| |
|

This overlay will guide you through the buttons:

अस्य श्री रात्रीति सूक्तस्य कुशिक ऋषिः रात्रिर्देवता, गायत्रीच्छन्दः, श्रीजगदम्बा प्रीत्यर्थे सप्तशतीपाठादौ जपे विनियोगः ।
asya śrī rātrīti sūktasya kuśika ṛṣiḥ rātrirdevatā, gāyatrīcchandaḥ, śrījagadambā prītyarthe saptaśatīpāṭhādau jape viniyogaḥ .
Will be updated later.
रात्री॒ व्य॑ख्यदाय॒ती पु॑रु॒त्रा दे॒व्य॒॑क्षभिः॑ । विश्वा॒ अधि॒ श्रियो॑ऽधित ॥ १ ॥
rātrī̱ vya̍khyadāya̱tī pu̍ru̱trā de̱vya̱̍kṣabhi̍ḥ . viśvā̱ adhi̱ śriyo̍​'dhita .. 1 ..
Will be updated later.
ओर्व॑प्रा॒ अम॑र्त्या नि॒वतो॑ दे॒व्यु॒॑द्वतः॑ । ज्योति॑षा बाधते॒ तमः॑ ॥ २ ॥
orva̍prā̱ ama̍rtyā ni̱vato̍ de̱vyu̱̍dvata̍ḥ . jyoti̍ṣā bādhate̱ tama̍ḥ .. 2 ..
Will be updated later.
निरु॒ स्वसा॑रमस्कृतो॒षसं॑ दे॒व्या॑य॒ती । अपेदु॑ हासते॒ तमः॑ ॥ ३ ॥
niru̱ svasā̍ramaskṛto̱ṣasa̍ṃ de̱vyā̍ya̱tī . apedu̍ hāsate̱ tama̍ḥ .. 3 ..
Will be updated later.
सा नो॑ अ॒द्य यस्या॑ व॒यं नि ते॒ याम॒न्नवि॑क्ष्महि । वृ॒क्षे न व॑स॒तिं-वँयः॑ ॥ ४ ॥
sā no̍ a̱dya yasyā̍ va̱yaṃ ni te̱ yāma̱nnavi̍kṣmahi . vṛ̱kṣe na va̍sa̱tiṃ-vam̐ya̍ḥ .. 4 ..
Will be updated later.
नि ग्रामा॑सो अविक्षत॒ नि प॒द्वन्तो॒ नि प॒क्षिणः॑ । नि श्ये॒नास॑श्चिद॒र्थिनः॑ ॥ ५ ॥
ni grāmā̍so avikṣata̱ ni pa̱dvanto̱ ni pa̱kṣiṇa̍ḥ . ni śye̱nāsa̍ścida̱rthina̍ḥ .. 5 ..
Will be updated later.
या॒वया॑ वृ॒क्यं॒1॑ वृकं॑-यँ॒वय॑ स्ते॒नमू॑र्म्ये । अथा॑ नः सु॒तरा॑ भव ॥ ६ ॥
yā̱vayā̍ vṛ̱kya̱ṃ1̍ vṛka̍ṃ-ya̱m̐vaya̍ ste̱namū̍rmye . athā̍ naḥ su̱tarā̍ bhava .. 6 ..
Will be updated later.
उप॑ मा॒ पेपि॑श॒त्तमः॑ कृ॒ष्णं-व्यँ॑क्तमस्थित । उष॑ ऋ॒णेव॑ यातय ॥ ७ ॥
upa̍ mā̱ pepi̍śa̱ttama̍ḥ kṛ̱ṣṇaṃ-vya̍m̐ktamasthita . uṣa̍ ṛ̱ṇeva̍ yātaya .. 7 ..
Will be updated later.
उप॑ ते॒ गा इ॒वाक॑रं-वृँणी॒ष्व दु॑हितर्दिवः । रात्रि॒ स्तोमं॒ न जि॒ग्युषे॑ ॥ ८ ॥
upa̍ te̱ gā i̱vāka̍raṃ-vṛm̐ṇī̱ṣva du̍hitardivaḥ . rātri̱ stoma̱ṃ na ji̱gyuṣe̍ .. 8 ..
Will be updated later.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In