam Sve Dame ||8||
स नः पितेव सूनवेऽग्ने सूपायनो भव । सचस्वा नः स्वस्तये ॥९॥
Sa Nah Pitea-Iva Suunave-Agne Suupaayano Bhava | Sacasvaa Nah Svastaye ||9||
Sa Nah Pitea-Iva Suunave-Agne Suupaayano Bhava | Sacasvaa Nah Svastaye ||9||

Bhoomi Suktam

सत्यं बृहदृतमुग्रं दीक्षा तपो ब्रह्म यज्ञः पृथिवीं धारयन्ति । सा नो भूतस्य भव्यस्य पत्न्युरुं लोकं पृथिवी नः कृणोतु ॥१॥
Satyam Brhad-Rtam-Ugram Diikssaa Tapo Brahma Yajnyah Prthiviim Dhaarayanti | Saa No Bhuutasya Bhavayasya Patnyi-Urum Lokam Prthivii Nah Krnnotu ||1||
Satyam Brhad-Rtam-Ugram Diikssaa Tapo Brahma Yajnyah Prthiviim Dhaarayanti | Saa No Bhuutasya Bhavayasya Patnyi-Urum Lokam Prthivii Nah Krnnotu ||1||
असंबाधं बध्यतो मानवानां यस्या उद्वतः प्रवतः समं बहु । नानावीर्या ओषधीर्या बिभर्ति पृथिवी नः प्रथतां राध्यतां नः ॥२॥
Asambaadham Badhyato Maanavaanaam Yasyaa Udvatah Pravatah Samam Bahu | Naanaa-Viiryaa Ossadhiiryaa Bibharti Prthivii Nah Prathataam Raadhyataam Nah ||2||
Asambaadham Badhyato Maanavaanaam Yasyaa Udvatah Pravatah Samam Bahu | Naanaa-Viiryaa Ossadhiiryaa Bibharti Prthivii Nah Prathataam Raadhyataam Nah ||2||
यस्यां समुद्र उत सिन्धुरापो यस्यामन्नं कृष्टयः संबभूवुः । यस्यामिदं जिन्वति प्राणदेजत्सा नो भूमिः पूर्वपेये दधातु ॥३॥
Yasyaam Samudra Uta Sindhur-Aapo Yasyaam-Annam Krssttayah Sambabhuuvuh | Yasyaam-Idam Jinvati Praannad-Ejat-Saa No Bhuumih Puurva-Peye Dadhaatu ||3||
Yasyaam Samudra Uta Sindhur-Aapo Yasyaam-Annam Krssttayah Sambabhuuvuh | Yasyaam-Idam Jinvati Praannad-Ejat-Saa No Bhuumih Puurva-Peye Dadhaatu ||3||
यस्याश्चतस्रः प्रदिशः पृथिव्या यस्यामन्नं कृष्टयः संबभूवुः । या बिभर्ति बहुधा प्राणदेजत्सा नो भूमिर्गोष्वप्यन्ने दधातु ॥४॥
Yasyaash-Catasrah Pradishah Prthivyaa Yasyaam-Annam Krssttayah Sambabhuuvuh | Yaa Bibharti Bahudhaa Praannad-Ejat-Saa No Bhuumir-Gossvu-Apy-Anne Dadhaatu ||4||
Yasyaash-Catasrah Pradishah Prthivyaa Yasyaam-Annam Krssttayah Sambabhuuvuh | Yaa Bibharti Bahudhaa Praannad-Ejat-Saa No Bhuumir-Gossvu-Apy-Anne Dadhaatu ||4||
यस्यां पूर्वे पूर्वजना विचक्रिरे यस्यां देवा असुरानभ्यवर्तयन् । गवामश्वानां वयसश्च विष्ठा भगं वर्चः पृथिवी नो दधातु ॥५॥
Yasyaam Puurve Puurvajanaa Vicakrire Yasyaam Devaa Asuraan-Abhyavartayan | Gavaam-Ashvaanaam Vayasash-Ca Visstthaa Bhagam Varcah Prthivii No Dadhaatu ||5||
Yasyaam Puurve Puurvajanaa Vicakrire Yasyaam Devaa Asuraan-Abhyavartayan | Gavaam-Ashvaanaam Vayasash-Ca Visstthaa Bhagam Varcah Prthivii No Dadhaatu ||5||
विश्वंभरा वसुधानी प्रतिष्ठा हिरण्यवक्षा जगतो निवेशनी । वैश्वानरं बिभ्रती भूमिरग्निमिन्द्रऋषभा द्रविणे नो दधातु ॥६॥
Vishvambharaa Vasudhaanii Pratisstthaa Hirannya-Vakssaa Jagato Niveshanii | Vaishvaanaram Bibhratii Bhuumir-Agnim-Indra-Rssabhaa Dravinne No Dadhaatu ||6||
Vishvambharaa Vasudhaanii Pratisstthaa Hirannya-Vakssaa Jagato Niveshanii | Vaishvaanaram Bibhratii Bhuumir-Agnim-Indra-Rssabhaa Dravinne No Dadhaatu ||6||
यां रक्षन्त्यस्वप्ना विश्वदानीं देवा भूमिं पृथिवीमप्रमादम् । सा नो मधु प्रियं दुहामथो उक्षतु वर्चसा ॥७॥
Yaam Rakssantya-svapnaa Vishva-Daaniim Devaa Bhuumim Prthiviim-Apramaadam | Saa No Madhu Priyam Duhaam-Atho Ukssa-Tu Varcasaa ||7||
Yaam Rakssantya-svapnaa Vishva-Daaniim Devaa Bhuumim Prthiviim-Apramaadam | Saa No Madhu Priyam Duhaam-Atho Ukssa-Tu Varcasaa ||7||
यार्णवेऽधि सलिलमग्न आसीद्यां मायाभिरन्वचरन्मनीषिणः । यस्या हृदयं परमे व्योमन्त्सत्येनावृतममृतं पृथिव्याः । सा नो भूमिस्त्विषिं बलं राष्ट्रे दधातूत्तमे ॥८॥
Yaar-nnave-[a]dhi Salila-Magna Aasiidyaam Maayaabhir-Anvacaran-Maniissinnah | Yasyaa Hrdayam Parame Vyomant-Satyena-avrtam-Amrtam Prthivyaah | Saa No Bhuumis-Tvissim Balam Raassttre Dadhaatu-Uttame ||8||
Yaar-nnave-[a]dhi Salila-Magna Aasiidyaam Maayaabhir-Anvacaran-Maniissinnah | Yasyaa Hrdayam Parame Vyomant-Satyena-avrtam-Amrtam Prthivyaah | Saa No Bhuumis-Tvissim Balam Raassttre Dadhaatu-Uttame ||8||
यस्यामापः परिचराः समानीरहोरात्रे अप्रमादं क्षरन्ति । सा नो भूमिर्भूरिधारा पयो दुहामथो उक्षतु वर्चसा ॥९॥
Yasyaam-Aapah Paricaraah Samaaniir-Ahoraatre Apramaadam Kssaranti | Saa No Bhuumir-Bhuuri-Dhaaraa Payo Duhaam-Atho Ukssatu Varcasaa ||9||
Yasyaam-Aapah Paricaraah Samaaniir-Ahoraatre Apramaadam Kssaranti | Saa No Bhuumir-Bhuuri-Dhaaraa Payo Duhaam-Atho Ukssatu Varcasaa ||9||
यामश्विनावमिमातां विष्णुर्यस्यां विचक्रमे । इन्द्रो यां चक्र आत्मनेऽनमित्रां शचीपतिः । सा नो भूमिर्वि सृजतां माता पुत्राय मे पयः ॥१०॥
Yaam-Ashvinaava-Amimaataam Vissnnur-Yasyaam Vicakrame | Indro Yaam Cakra Aatmane-[A]namitraam Shacii-Patih | Saa No Bhuumirvi Srjataam Maataa Putraaya Me Payah ||10||
Yaam-Ashvinaava-Amimaataam Vissnnur-Yasyaam Vicakrame | Indro Yaam Cakra Aatmane-[A]namitraam Shacii-Patih | Saa No Bhuumirvi Srjataam Maataa Putraaya Me Payah ||10||
गिरयस्ते पर्वता हिमवन्तोऽरण्यं ते पृथिवि स्योनमस्तु । बभ्रुं कृष्णां रोहिणीं विश्वरूपां ध्रुवां भूमिं पृथिवीमिन्द्रगुप्ताम् । अजीतेऽहतो अक्षतोऽध्यष्ठां पृथिवीमहम् ॥११॥
Girayas-Te Parvataa Himavanto-[a]rannyam Te Prthivi Syonam-Astu | Babhrum Krssnnaam Rohinniim Vishvaruupaam Dhruvaam Bhuumim Prthiviim-Indra-Guptaam | Ajiite-[a]hato Akssato-[a]dhyasstthaam Prthiviim-Aham ||11||
Girayas-Te Parvataa Himavanto-[a]rannyam Te Prthivi Syonam-Astu | Babhrum Krssnnaam Rohinniim Vishvaruupaam Dhruvaam Bhuumim Prthiviim-Indra-Guptaam | Ajiite-[a]hato Akssato-[a]dhyasstthaam Prthiviim-Aham ||11||
यत्ते मध्यं पृथिवि यच्च नभ्यं यास्त ऊर्जस्तन्वः संबभूवुः । तासु नो धेह्यभि नः पवस्व माता भूमिः पुत्रो अहं पृथिव्याः । पर्जन्यः पिता स उ नः पिपर्तु ॥१२॥
Yat-Te Madhyam Prthivi Yac-Ca Nabhyam Yaasta Uurjas-Tanvah Sambabhuuvuh | Taasu No Dhehaya-abhi Nah Pavasva Maataa Bhuumih Putro Aham Prthivyaah | Parjanyah Pitaa Sa U Nah Pipartu ||12||
Yat-Te Madhyam Prthivi Yac-Ca Nabhyam Yaasta Uurjas-Tanvah Sambabhuuvuh | Taasu No Dhehaya-abhi Nah Pavasva Maataa Bhuumih Putro Aham Prthivyaah | Parjanyah Pitaa Sa U Nah Pipartu ||12||
यस्यां वेदिं परिगृह्णन्ति भूम्यां यस्यां यज्ञं तन्वते विश्वकर्माणः । यस्यां मीयन्ते स्वरवः पृथिव्यामूर्ध्वाः शुक्रा आहुत्याः पुरस्तात् । सा नो भूमिर्वर्धयद्वर्धमाना ॥१३॥
Yasyaam Vedim Parigrhnnanti Bhuumyaam Yasyaam Yajnyam Tanvate Vishva-Karmaannah | Yasyaam Miiyante Svaravah Prthivyaam-Uurdhvaah Shukraa Aahutyaah Purastaat | Saa No Bhuumir-Vardhayad-Vardhamaanaa ||13||
Yasyaam Vedim Parigrhnnanti Bhuumyaam Yasyaam Yajnyam Tanvate Vishva-Karmaannah | Yasyaam Miiyante Svaravah Prthivyaam-Uurdhvaah Shukraa Aahutyaah Purastaat | Saa No Bhuumir-Vardhayad-Vardhamaanaa ||13||
यो नो द्वेषत्पृथिवी यः पृतन्याद्योऽभिदासान्मनसा यो वधेन । तं नो भूमे रन्धय पूर्वकृत्वरि ॥१४॥
Yo No Dvessat-Prthivii Yah Prtanyaad-Yo-[A]bhidaasaan-Manasaa Yo Vadhena | Tam No Bhuume Randhaya Puurvakrtvari ||14||
Yo No Dvessat-Prthivii Yah Prtanyaad-Yo-[A]bhidaasaan-Manasaa Yo Vadhena | Tam No Bhuume Randhaya Puurvakrtvari ||14||
त्वज्जातास्त्वयि चरन्ति मर्त्यास्त्वं बिभर्षि द्विपदस्त्वं चतुष्पदः । तवेमे पृथिवि पञ्च मानवा येभ्यो ज्योतिरमृतं  मर्त्येभ्य उद्यन्त्सूर्यो रश्मिभिरातनोति ॥१५॥
Tvaj-Jaataas-Tvayi Caranti Martyaas-Tvam Bibharssi Dvi-Padas-Tvam Catuss-Padah | Tave[a-I]me Prthivi Pan.ca Maanavaa Yebhyo Jyotir-Amrtam Martyebhya Udyant-Suuryo Rashmibhir-Aatanoti ||15||
Tvaj-Jaataas-Tvayi Caranti Martyaas-Tvam Bibharssi Dvi-Padas-Tvam Catuss-Padah | Tave[a-I]me Prthivi Pan.ca Maanavaa Yebhyo Jyotir-Amrtam Martyebhya Udyant-Suuryo Rashmibhir-Aatanoti ||15||
ता नः प्रजाः सं दुह्रतां समग्रा वाचो मधु पृथिवी धेहि मह्यम् ॥१६॥
Taa Nah Prajaah Sam Duh-Rataam Samagraa Vaaco Madhu Prthivii Dhehi Mahyam ||16||
Taa Nah Prajaah Sam Duh-Rataam Samagraa Vaaco Madhu Prthivii Dhehi Mahyam ||16||
विश्वस्वं मातरमोषधीनां ध्रुवां भूमिं पृथिवीं धर्मणा धृताम् । शिवां स्योनामनु चरेम विश्वहा ॥१७॥
Vishvasvam Maataram-Ossadhiinaam Dhruvaam Bhuumim Prthiviim Dharmannaa Dhrtaam | Shivaam Syonaam-Anu Carema Vishvahaa ||17||
Vishvasvam Maataram-Ossadhiinaam Dhruvaam Bhuumim Prthiviim Dharmannaa Dhrtaam | Shivaam Syonaam-Anu Carema Vishvahaa ||17||
महत्सधस्थं महती बभूविथ महान्वेग एजथुर्वेपथुष्टे । महांस्त्वेन्द्रो रक्षत्यप्रमादम् । सा नो भूमे प्र रोचय हिरण्यस्येव संदृशि मा नो द्विक्षत कश्चन ॥१८॥
Mahat-Sadhastham Mahatii Babhuuvitha Mahaan-Vega Ejathur-Vepathusstte | Mahaan-s-Tve-indro Rakshatya-pramaadam | Saa No Bhuume Pra Rocaya Hirannyasye[a-I]va Samdrshi Maa No Dvikssata Kashcana ||18||
Mahat-Sadhastham Mahatii Babhuuvitha Mahaan-Vega Ejathur-Vepathusstte | Mahaan-s-Tve-indro Rakshatya-pramaadam | Saa No Bhuume Pra Rocaya Hirannyasye[a-I]va Samdrshi Maa No Dvikssata Kashcana ||18||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In