Panch Bhuta Suktam

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English

Apah Suktam

आपो हि ष्ठा मयोभुवस्था न ऊर्जे दधातन । महे रणाथ चक्षसे ॥१॥
Aapo Hi Sstthaa Mayo-Bhuvasthaa Na Uurje Dadhaatana | Mahe Rannaatha Cakssase ||1||
1.1: O Water, because of your presence, the Atmosphere is so refreshing, and imparts us with vigour and strength. 1.2: We revere you who gladdens us by your Pure essence.
यो वः शिवतमो रसस्तस्य भाजयतेह नः । उशतीरिव मातरः ॥२॥
Yo Vah Shivatamo Rasas-Tasya Bhaajayate-Ha Nah | Ushatiiriva Maatarah ||2||
2.1: O Water, this auspicious Sap of yours, please share with us, 2.2: Like a Mother desiring to share her best possession with her children.
तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः ॥३॥
Tasmaa Aram Gamaama Vo Yasya Kssayaaya Jinvatha | Aapo Janayathaa Ca Nah ||3||
3.1: O Water, when your invigorating essence goes to one affected by weakness, it enlivens him, 3.2: O Water, you are the source of our lives.
शं नो देवीरभिष्टय आपो भवन्तु पीतये । शं योरभि स्रवन्तु नः ॥४॥
Sham No Deviir-Abhissttaya Aapo Bhavantu Piitaye | Sham Yorabhi Sravantu Nah ||4||
4.1: O Water, may the auspicious divinity which is wished for be present in you when we drink (water). 4.2: May the auspiciousness which supports you, flow to us.
ईशाना वार्याणां क्षयन्तीश्चर्षणीनाम् । अपो याचामि भेषजम् ॥५॥
Iishaanaa Vaaryaannaam Kssayantiish-Carssanniinaam | Apo Yaacaami Bhessajam ||5||
5.1: O Water, may the divinity in Water dwell in the Farm lands, 5.2: O Water, I implore you to give nutrition (to the crops).
अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा । अग्नि च विश्वशंभुवम् ॥६॥
Apsu Me Somo Abraviid-Antar-Vishvaani Bhessajaa | Agni Ca Vishva-Shambhuvam ||6||
6.1: O Water, Soma told me that in Water is present all Medicinal Herbs of the World, 6.2: and also Agni (Fire) who brings auspiciousness to the World.
आपः पृणीत भेषजं वरूथं तन्वेऽ मम । ज्योक्च सूर्यं दृशे ॥७॥
Aapah Prnniita Bhessajam Varuutham Tanve Mama | Jyokca Suuryam Drshe ||7||
7.1: O Water, you are abundantly filled with Medicinal Herbs; Please protect my body, ...
इदमापः प्र वहत यत्किं च दुरितं मयि । यद्वाहमभिदुद्रोह यद्वा शेप उतानृतम् ॥८॥
Idam-Aapah Pra Vahata Yat-Kim Ca Duritam Mayi | Yad-Vaaham-Abhidu-Droha Yadvaa Shepa Uta-aanrtam ||8||
8.1: O Water, please wash away whatever wicked tendencies are in me, 8.2: and also wash away the treacheries burning me from within, and any falsehood present in my Mind.
आपो अद्यान्वचारिषं रसेन समगस्महि । पयस्वानग्न आ गहि तं मा सं सृज वर्चसा ॥९॥
Aapo Adya-Anvnnu-Acaarissam Rasena Sam-Agasmahi |Payasvaan-Agna Aa Gahi Tam Maa Sam Srja Varcasaa ||9||
9.1: O Water, today, to you who is pervaded by fine Rasa I came, 9.2: I deeply enter (i.e. bathe) in you who is pervaded by Agni ; May that Agni produce lustre in me.

Agni Suktam

ॐ अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् । होतारं रत्नधातमम् ॥१॥
Om Agnim-Iille Purohitam Yajnyasya Devam-Rtvijam | Hotaaram Ratna-Dhaatamam ||1||
1.1: Om, I praise Agni who is the Purohita (Priest) of the Yagya as well as its Ritvij; the Yagya which is directed towards the Devas, 1.2: Who is the Hotara and the bestower of Ratna.
अग्निः पूर्वेभिर्ऋषिभिरीड्यो नूतनैरुत । स देवाँ एह वक्षति ॥२॥
Agnih Puurvebhir-Rssibhir-Iiddyo Nuutanair-Uta | Sa Devaam-Iha Vakshati ||2||
2.1: Agni was in former times praised by the Rishis, and is still praised now 
अग्निना रयिमश्नवत्पोषमेव दिवेदिवे । यशसं वीरवत्तमम् ॥३॥
Agninaa Rayim-Ashnavat-Possam-Eva Dive-Dive | Yashasam Viiravat-Tamam ||3||
3.1: From Agni (the Rishi) indeed obtains Nourishment Day after Day , 3.2:  Glory of the most Heroic type during Sadhana
अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि । स इद्देवेषु गच्छति ॥४॥
Agne Yam Yajnyam-Adhvaram Vishvatah Paribhuur-Asi | Sa Id-Devessu Gacchati ||4||
4.1: O Agni, that Yagya symbolised by performing the Adhvara , pervades the Sky all around, 4.2: That goes towards the Devas
अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः । देवो देवेभिरा गमत् ॥५॥
Agnir-Hotaa Kavikratuh Satyash-Citrashravastamah | Devo Devebhir-Aa Gamat ||5||
5.1: Agni is the Hota (Invoker) who is Far-Sighted (with Wisdom) and is uniquely Famed for sticking to the Truth, 5.2: May that Deva (Agni) come here with the Gods.
यदङ्ग दाशुषे त्वमग्ने भद्रं करिष्यसि । तवेत्तत्सत्यमङ्गिरः ॥६॥
Yad-Angga Daashusse Tvam-Agne Bhadram Karissyasi | Taveai-t-Tat-Satyam-Anggirah ||6||
6.1: O Agni, whichever part of the Worshipper you make Auspicious (i.e. Purify), 6.2: Your Truth indeed is infused, O Angira (Agni)
उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम् । नमो भरन्त एमसि ॥७॥
Upa Tvaa-Agne Dive-Dive Dossaa-Vastar-Dhiyaa Vayam | Namo Bharanta Emasi ||7||
7.1: Near your presence, O Agni, day-after-day, with our Intelligence clouded in darkness, we  7.2: come, and offer you Reverential Salutations .
राजन्तमध्वराणां गोपामृतस्य दीदिविम् । वर्धमानं स्वे दमे ॥८॥
Raajantam-Adhvaraannaam Gopaam-Rtasya Diidivim | Vardhamaanam Sve Dame ||8||
8.1: The bright Yagyas, the Protector of the Rita (Divine Truth) are shining, 8.2:  and increasing the Illumination within our own Houses.
स नः पितेव सूनवेऽग्ने सूपायनो भव । सचस्वा नः स्वस्तये ॥९॥
Sa Nah Pitea-Iva Suunave-Agne Suupaayano Bhava | Sacasvaa Nah Svastaye ||9||
9.1: O Agni, like a Father to a Son, become (easily) accessible to us, 9.2: And support our Well-Being.

Bhoomi Suktam

सत्यं बृहदृतमुग्रं दीक्षा तपो ब्रह्म यज्ञः पृथिवीं धारयन्ति । सा नो भूतस्य भव्यस्य पत्न्युरुं लोकं पृथिवी नः कृणोतु ॥१॥
Satyam Brhad-Rtam-Ugram Diikssaa Tapo Brahma Yajnyah Prthiviim Dhaarayanti | Saa No Bhuutasya Bhavayasya Patnyi-Urum Lokam Prthivii Nah Krnnotu ||1||
1.1: The Truth (Satyam), the Cosmic Divine Law (Ritam), the Spiritual Passion manifested in Mighty Initiations,  Penances and self dedications to the search of Brahman (by the sages); these have sustained the Mother Earth for ages 1.2: She, Who is to us the Consort of the Past and the Future , May She expand our inner life in this World towards the Cosmic Lifes.
असंबाधं बध्यतो मानवानां यस्या उद्वतः प्रवतः समं बहु । नानावीर्या ओषधीर्या बिभर्ति पृथिवी नः प्रथतां राध्यतां नः ॥२॥
Asambaadham Badhyato Maanavaanaam Yasyaa Udvatah Pravatah Samam Bahu | Naanaa-Viiryaa Ossadhiiryaa Bibharti Prthivii Nah Prathataam Raadhyataam Nah ||2||
2.1:Who extends Unimpeded Freedom  to Human Beings through Her Mountains, Slopes and Plains, 2.2: She bears many Plants and Medicinal Herbs of various Potencies; May She extend Her Riches to us .
यस्यां समुद्र उत सिन्धुरापो यस्यामन्नं कृष्टयः संबभूवुः । यस्यामिदं जिन्वति प्राणदेजत्सा नो भूमिः पूर्वपेये दधातु ॥३॥
Yasyaam Samudra Uta Sindhur-Aapo Yasyaam-Annam Krssttayah Sambabhuuvuh | Yasyaam-Idam Jinvati Praannad-Ejat-Saa No Bhuumih Puurva-Peye Dadhaatu ||3||
3.1: In Her is woven together Ocean and River Waters; in Her is contained Food which She manifests when ploughed, 3.2: In Her indeed is alive all Lives; May She bestow us with that Life.
यस्याश्चतस्रः प्रदिशः पृथिव्या यस्यामन्नं कृष्टयः संबभूवुः । या बिभर्ति बहुधा प्राणदेजत्सा नो भूमिर्गोष्वप्यन्ने दधातु ॥४॥
Yasyaash-Catasrah Pradishah Prthivyaa Yasyaam-Annam Krssttayah Sambabhuuvuh | Yaa Bibharti Bahudhaa Praannad-Ejat-Saa No Bhuumir-Gossvu-Apy-Anne Dadhaatu ||4||
4.1: In Her resides the Four Directions of the World; in Her is contained Food which She manifests when Ploughed, 4.2: She sustains the various Lives living in Her; May She, the Mother Earth, bestow on us the Ray of Life present even in Food.
यस्यां पूर्वे पूर्वजना विचक्रिरे यस्यां देवा असुरानभ्यवर्तयन् । गवामश्वानां वयसश्च विष्ठा भगं वर्चः पृथिवी नो दधातु ॥५॥
Yasyaam Puurve Puurvajanaa Vicakrire Yasyaam Devaa Asuraan-Abhyavartayan | Gavaam-Ashvaanaam Vayasash-Ca Visstthaa Bhagam Varcah Prthivii No Dadhaatu ||5||
5.1: In Her our Forefathers lived and performed  in earlier times; in Her the Devas overturned the Asuras, 5.2: In Her lived the Cows, Horses, Birds; May She, the Mother Earth, bestow on us Prosperity and Splendour.
विश्वंभरा वसुधानी प्रतिष्ठा हिरण्यवक्षा जगतो निवेशनी । वैश्वानरं बिभ्रती भूमिरग्निमिन्द्रऋषभा द्रविणे नो दधातु ॥६॥
Vishvambharaa Vasudhaanii Pratisstthaa Hirannya-Vakssaa Jagato Niveshanii | Vaishvaanaram Bibhratii Bhuumir-Agnim-Indra-Rssabhaa Dravinne No Dadhaatu ||6||
6.1: She is Vishwambhara, She is Vasudhaa, She is Pratishtha , She is Hiranyavaksha and the Dwelling Place of the World, 6.2: She holds the Vaishvanara (The Universal Fire) within Her, the Fire which empowers Indra and Rishabha; May the Mother Earth bestow on us .
यां रक्षन्त्यस्वप्ना विश्वदानीं देवा भूमिं पृथिवीमप्रमादम् । सा नो मधु प्रियं दुहामथो उक्षतु वर्चसा ॥७॥
Yaam Rakssantya-svapnaa Vishva-Daaniim Devaa Bhuumim Prthiviim-Apramaadam | Saa No Madhu Priyam Duhaam-Atho Ukssa-Tu Varcasaa ||7||
7.1: Her, the Devas protect sleeplessly with vigilence, She Who is the All-Giving Mother Earth, 7.2: May She milk for us that delightful Honey which gives the great Splendour .
यार्णवेऽधि सलिलमग्न आसीद्यां मायाभिरन्वचरन्मनीषिणः । यस्या हृदयं परमे व्योमन्त्सत्येनावृतममृतं पृथिव्याः । सा नो भूमिस्त्विषिं बलं राष्ट्रे दधातूत्तमे ॥८॥
Yaar-nnave-[a]dhi Salila-Magna Aasiidyaam Maayaabhir-Anvacaran-Maniissinnah | Yasyaa Hrdayam Parame Vyomant-Satyena-avrtam-Amrtam Prthivyaah | Saa No Bhuumis-Tvissim Balam Raassttre Dadhaatu-Uttame ||8||
8.1:  Sitting above Sea as well as Lying immersed in its Waters , the Sages pursued Her by Supernatural Powers , 8.2:The Heart of Mother Earth lies in the Highest Vyoman (Spiritual Sky) enveloped by Truth and Immortality, 8.3: May She, the Mother Earth, bestow Her Splendorous Vigour on us and our great Kingdom.
यस्यामापः परिचराः समानीरहोरात्रे अप्रमादं क्षरन्ति । सा नो भूमिर्भूरिधारा पयो दुहामथो उक्षतु वर्चसा ॥९॥
Yasyaam-Aapah Paricaraah Samaaniir-Ahoraatre Apramaadam Kssaranti | Saa No Bhuumir-Bhuuri-Dhaaraa Payo Duhaam-Atho Ukssatu Varcasaa ||9||
9.1:  In Her the Waters flow on all sides Day and Night with Vigilence, 9.2: May She, the Mother Earth give us the Milk of Her abundant streams, and moisten us with its Splendour.
यामश्विनावमिमातां विष्णुर्यस्यां विचक्रमे । इन्द्रो यां चक्र आत्मनेऽनमित्रां शचीपतिः । सा नो भूमिर्वि सृजतां माता पुत्राय मे पयः ॥१०॥
Yaam-Ashvinaava-Amimaataam Vissnnur-Yasyaam Vicakrame | Indro Yaam Cakra Aatmane-[A]namitraam Shacii-Patih | Saa No Bhuumirvi Srjataam Maataa Putraaya Me Payah ||10||
10.1:  Her, the Ashwins  have measured out In Her Vishnu strode, 10.2: Indra, the husband of Shachi, made Her Soul free from Enemies, 10.3: May She pour forth Her Milk with kindness as a Mother does to her Son.
गिरयस्ते पर्वता हिमवन्तोऽरण्यं ते पृथिवि स्योनमस्तु । बभ्रुं कृष्णां रोहिणीं विश्वरूपां ध्रुवां भूमिं पृथिवीमिन्द्रगुप्ताम् । अजीतेऽहतो अक्षतोऽध्यष्ठां पृथिवीमहम् ॥११॥
Girayas-Te Parvataa Himavanto-[a]rannyam Te Prthivi Syonam-Astu | Babhrum Krssnnaam Rohinniim Vishvaruupaam Dhruvaam Bhuumim Prthiviim-Indra-Guptaam | Ajiite-[a]hato Akssato-[a]dhyasstthaam Prthiviim-Aham ||11||
11.1:  O Mother Earth, May Your Hills and Snow-Clad Mountains ; May Your Forests spread its delight within us, 11.2: You present a Vishwarupa with Your many colours - Babhru -Brown , Krishna- Blue, Rohini- Red; O Mother Earth, You are like Dhruva - Firm and Immovable; And You are protected by Indra, 11.3:  Which is Unconquered, Unslayed and Unbroken Whole, I stand firm .
यत्ते मध्यं पृथिवि यच्च नभ्यं यास्त ऊर्जस्तन्वः संबभूवुः । तासु नो धेह्यभि नः पवस्व माता भूमिः पुत्रो अहं पृथिव्याः । पर्जन्यः पिता स उ नः पिपर्तु ॥१२॥
Yat-Te Madhyam Prthivi Yac-Ca Nabhyam Yaasta Uurjas-Tanvah Sambabhuuvuh | Taasu No Dhehaya-abhi Nah Pavasva Maataa Bhuumih Putro Aham Prthivyaah | Parjanyah Pitaa Sa U Nah Pipartu ||12||
12.1: In Your Center, O Mother Earth, is Your Navel from which the Vital Power emanates and spreads out, 12.2: Absorb us in that Power and Purify us, O Bhoomi Mata, I am the Son of Mother Earth, 12.3: Parjanya (Rain God) is my Father, may he fill us.
यस्यां वेदिं परिगृह्णन्ति भूम्यां यस्यां यज्ञं तन्वते विश्वकर्माणः । यस्यां मीयन्ते स्वरवः पृथिव्यामूर्ध्वाः शुक्रा आहुत्याः पुरस्तात् । सा नो भूमिर्वर्धयद्वर्धमाना ॥१३॥
Yasyaam Vedim Parigrhnnanti Bhuumyaam Yasyaam Yajnyam Tanvate Vishva-Karmaannah | Yasyaam Miiyante Svaravah Prthivyaam-Uurdhvaah Shukraa Aahutyaah Purastaat | Saa No Bhuumir-Vardhayad-Vardhamaanaa ||13||
13.1:In Her, Bhoomi  has spread Herself as the sacrificial Altar; In Her, all the activities of the World has spread themselves as Yagya, 13.2: In Her, from the beginning, the Sounds of the World during Oblations rises up and disappears in the Purifying upper layers , 13.3: May the Expansion  provided by the Earth, expand .
यो नो द्वेषत्पृथिवी यः पृतन्याद्योऽभिदासान्मनसा यो वधेन । तं नो भूमे रन्धय पूर्वकृत्वरि ॥१४॥
Yo No Dvessat-Prthivii Yah Prtanyaad-Yo-[A]bhidaasaan-Manasaa Yo Vadhena | Tam No Bhuume Randhaya Puurvakrtvari ||14||
14.1: He who hates us, O Earth, he who attacks us or mentally considers us as Enemies, or he who strikes us, 14.2: Him, O Mother Earth, subdue, as You have done since earliest times.
त्वज्जातास्त्वयि चरन्ति मर्त्यास्त्वं बिभर्षि द्विपदस्त्वं चतुष्पदः । तवेमे पृथिवि पञ्च मानवा येभ्यो ज्योतिरमृतं  मर्त्येभ्य उद्यन्त्सूर्यो रश्मिभिरातनोति ॥१५॥
Tvaj-Jaataas-Tvayi Caranti Martyaas-Tvam Bibharssi Dvi-Padas-Tvam Catuss-Padah | Tave[a-I]me Prthivi Pan.ca Maanavaa Yebhyo Jyotir-Amrtam Martyebhya Udyant-Suuryo Rashmibhir-Aatanoti ||15||
15.1: Produced by You, those Moving about in You, those Two-Footed and (Fourth) those Four-Footed ones;whom You bear in the land of Mortality, 15.2: Fifth is the Manava, from whom the Light of Immortality emanates from the land of Mortality, which O Mother Earth, You diffuse with the Rays of the rising Sun.
ता नः प्रजाः सं दुह्रतां समग्रा वाचो मधु पृथिवी धेहि मह्यम् ॥१६॥
Taa Nah Prajaah Sam Duh-Rataam Samagraa Vaaco Madhu Prthivii Dhehi Mahyam ||16||
16.1 May We, Your Children together milk the Ritam (Divine Order) present everywhere in You, O Mother Earth, by absorbing the great Honeyed Speech.
विश्वस्वं मातरमोषधीनां ध्रुवां भूमिं पृथिवीं धर्मणा धृताम् । शिवां स्योनामनु चरेम विश्वहा ॥१७॥
Vishvasvam Maataram-Ossadhiinaam Dhruvaam Bhuumim Prthiviim Dharmannaa Dhrtaam | Shivaam Syonaam-Anu Carema Vishvahaa ||17||
17.1: The Herbs which are like Mothers of the World  grows on the Immovable Earth; the Earth which is held by Dharma, 17.2:and in which Auspiciousness gently pervades throughout the World.
महत्सधस्थं महती बभूविथ महान्वेग एजथुर्वेपथुष्टे । महांस्त्वेन्द्रो रक्षत्यप्रमादम् । सा नो भूमे प्र रोचय हिरण्यस्येव संदृशि मा नो द्विक्षत कश्चन ॥१८॥
Mahat-Sadhastham Mahatii Babhuuvitha Mahaan-Vega Ejathur-Vepathusstte | Mahaan-s-Tve-indro Rakshatya-pramaadam | Saa No Bhuume Pra Rocaya Hirannyasye[a-I]va Samdrshi Maa No Dvikssata Kashcana ||18||
18.1:  Great is this Place where we stand together; Mighty is the Force present in it, which controls its Great Speed of Movement and Shaking, 18.2: Great is the God Indra who protects Her with Vigilence, 18.3: May She the Bhoomi , make us lustrous like Gold so that we do not see anyone with the attitude of Hatred

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In