| |
|

This overlay will guide you through the buttons:

(ऋ.वे.6.61)

इ॒यम्॑ददाद्रभ॒समृ॑ण॒च्युतं॒ दिवो᳚दासं-वँद्र्य॒श्वाय॑ दा॒शुषे᳚ । या शश्व᳚न्तमाच॒खशदा᳚व॒सं प॒णिं ता ते᳚ दा॒त्राणि॑ तवि॒षा स॑रस्वति ॥ 1 ॥
i̱yam̍dadādrabha̱samṛ̍ṇa̱cyuta̱ṃ divo̎dāsaṃ-vam̐drya̱śvāya̍ dā̱śuṣe̎ . yā śaśva̎ntamāca̱khaśadā̎va̱saṃ pa̱ṇiṃ tā te̎ dā̱trāṇi̍ tavi̱ṣā sa̍rasvati .. 1 ..

इ॒यं शुष्मे᳚भिर्बिस॒खा इ॑वारुज॒त्सानु॑ गिरी॒णां त॑वि॒षेभि॑रू॒र्मिभिः॑ । पा॒रा॒व॒त॒घ्नीमव॑से सुवृ॒क्तिभि॑स्सर॑स्वती॒ मा वि॑वासेम धी॒तिभिः॑ ॥ 2 ॥
i̱yaṃ śuṣme̎bhirbisa̱khā i̍vāruja̱tsānu̍ girī̱ṇāṃ ta̍vi̱ṣebhi̍rū̱rmibhi̍ḥ . pā̱rā̱va̱ta̱ghnīmava̍se suvṛ̱ktibhi̍ssara̍svatī̱ mā vi̍vāsema dhī̱tibhi̍ḥ .. 2 ..
सर॑स्वति देव॒निदो॒ नि ब॑र्​हय प्र॒जां-विँश्व॑स्य॒ बृस॑यस्य मा॒यिनः॑ । उ॒त क्षि॒तिभ्यो॒ऽवनी᳚रविन्दो वि॒षमे᳚भ्यो अस्रवो वाजिनीवति ॥ 3 ॥
sara̍svati deva̱nido̱ ni ba̍r​haya pra̱jāṃ-vim̐śva̍sya̱ bṛsa̍yasya mā̱yina̍ḥ . u̱ta kṣi̱tibhyo̱'vanī̎ravindo vi̱ṣame̎bhyo asravo vājinīvati .. 3 ..
प्रणो᳚ दे॒वी सर॑स्वती॒ वाजे᳚भिर्वा॒जिनी᳚वती । धी॒नाम॑वि॒त्र्य॑वतु ॥ 4 ॥
praṇo̎ de̱vī sara̍svatī̱ vāje̎bhirvā̱jinī̎vatī . dhī̱nāma̍vi̱trya̍vatu .. 4 ..
यस्त्वा᳚ देवि सरस्वत्युपब्रू॒ते धने᳚ हि॒ते । इन्द्रं॒ न वृ॑त्र॒तूर्ये᳚ ॥ 5 ॥
yastvā̎ devi sarasvatyupabrū̱te dhane̎ hi̱te . indra̱ṃ na vṛ̍tra̱tūrye̎ .. 5 ..
त्वं दे᳚वि सरस्व॒त्यवा॒ वाजे᳚षु वाजिनि । रदा᳚ पू॒षेव॑ नः स॒निम् ॥ 6 ॥
tvaṃ de̎vi sarasva̱tyavā̱ vāje̎ṣu vājini . radā̎ pū̱ṣeva̍ naḥ sa̱nim .. 6 ..
उ॒त स्या नः॒ सर॑स्वती घो॒रा हिर᳚ण्यवर्तनिः । वृ॒त्र॒घ्नी व॑ष्टि सुष्टु॒तिम् ॥ 7 ॥
u̱ta syā na̱ḥ sara̍svatī gho̱rā hira̎ṇyavartaniḥ . vṛ̱tra̱ghnī va̍ṣṭi suṣṭu̱tim .. 7 ..
यस्या᳚ अन॒न्तो अह्रु॑तस्त्वे॒षश्च॑रि॒ष्णुर᳚र्ण॒वः । अम॒श्चर॑ति॒ रोरु॑वत् ॥ 8 ॥
yasyā̎ ana̱nto ahru̍tastve̱ṣaśca̍ri̱ṣṇura̎rṇa̱vaḥ . ama̱ścara̍ti̱ roru̍vat .. 8 ..
सा नो॒ विश्वा॒ अति॒ द्विषः॒ स्वसॄ᳚र॒न्या ऋ॒ताव॑री । अत॒न्नहे᳚व॒ सूर्यः॑ ॥ 9 ॥
sā no̱ viśvā̱ ati̱ dviṣa̱ḥ svasṝ̎ra̱nyā ṛ̱tāva̍rī . ata̱nnahe̎va̱ sūrya̍ḥ .. 9 ..
उ॒त नः॑ प्रि॒या प्रि॒यासु॑ स॒प्तस्व॑सा॒ सुजु॑ष्टा । सर॑स्वती॒ स्तोम्या᳚ भूत् ॥ 10 ॥
u̱ta na̍ḥ pri̱yā pri̱yāsu̍ sa̱ptasva̍sā̱ suju̍ṣṭā . sara̍svatī̱ stomyā̎ bhūt .. 10 ..
आ॒प॒प्रुषी॒ पार्थि॑वान्यु॒रु रजो᳚ अ॒न्तरि॑क्षम् । सर॑स्वती नि॒दस्पा᳚तु ॥ 11 ॥
ā̱pa̱pruṣī̱ pārthi̍vānyu̱ru rajo̎ a̱ntari̍kṣam . sara̍svatī ni̱daspā̎tu .. 11 ..
त्रि॒ष॒धस्था᳚ स॒प्तधा᳚तुः॒ पञ्च॑ जा॒ता व॒र्धय᳚न्ती । वाजे᳚वाजे॒ हव्या᳚ भूत् ॥ 12 ॥
tri̱ṣa̱dhasthā̎ sa̱ptadhā̎tu̱ḥ pañca̍ jā̱tā va̱rdhaya̎ntī . vāje̎vāje̱ havyā̎ bhūt .. 12 ..
प्र या म॑हि॒म्ना म॒हिना᳚सु॒ चेकि॑ते द्यु॒म्नेभि॑र॒न्या अ॒पसा᳚म॒पस्त॑मा । रथ॑ इव बृह॒ती वि॒भ्वने᳚ कृ॒तोप॒स्तुत्या᳚ चिकि॒तुषा॒ सर॑स्वती ॥ 13 ॥
pra yā ma̍hi̱mnā ma̱hinā̎su̱ ceki̍te dyu̱mnebhi̍ra̱nyā a̱pasā̎ma̱pasta̍mā . ratha̍ iva bṛha̱tī vi̱bhvane̎ kṛ̱topa̱stutyā̎ ciki̱tuṣā̱ sara̍svatī .. 13 ..
सर॑स्वत्य॒भि नो᳚ नेषि॒ वस्यो॒ माप॑ स्फरीः॒ पय॑सा॒ मा न॒ आ ध॑क् । जु॒षस्व॑ नः स॒ख्या वे॒श्या᳚ च॒ मा त्वत् क्षेत्रा॒ण्यर॑णानि गन्म ॥ 14 ॥
sara̍svatya̱bhi no̎ neṣi̱ vasyo̱ māpa̍ spharī̱ḥ paya̍sā̱ mā na̱ ā dha̍k . ju̱ṣasva̍ naḥ sa̱khyā ve̱śyā̎ ca̱ mā tvat kṣetrā̱ṇyara̍ṇāni ganma .. 14 ..

(ऋ.वे.7.95)

प्र क्षोद॑सा॒ धाय॑सा सस्र ए॒षा सर॑स्वती ध॒रुण॒माय॑सी॒ पूः । प्र॒बाब॑धाना र॒थ्ये᳚व याति॒ विश्वा᳚ अ॒पो म॑हि॒ना सिन्धु॑र॒न्याः ॥ 15 ॥
pra kṣoda̍sā̱ dhāya̍sā sasra e̱ṣā sara̍svatī dha̱ruṇa̱māya̍sī̱ pūḥ . pra̱bāba̍dhānā ra̱thye̎va yāti̱ viśvā̎ a̱po ma̍hi̱nā sindhu̍ra̱nyāḥ .. 15 ..

एका᳚चेत॒त्सर॑स्वती न॒दीनां॒ शुचि᳚र्य॒ती गि॒रिभ्य॒ आ स॑मु॒द्रात् । रा॒यश्चेत᳚न्ती॒ भुव॑नस्य॒ भूरे᳚र्घृ॒तं पयो᳚ दुदुहे॒ नाहु॑षाय ॥ 16 ॥
ekā̎ceta̱tsara̍svatī na̱dīnā̱ṃ śuci̎rya̱tī gi̱ribhya̱ ā sa̍mu̱drāt . rā̱yaśceta̎ntī̱ bhuva̍nasya̱ bhūre̎rghṛ̱taṃ payo̎ duduhe̱ nāhu̍ṣāya .. 16 ..
स वा᳚वृधे॒ नर्यो॒ योष॑णासु॒ वृषा॒ शिशु᳚र्वृष॒भो य॒ज्ञिया᳚सु । स वा॒जिनं᳚ म॒घव॑द्भ्यो दधाति॒ वि सा॒तये᳚ त॒न्वं᳚ मामृजीत ॥ 17 ॥
sa vā̎vṛdhe̱ naryo̱ yoṣa̍ṇāsu̱ vṛṣā̱ śiśu̎rvṛṣa̱bho ya̱jñiyā̎su . sa vā̱jina̎ṃ ma̱ghava̍dbhyo dadhāti̱ vi sā̱taye̎ ta̱nva̎ṃ māmṛjīta .. 17 ..
उ॒त स्या नः॒ सर॑स्वती जुषा॒णोप॑ श्रवत्सु॒भगा᳚ य॒ज्ञे अ॒स्मिन्न् । मि॒तज्ञु॑भिर्नम॒स्यै᳚रिया॒ना रा॒या यु॒जा चि॒दुत्त॑रा॒ सखि॑भ्यः ॥ 18 ॥
u̱ta syā na̱ḥ sara̍svatī juṣā̱ṇopa̍ śravatsu̱bhagā̎ ya̱jñe a̱sminn . mi̱tajñu̍bhirnama̱syai̎riyā̱nā rā̱yā yu̱jā ci̱dutta̍rā̱ sakhi̍bhyaḥ .. 18 ..
इ॒मा जुह्वा᳚ना यु॒ष्मदा नमो᳚भिः॒ प्रति॒ स्तोमं᳚ सरस्वति जुषस्व । तव॒ शर्म᳚न्प्रि॒यत॑मे॒ दधा᳚ना॒ उप॑ स्थेयाम शर॒णं न वृ॒क्षम् ॥ 19 ॥
i̱mā juhvā̎nā yu̱ṣmadā namo̎bhi̱ḥ prati̱ stoma̎ṃ sarasvati juṣasva . tava̱ śarma̎npri̱yata̍me̱ dadhā̎nā̱ upa̍ stheyāma śara̱ṇaṃ na vṛ̱kṣam .. 19 ..
अ॒यमु॑ ते सरस्वति॒ वसि॑ष्ठो॒ द्वारा᳚वृ॒तस्य॑ सुभगे॒ व्या᳚वः । वर्ध॑ शुभ्रे स्तुव॒ते रा᳚सि॒ वाजा॑न्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ॥ 20 ॥
a̱yamu̍ te sarasvati̱ vasi̍ṣṭho̱ dvārā̎vṛ̱tasya̍ subhage̱ vyā̎vaḥ . vardha̍ śubhre stuva̱te rā̎si̱ vājā̍nyū̱yaṃ pā̎ta sva̱stibhi̱ḥ sadā̎ naḥ .. 20 ..

(ऋ.वे.7.96)

बृ॒हदु॑ गायिषे॒ वचो᳚ऽसु॒र्या᳚ न॒दीना᳚म् । सर॑स्वती॒मिन्म॑हया सुवृ॒क्तिभि॒स्स्तोमै᳚र्वसिष्ठ॒ रोद॑सी ॥ 21 ॥
bṛ̱hadu̍ gāyiṣe̱ vaco̎'su̱ryā̎ na̱dīnā̎m . sara̍svatī̱minma̍hayā suvṛ̱ktibhi̱sstomai̎rvasiṣṭha̱ roda̍sī .. 21 ..

उ॒भे यत्ते᳚ महि॒ना शु॑भ्रे॒ अन्ध॑सी अधिक्षि॒यन्ति॑ पू॒रवः॑ । सा नो᳚ बोध्यवि॒त्री म॒रुत्स॑खा॒ चोद॒ राधो᳚ म॒घोना᳚म् ॥ 22 ॥
u̱bhe yatte̎ mahi̱nā śu̍bhre̱ andha̍sī adhikṣi̱yanti̍ pū̱rava̍ḥ . sā no̎ bodhyavi̱trī ma̱rutsa̍khā̱ coda̱ rādho̎ ma̱ghonā̎m .. 22 ..
भ॒द्रमिद्भ॒द्रा कृ॑णव॒त्सर॑स्व॒त्यक॑वारी चेतति वा॒जिनी᳚वती । गृ॒णा॒ना ज॑मदग्नि॒वत्स्तु॑वा॒ना च॑ वसिष्ठ॒वत् ॥ 23 ॥
bha̱dramidbha̱drā kṛ̍ṇava̱tsara̍sva̱tyaka̍vārī cetati vā̱jinī̎vatī . gṛ̱ṇā̱nā ja̍madagni̱vatstu̍vā̱nā ca̍ vasiṣṭha̱vat .. 23 ..
ज॒नी॒यन्तो॒ न्वग्र॑वः पुत्री॒यन्तः॑ सु॒दान॑वः । सर॑स्वन्तं हवामहे ॥ 24 ॥
ja̱nī̱yanto̱ nvagra̍vaḥ putrī̱yanta̍ḥ su̱dāna̍vaḥ . sara̍svantaṃ havāmahe .. 24 ..
ये ते᳚ सरस्व ऊ॒र्मयो॒ मधु॑मन्तो घृत॒श्चुतः॑ । तेभि᳚र्नोऽवि॒ता भ॒व ॥ 25 ॥
ye te̎ sarasva ū̱rmayo̱ madhu̍manto ghṛta̱ścuta̍ḥ . tebhi̎rno'vi̱tā bha̱va .. 25 ..
पी॒पि॒वांसं॒ सर॑स्वतः॒ स्तनं॒-योँ वि॒श्वद॑र्​शतः । भ॒क्षी॒महि॑ प्र॒जामिषम्᳚ ॥ 26 ॥
pī̱pi̱vāṃsa̱ṃ sara̍svata̱ḥ stana̱ṃ-yom̐ vi̱śvada̍r​śataḥ . bha̱kṣī̱mahi̍ pra̱jāmiṣam̎ .. 26 ..

(ऋ.वे.2.41.16)

अम्बि॑तमे॒ नदी᳚तमे॒ देवि॑तमे॒ सर॑स्वति । अ॒प्र॒श॒स्ता इ॑व स्मसि॒ प्रश॑स्तिमम्ब नस्कृधि ॥ 27 ॥
ambi̍tame̱ nadī̎tame̱ devi̍tame̱ sara̍svati . a̱pra̱śa̱stā i̍va smasi̱ praśa̍stimamba naskṛdhi .. 27 ..

त्वे विश्वा᳚ सरस्वति श्रि॒तायूं᳚षि दे॒व्याम् । शु॒नहो᳚त्रेषु मत्स्व प्र॒जां दे᳚वि दिदिड्ढि नः ॥ 28 ॥
tve viśvā̎ sarasvati śri̱tāyū̎ṃṣi de̱vyām . śu̱naho̎treṣu matsva pra̱jāṃ de̎vi didiḍḍhi naḥ .. 28 ..
इ॒मा ब्रह्म॑ सरस्वति जु॒षस्व॑ वाजिनीवति । या ते॒ मन्म॑ गृत्सम॒दा ऋ॑तावरि प्रि॒या दे॒वेषु॒ जुह्व॑ति ॥ 29 ॥
i̱mā brahma̍ sarasvati ju̱ṣasva̍ vājinīvati . yā te̱ manma̍ gṛtsama̱dā ṛ̍tāvari pri̱yā de̱veṣu̱ juhva̍ti .. 29 ..

(ऋ.वे.1.3.10)

पा॒व॒का नः॒ सर॑स्वती॒ वाजे᳚भिर्वा॒जिनी᳚वती । य॒ज्ञं-वँ॑ष्टु धि॒याव॑सुः ॥ 30 ॥
pā̱va̱kā na̱ḥ sara̍svatī̱ vāje̎bhirvā̱jinī̎vatī . ya̱jñaṃ-va̍m̐ṣṭu dhi̱yāva̍suḥ .. 30 ..

चो॒द॒यि॒त्री सू॒नृता᳚नां॒ चेत᳚न्ती सुमती॒नाम् । य॒ज्ञं द॑धे॒ सर॑स्वती ॥ 31 ॥
co̱da̱yi̱trī sū̱nṛtā̎nā̱ṃ ceta̎ntī sumatī̱nām . ya̱jñaṃ da̍dhe̱ sara̍svatī .. 31 ..
म॒हो अर्णः॒ सर॑स्वती॒ प्र चे᳚तयति के॒तुना᳚ । धियो॒ विश्वा॒ वि रा᳚जति ॥ 32 ॥
ma̱ho arṇa̱ḥ sara̍svatī̱ pra ce̎tayati ke̱tunā̎ . dhiyo̱ viśvā̱ vi rā̎jati .. 32 ..

(ऋ.वे.10.17.7)

सर॑स्वतीं देव॒यन्तो᳚ हवन्ते॒ सर॑स्वतीमध्व॒रे ता॒यमा᳚ने । सर॑स्वतीं सु॒कृतो᳚ अह्वयन्त॒ सर॑स्वती दा॒शुषे॒ वार्यं᳚ दात् ॥ 33 ॥
sara̍svatīṃ deva̱yanto̎ havante̱ sara̍svatīmadhva̱re tā̱yamā̎ne . sara̍svatīṃ su̱kṛto̎ ahvayanta̱ sara̍svatī dā̱śuṣe̱ vārya̎ṃ dāt .. 33 ..

सर॑स्वति॒ या स॒रथं᳚-यँ॒याथ॑ स्व॒धाभि॑र्देवि पि॒तृभि॒र्मद᳚न्ती । आ॒सद्या॒स्मिन्ब॒र्​हिषि॑ मादयस्वानमी॒वा इष॒ आ धे᳚ह्य॒स्मे ॥ 34 ॥
sara̍svati̱ yā sa̱ratha̎ṃ-ya̱m̐yātha̍ sva̱dhābhi̍rdevi pi̱tṛbhi̱rmada̎ntī . ā̱sadyā̱sminba̱r​hiṣi̍ mādayasvānamī̱vā iṣa̱ ā dhe̎hya̱sme .. 34 ..
सर॑स्वतीं॒-यांँ पि॒तरो॒ हव᳚न्ते दक्षि॒णा य॒ज्ञम॑भि॒नक्ष॑माणाः । स॒ह॒स्रा॒र्घमि॒लो अत्र॑ भा॒गं रा॒यस्पोषं॒-यँज॑मानेषु धेहि ॥ 35 ॥
sara̍svatī̱ṃ-yāṃm̐ pi̱taro̱ hava̎nte dakṣi̱ṇā ya̱jñama̍bhi̱nakṣa̍māṇāḥ . sa̱ha̱srā̱rghami̱lo atra̍ bhā̱gaṃ rā̱yaspoṣa̱ṃ-yam̐ja̍māneṣu dhehi .. 35 ..

(ऋ.वे.5.43.11)

आ नो᳚ दि॒वो बृ॑ह॒तः पर्व॑ता॒दा सर॑स्वती यज॒ता ग᳚न्तु य॒ज्ञम् । हवं᳚ दे॒वी जु॑जुषा॒णा घृ॒ताची᳚ श॒ग्मां नो॒ वाच॑मुश॒ती शृ॑णोतु ॥ 36 ॥
ā no̎ di̱vo bṛ̍ha̱taḥ parva̍tā̱dā sara̍svatī yaja̱tā ga̎ntu ya̱jñam . hava̎ṃ de̱vī ju̍juṣā̱ṇā ghṛ̱tācī̎ śa̱gmāṃ no̱ vāca̍muśa̱tī śṛ̍ṇotu .. 36 ..

(ऋ.वे.2.32.4)

रा॒काम॒हं सु॒हवां᳚ सुष्टु॒ती हु॑वे शृ॒णोतु॑ नः सु॒भगा॒ बोध॑तु॒ त्मना᳚ । सीव्य॒त्वपः॑ सू॒च्याच्छि॑द्यमानया॒ ददा᳚तु वी॒रं श॒तदा᳚यमु॒क्थ्यम्᳚ ॥ 37 ॥
rā̱kāma̱haṃ su̱havā̎ṃ suṣṭu̱tī hu̍ve śṛ̱ṇotu̍ naḥ su̱bhagā̱ bodha̍tu̱ tmanā̎ . sīvya̱tvapa̍ḥ sū̱cyācchi̍dyamānayā̱ dadā̎tu vī̱raṃ śa̱tadā̎yamu̱kthyam̎ .. 37 ..

यास्ते᳚ राके सुम॒तयः॑ सु॒पेश॑सो॒ याभि॒र्ददा᳚सि दा॒शुषे॒ वसू᳚नि । ताभि᳚र्नो अ॒द्य सु॒मना᳚ उ॒पाग॑हि सहस्रपो॒षं सु॑भगे॒ ररा᳚णा ॥ 38 ॥
yāste̎ rāke suma̱taya̍ḥ su̱peśa̍so̱ yābhi̱rdadā̎si dā̱śuṣe̱ vasū̎ni . tābhi̎rno a̱dya su̱manā̎ u̱pāga̍hi sahasrapo̱ṣaṃ su̍bhage̱ rarā̎ṇā .. 38 ..
सिनी᳚वालि॒ पृथु॑ष्टुके॒ या दे॒वाना॒मसि॒ स्वसा᳚ । जु॒षस्व॑ ह॒व्यमाहु॑तं प्र॒जां दे᳚वि दिदिड्ढि नः ॥ 39 ॥
sinī̎vāli̱ pṛthu̍ṣṭuke̱ yā de̱vānā̱masi̱ svasā̎ . ju̱ṣasva̍ ha̱vyamāhu̍taṃ pra̱jāṃ de̎vi didiḍḍhi naḥ .. 39 ..
या सु॑बा॒हुः स्व᳚ङ्गु॒रिः सु॒षूमा᳚ बहु॒सूव॑री । तस्यै᳚ वि॒श्पत्न्यै᳚ ह॒विः सि॑नीवा॒ल्यै जु॑होतन ॥ 40 ॥
yā su̍bā̱huḥ sva̎ṅgu̱riḥ su̱ṣūmā̎ bahu̱sūva̍rī . tasyai̎ vi̱śpatnyai̎ ha̱viḥ si̍nīvā̱lyai ju̍hotana .. 40 ..
या गु॒ङ्गूर्या सि॑नीवा॒ली या रा॒का या सर॑स्वती । इ॒न्द्रा॒णीम॑ह्व ऊ॒तये᳚ वरुणा॒नीं स्व॒स्तये᳚ ॥ 41 ॥
yā gu̱ṅgūryā si̍nīvā̱lī yā rā̱kā yā sara̍svatī . i̱ndrā̱ṇīma̍hva ū̱taye̎ varuṇā̱nīṃ sva̱staye̎ .. 41 ..
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
oṃ śānti̱ḥ śānti̱ḥ śānti̍ḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In