| |
|

This overlay will guide you through the buttons:

अस्य श्री रात्रीति सूक्तस्य कुशिक ऋषिः रात्रिर्देवता, गायत्रीच्छन्दः, श्रीजगदम्बा प्रीत्यर्थे सप्तशतीपाठादौ जपे विनियोगः ।
asya śrī rātrīti sūktasya kuśika ṛṣiḥ rātrirdēvatā, gāyatrīchChandaḥ, śrījagadambā prītyarthē saptaśatīpāṭhādau japē viniyōgaḥ ।
asya śrī rātrīti sūktasya kuśika ṛṣiḥ rātrirdēvatā, gāyatrīchChandaḥ, śrījagadambā prītyarthē saptaśatīpāṭhādau japē viniyōgaḥ .
रात्री॒ व्य॑ख्यदाय॒ती पु॑रु॒त्रा दे॒व्य॒॑क्षभिः॑ । विश्वा॒ अधि॒ श्रियो॑ऽधित ॥ १ ॥
rātrī̠ vya\'khyadāya̠tī pu\'ru̠trā dē̠vya̠kṣabhi\'ḥ । viśvā̠ adhi̠ śriyō\'-'dhita ॥ 1 ॥
rātrī̠ vya̍khyadāya̠tī pu̍ru̠trā dē̠vya̠kṣabhi̍ḥ . viśvā̠ adhi̠ śriyō̍-'dhita .. 1 ..
ओर्व॑प्रा॒ अम॑र्त्या नि॒वतो॑ दे॒व्यु॒॑द्वतः॑ । ज्योति॑षा बाधते॒ तमः॑ ॥ २ ॥
ōrva\'prā̠ ama\'rtyā ni̠vatō\' dē̠vyu̠dvata\'ḥ । jyōti\'ṣā bādhatē̠ tama\'ḥ ॥ 2 ॥
ōrva̍prā̠ ama̍rtyā ni̠vatō̍ dē̠vyu̠dvata̍ḥ . jyōti̍ṣā bādhatē̠ tama̍ḥ .. 2 ..
निरु॒ स्वसा॑रमस्कृतो॒षसं॑ दे॒व्या॑य॒ती । अपेदु॑ हासते॒ तमः॑ ॥ ३ ॥
niru̠ svasā\'ramaskṛtō̠ṣasa\'-ndē̠vyā\'ya̠tī । apēdu\' hāsatē̠ tama\'ḥ ॥ 3 ॥
niru̠ svasā̍ramaskṛtō̠ṣasa̍-ndē̠vyā̍ya̠tī . apēdu̍ hāsatē̠ tama̍ḥ .. 3 ..
सा नो॑ अ॒द्य यस्या॑ व॒यं नि ते॒ याम॒न्नवि॑क्ष्महि । वृ॒क्षे न व॑स॒तिं-वँयः॑ ॥ ४ ॥
sā nō\' a̠dya yasyā\' va̠ya-nni tē̠ yāma̠nnavi\'kṣmahi । vṛ̠kṣē na va\'sa̠tiṃ vaya\'ḥ ॥ 4 ॥
sā nō̍ a̠dya yasyā̍ va̠ya-nni tē̠ yāma̠nnavi̍kṣmahi . vṛ̠kṣē na va̍sa̠tiṃ vaya̍ḥ .. 4 ..
नि ग्रामा॑सो अविक्षत॒ नि प॒द्वन्तो॒ नि प॒क्षिणः॑ । नि श्ये॒नास॑श्चिद॒र्थिनः॑ ॥ ५ ॥
ni grāmā\'sō avikṣata̠ ni pa̠dvantō̠ ni pa̠kṣiṇa\'ḥ । ni śyē̠nāsa\'śchida̠rthina\'ḥ ॥ 5 ॥
ni grāmā̍sō avikṣata̠ ni pa̠dvantō̠ ni pa̠kṣiṇa̍ḥ . ni śyē̠nāsa̍śchida̠rthina̍ḥ .. 5 ..
या॒वया॑ वृ॒क्यं॒1॑ वृकं॑-यँ॒वय॑ स्ते॒नमू॑र्म्ये । अथा॑ नः सु॒तरा॑ भव ॥ ६ ॥
yā̠vayā\' vṛ̠kya̠ṃ1\' vṛka\'ṃ ya̠vaya\' stē̠namū\'rmyē । athā\' na-ssu̠tarā\' bhava ॥ 6 ॥
yā̠vayā̍ vṛ̠kya̠ṃ1̍ vṛka̍ṃ ya̠vaya̍ stē̠namū̍rmyē . athā̍ na-ssu̠tarā̍ bhava .. 6 ..
उप॑ मा॒ पेपि॑श॒त्तमः॑ कृ॒ष्णं-व्यँ॑क्तमस्थित । उष॑ ऋ॒णेव॑ यातय ॥ ७ ॥
upa\' mā̠ pēpi\'śa̠ttama\'ḥ kṛ̠ṣṇaṃ vya\'ktamasthita । uṣa\' ṛ̠ṇēva\' yātaya ॥ 7 ॥
upa̍ mā̠ pēpi̍śa̠ttama̍ḥ kṛ̠ṣṇaṃ vya̍ktamasthita . uṣa̍ ṛ̠ṇēva̍ yātaya .. 7 ..
उप॑ ते॒ गा इ॒वाक॑रं-वृँणी॒ष्व दु॑हितर्दिवः । रात्रि॒ स्तोमं॒ न जि॒ग्युषे॑ ॥ ८ ॥
upa\' tē̠ gā i̠vāka\'raṃ vṛṇī̠ṣva du\'hitardivaḥ । rātri̠ stōma̠-nna ji̠gyuṣē\' ॥ 8 ॥
upa̍ tē̠ gā i̠vāka̍raṃ vṛṇī̠ṣva du̍hitardivaḥ . rātri̠ stōma̠-nna ji̠gyuṣē̍ .. 8 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In