Saraswati Suktam

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English

(ऋ.वे.6.61)

इ॒यम्॑ददाद्रभ॒समृ॑ण॒च्युतं॒ दिवो᳚दासं-वँद्र्य॒श्वाय॑ दा॒शुषे᳚ । या शश्व᳚न्तमाच॒खशदा᳚व॒सं प॒णिं ता ते᳚ दा॒त्राणि॑ तवि॒षा स॑रस्वति ॥ 1 ॥
i̠yam̍dadādrabha̠samṛ̍ṇa̠chyuta̠-ndivō̎dāsaṃ vadrya̠śvāya̍ dā̠śuṣē̎ । yā śaśva̎mtamācha̠khaśadā̎va̠sa-mpa̠ṇi-ntā tē̎ dā̠trāṇi̍ tavi̠ṣā sa̍rasvati ॥ 1 ॥

इ॒यं शुष्मे᳚भिर्बिस॒खा इ॑वारुज॒त्सानु॑ गिरी॒णां त॑वि॒षेभि॑रू॒र्मिभिः॑ । पा॒रा॒व॒त॒घ्नीमव॑से सुवृ॒क्तिभि॑स्सर॑स्वती॒ मा वि॑वासेम धी॒तिभिः॑ ॥ 2 ॥
i̠yaṃ śuṣmē̎bhirbisa̠khā i̍vāruja̠tsānu̍ girī̠ṇā-nta̍vi̠ṣēbhi̍rū̠rmibhi̍ḥ । pā̠rā̠va̠ta̠ghnīmava̍sē suvṛ̠ktibhi̍ssara̍svatī̠ mā vi̍vāsēma dhī̠tibhi̍ḥ ॥ 2 ॥
सर॑स्वति देव॒निदो॒ नि ब॑र्​हय प्र॒जां-विँश्व॑स्य॒ बृस॑यस्य मा॒यिनः॑ । उ॒त क्षि॒तिभ्यो॒ऽवनी᳚रविन्दो वि॒षमे᳚भ्यो अस्रवो वाजिनीवति ॥ 3 ॥
sara̍svati dēva̠nidō̠ ni ba̍r​haya pra̠jāṃ viśva̍sya̠ bṛsa̍yasya mā̠yina̍ḥ । u̠ta kṣi̠tibhyō̠-'vanī̎ravindō vi̠ṣamē̎bhyō asravō vājinīvati ॥ 3 ॥
प्रणो᳚ दे॒वी सर॑स्वती॒ वाजे᳚भिर्वा॒जिनी᳚वती । धी॒नाम॑वि॒त्र्य॑वतु ॥ 4 ॥
praṇō̎ dē̠vī sara̍svatī̠ vājē̎bhirvā̠jinī̎vatī । dhī̠nāma̍vi̠trya̍vatu ॥ 4 ॥
यस्त्वा᳚ देवि सरस्वत्युपब्रू॒ते धने᳚ हि॒ते । इन्द्रं॒ न वृ॑त्र॒तूर्ये᳚ ॥ 5 ॥
yastvā̎ dēvi sarasvatyupabrū̠tē dhanē̎ hi̠tē । indra̠-nna vṛ̍tra̠tūryē̎ ॥ 5 ॥
त्वं दे᳚वि सरस्व॒त्यवा॒ वाजे᳚षु वाजिनि । रदा᳚ पू॒षेव॑ नः स॒निम् ॥ 6 ॥
tva-ndē̎vi sarasva̠tyavā̠ vājē̎ṣu vājini । radā̎ pū̠ṣēva̍ na-ssa̠nim ॥ 6 ॥
उ॒त स्या नः॒ सर॑स्वती घो॒रा हिर᳚ण्यवर्तनिः । वृ॒त्र॒घ्नी व॑ष्टि सुष्टु॒तिम् ॥ 7 ॥
u̠ta syā na̠-ssara̍svatī ghō̠rā hira̎ṇyavartaniḥ । vṛ̠tra̠ghnī va̍ṣṭi suṣṭu̠tim ॥ 7 ॥
यस्या᳚ अन॒न्तो अह्रु॑तस्त्वे॒षश्च॑रि॒ष्णुर᳚र्ण॒वः । अम॒श्चर॑ति॒ रोरु॑वत् ॥ 8 ॥
yasyā̎ ana̠ntō ahru̍tastvē̠ṣaścha̍ri̠ṣṇura̎rṇa̠vaḥ । ama̠śchara̍ti̠ rōru̍vat ॥ 8 ॥
सा नो॒ विश्वा॒ अति॒ द्विषः॒ स्वसॄ᳚र॒न्या ऋ॒ताव॑री । अत॒न्नहे᳚व॒ सूर्यः॑ ॥ 9 ॥
sā nō̠ viśvā̠ ati̠ dviṣa̠-ssvasṝ̎ra̠nyā ṛ̠tāva̍rī । ata̠nnahē̎va̠ sūrya̍ḥ ॥ 9 ॥
उ॒त नः॑ प्रि॒या प्रि॒यासु॑ स॒प्तस्व॑सा॒ सुजु॑ष्टा । सर॑स्वती॒ स्तोम्या᳚ भूत् ॥ 10 ॥
u̠ta na̍ḥ pri̠yā pri̠yāsu̍ sa̠ptasva̍sā̠ suju̍ṣṭā । sara̍svatī̠ stōmyā̎ bhūt ॥ 10 ॥
आ॒प॒प्रुषी॒ पार्थि॑वान्यु॒रु रजो᳚ अ॒न्तरि॑क्षम् । सर॑स्वती नि॒दस्पा᳚तु ॥ 11 ॥
ā̠pa̠pruṣī̠ pārthi̍vānyu̠ru rajō̎ a̠ntari̍kṣam । sara̍svatī ni̠daspā̎tu ॥ 11 ॥
त्रि॒ष॒धस्था᳚ स॒प्तधा᳚तुः॒ पञ्च॑ जा॒ता व॒र्धय᳚न्ती । वाजे᳚वाजे॒ हव्या᳚ भूत् ॥ 12 ॥
tri̠ṣa̠dhasthā̎ sa̠ptadhā̎tu̠ḥ pañcha̍ jā̠tā va̠rdhaya̎ntī । vājē̎vājē̠ havyā̎ bhūt ॥ 12 ॥
प्र या म॑हि॒म्ना म॒हिना᳚सु॒ चेकि॑ते द्यु॒म्नेभि॑र॒न्या अ॒पसा᳚म॒पस्त॑मा । रथ॑ इव बृह॒ती वि॒भ्वने᳚ कृ॒तोप॒स्तुत्या᳚ चिकि॒तुषा॒ सर॑स्वती ॥ 13 ॥
pra yā ma̍hi̠mnā ma̠hinā̎su̠ chēki̍tē dyu̠mnēbhi̍ra̠nyā a̠pasā̎ma̠pasta̍mā । ratha̍ iva bṛha̠tī vi̠bhvanē̎ kṛ̠tōpa̠stutyā̎ chiki̠tuṣā̠ sara̍svatī ॥ 13 ॥
सर॑स्वत्य॒भि नो᳚ नेषि॒ वस्यो॒ माप॑ स्फरीः॒ पय॑सा॒ मा न॒ आ ध॑क् । जु॒षस्व॑ नः स॒ख्या वे॒श्या᳚ च॒ मा त्वत् क्षेत्रा॒ण्यर॑णानि गन्म ॥ 14 ॥
sara̍svatya̠bhi nō̎ nēṣi̠ vasyō̠ māpa̍ spharī̠ḥ paya̍sā̠ mā na̠ ā dha̍k । ju̠ṣasva̍ na-ssa̠khyā vē̠śyā̎ cha̠ mā tva-tkṣētrā̠ṇyara̍ṇāni ganma ॥ 14 ॥

(ऋ.वे.7.95)

प्र क्षोद॑सा॒ धाय॑सा सस्र ए॒षा सर॑स्वती ध॒रुण॒माय॑सी॒ पूः । प्र॒बाब॑धाना र॒थ्ये᳚व याति॒ विश्वा᳚ अ॒पो म॑हि॒ना सिन्धु॑र॒न्याः ॥ 15 ॥
pra kṣōda̍sā̠ dhāya̍sā sasra ē̠ṣā sara̍svatī dha̠ruṇa̠māya̍sī̠ pūḥ । pra̠bāba̍dhānā ra̠thyē̎va yāti̠ viśvā̎ a̠pō ma̍hi̠nā sindhu̍ra̠nyāḥ ॥ 15 ॥

एका᳚चेत॒त्सर॑स्वती न॒दीनां॒ शुचि᳚र्य॒ती गि॒रिभ्य॒ आ स॑मु॒द्रात् । रा॒यश्चेत᳚न्ती॒ भुव॑नस्य॒ भूरे᳚र्घृ॒तं पयो᳚ दुदुहे॒ नाहु॑षाय ॥ 16 ॥
ēkā̎chēta̠tsara̍svatī na̠dīnā̠ṃ śuchi̎rya̠tī gi̠ribhya̠ ā sa̍mu̠drāt । rā̠yaśchēta̎ntī̠ bhuva̍nasya̠ bhūrē̎rghṛ̠ta-mpayō̎ duduhē̠ nāhu̍ṣāya ॥ 16 ॥
स वा᳚वृधे॒ नर्यो॒ योष॑णासु॒ वृषा॒ शिशु᳚र्वृष॒भो य॒ज्ञिया᳚सु । स वा॒जिनं᳚ म॒घव॑द्भ्यो दधाति॒ वि सा॒तये᳚ त॒न्वं᳚ मामृजीत ॥ 17 ॥
sa vā̎vṛdhē̠ naryō̠ yōṣa̍ṇāsu̠ vṛṣā̠ śiśu̎rvṛṣa̠bhō ya̠jñiyā̎su । sa vā̠jina̎-mma̠ghava̍dbhyō dadhāti̠ vi sā̠tayē̎ ta̠nva̎-mmāmṛjīta ॥ 17 ॥
उ॒त स्या नः॒ सर॑स्वती जुषा॒णोप॑ श्रवत्सु॒भगा᳚ य॒ज्ञे अ॒स्मिन्न् । मि॒तज्ञु॑भिर्नम॒स्यै᳚रिया॒ना रा॒या यु॒जा चि॒दुत्त॑रा॒ सखि॑भ्यः ॥ 18 ॥
u̠ta syā na̠-ssara̍svatī juṣā̠ṇōpa̍ śravatsu̠bhagā̎ ya̠jñē a̠sminn । mi̠tajñu̍bhirnama̠syai̎riyā̠nā rā̠yā yu̠jā chi̠dutta̍rā̠ sakhi̍bhyaḥ ॥ 18 ॥
इ॒मा जुह्वा᳚ना यु॒ष्मदा नमो᳚भिः॒ प्रति॒ स्तोमं᳚ सरस्वति जुषस्व । तव॒ शर्म᳚न्प्रि॒यत॑मे॒ दधा᳚ना॒ उप॑ स्थेयाम शर॒णं न वृ॒क्षम् ॥ 19 ॥
i̠mā juhvā̎nā yu̠ṣmadā namō̎bhi̠ḥ prati̠ stōma̎ṃ sarasvati juṣasva । tava̠ śarma̎npri̠yata̍mē̠ dadhā̎nā̠ upa̍ sthēyāma śara̠ṇa-nna vṛ̠kṣam ॥ 19 ॥
अ॒यमु॑ ते सरस्वति॒ वसि॑ष्ठो॒ द्वारा᳚वृ॒तस्य॑ सुभगे॒ व्या᳚वः । वर्ध॑ शुभ्रे स्तुव॒ते रा᳚सि॒ वाजा॑न्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ॥ 20 ॥
a̠yamu̍ tē sarasvati̠ vasi̍ṣṭhō̠ dvārā̎vṛ̠tasya̍ subhagē̠ vyā̎vaḥ । vardha̍ śubhrē stuva̠tē rā̎si̠ vājā̍nyū̠ya-mpā̎ta sva̠stibhi̠-ssadā̎ naḥ ॥ 20 ॥

(ऋ.वे.7.96)

बृ॒हदु॑ गायिषे॒ वचो᳚ऽसु॒र्या᳚ न॒दीना᳚म् । सर॑स्वती॒मिन्म॑हया सुवृ॒क्तिभि॒स्स्तोमै᳚र्वसिष्ठ॒ रोद॑सी ॥ 21 ॥
bṛ̠hadu̍ gāyiṣē̠ vachō̎-'su̠ryā̎ na̠dīnā̎m । sara̍svatī̠minma̍hayā suvṛ̠ktibhi̠sstōmai̎rvasiṣṭha̠ rōda̍sī ॥ 21 ॥

उ॒भे यत्ते᳚ महि॒ना शु॑भ्रे॒ अन्ध॑सी अधिक्षि॒यन्ति॑ पू॒रवः॑ । सा नो᳚ बोध्यवि॒त्री म॒रुत्स॑खा॒ चोद॒ राधो᳚ म॒घोना᳚म् ॥ 22 ॥
u̠bhē yattē̎ mahi̠nā śu̍bhrē̠ andha̍sī adhikṣi̠yanti̍ pū̠rava̍ḥ । sā nō̎ bōdhyavi̠trī ma̠rutsa̍khā̠ chōda̠ rādhō̎ ma̠ghōnā̎m ॥ 22 ॥
भ॒द्रमिद्भ॒द्रा कृ॑णव॒त्सर॑स्व॒त्यक॑वारी चेतति वा॒जिनी᳚वती । गृ॒णा॒ना ज॑मदग्नि॒वत्स्तु॑वा॒ना च॑ वसिष्ठ॒वत् ॥ 23 ॥
bha̠dramidbha̠drā kṛ̍ṇava̠tsara̍sva̠tyaka̍vārī chētati vā̠jinī̎vatī । gṛ̠ṇā̠nā ja̍madagni̠vatstu̍vā̠nā cha̍ vasiṣṭha̠vat ॥ 23 ॥
ज॒नी॒यन्तो॒ न्वग्र॑वः पुत्री॒यन्तः॑ सु॒दान॑वः । सर॑स्वन्तं हवामहे ॥ 24 ॥
ja̠nī̠yantō̠ nvagra̍vaḥ putrī̠yanta̍-ssu̠dāna̍vaḥ । sara̍svantaṃ havāmahē ॥ 24 ॥
ये ते᳚ सरस्व ऊ॒र्मयो॒ मधु॑मन्तो घृत॒श्चुतः॑ । तेभि᳚र्नोऽवि॒ता भ॒व ॥ 25 ॥
yē tē̎ sarasva ū̠rmayō̠ madhu̍mantō ghṛta̠śchuta̍ḥ । tēbhi̎rnō-'vi̠tā bha̠va ॥ 25 ॥
पी॒पि॒वांसं॒ सर॑स्वतः॒ स्तनं॒-योँ वि॒श्वद॑र्​शतः । भ॒क्षी॒महि॑ प्र॒जामिषम्᳚ ॥ 26 ॥
pī̠pi̠vāṃsa̠ṃ sara̍svata̠-sstana̠ṃ yō vi̠śvada̍r​śataḥ । bha̠kṣī̠mahi̍ pra̠jāmiṣam̎ ॥ 26 ॥

(ऋ.वे.2.41.16)

अम्बि॑तमे॒ नदी᳚तमे॒ देवि॑तमे॒ सर॑स्वति । अ॒प्र॒श॒स्ता इ॑व स्मसि॒ प्रश॑स्तिमम्ब नस्कृधि ॥ 27 ॥
ambi̍tamē̠ nadī̎tamē̠ dēvi̍tamē̠ sara̍svati । a̠pra̠śa̠stā i̍va smasi̠ praśa̍stimamba naskṛdhi ॥ 27 ॥

त्वे विश्वा᳚ सरस्वति श्रि॒तायूं᳚षि दे॒व्याम् । शु॒नहो᳚त्रेषु मत्स्व प्र॒जां दे᳚वि दिदिड्ढि नः ॥ 28 ॥
tvē viśvā̎ sarasvati śri̠tāyū̎mṣi dē̠vyām । śu̠nahō̎trēṣu matsva pra̠jā-ndē̎vi didiḍḍhi naḥ ॥ 28 ॥
इ॒मा ब्रह्म॑ सरस्वति जु॒षस्व॑ वाजिनीवति । या ते॒ मन्म॑ गृत्सम॒दा ऋ॑तावरि प्रि॒या दे॒वेषु॒ जुह्व॑ति ॥ 29 ॥
i̠mā brahma̍ sarasvati ju̠ṣasva̍ vājinīvati । yā tē̠ manma̍ gṛtsama̠dā ṛ̍tāvari pri̠yā dē̠vēṣu̠ juhva̍ti ॥ 29 ॥

(ऋ.वे.1.3.10)

पा॒व॒का नः॒ सर॑स्वती॒ वाजे᳚भिर्वा॒जिनी᳚वती । य॒ज्ञं-वँ॑ष्टु धि॒याव॑सुः ॥ 30 ॥
pā̠va̠kā na̠-ssara̍svatī̠ vājē̎bhirvā̠jinī̎vatī । ya̠jñaṃ va̍ṣṭu dhi̠yāva̍suḥ ॥ 30 ॥

चो॒द॒यि॒त्री सू॒नृता᳚नां॒ चेत᳚न्ती सुमती॒नाम् । य॒ज्ञं द॑धे॒ सर॑स्वती ॥ 31 ॥
chō̠da̠yi̠trī sū̠nṛtā̎nā̠-ñchēta̎ntī sumatī̠nām । ya̠jña-nda̍dhē̠ sara̍svatī ॥ 31 ॥
म॒हो अर्णः॒ सर॑स्वती॒ प्र चे᳚तयति के॒तुना᳚ । धियो॒ विश्वा॒ वि रा᳚जति ॥ 32 ॥
ma̠hō arṇa̠-ssara̍svatī̠ pra chē̎tayati kē̠tunā̎ । dhiyō̠ viśvā̠ vi rā̎jati ॥ 32 ॥

(ऋ.वे.10.17.7)

सर॑स्वतीं देव॒यन्तो᳚ हवन्ते॒ सर॑स्वतीमध्व॒रे ता॒यमा᳚ने । सर॑स्वतीं सु॒कृतो᳚ अह्वयन्त॒ सर॑स्वती दा॒शुषे॒ वार्यं᳚ दात् ॥ 33 ॥
sara̍svatī-ndēva̠yantō̎ havantē̠ sara̍svatīmadhva̠rē tā̠yamā̎nē । sara̍svatīṃ su̠kṛtō̎ ahvayanta̠ sara̍svatī dā̠śuṣē̠ vārya̎-ndāt ॥ 33 ॥

सर॑स्वति॒ या स॒रथं᳚-यँ॒याथ॑ स्व॒धाभि॑र्देवि पि॒तृभि॒र्मद᳚न्ती । आ॒सद्या॒स्मिन्ब॒र्​हिषि॑ मादयस्वानमी॒वा इष॒ आ धे᳚ह्य॒स्मे ॥ 34 ॥
sara̍svati̠ yā sa̠ratha̎ṃ ya̠yātha̍ sva̠dhābhi̍rdēvi pi̠tṛbhi̠rmada̎ntī । ā̠sadyā̠sminba̠r​hiṣi̍ mādayasvānamī̠vā iṣa̠ ā dhē̎hya̠smē ॥ 34 ॥
सर॑स्वतीं॒-यांँ पि॒तरो॒ हव᳚न्ते दक्षि॒णा य॒ज्ञम॑भि॒नक्ष॑माणाः । स॒ह॒स्रा॒र्घमि॒लो अत्र॑ भा॒गं रा॒यस्पोषं॒-यँज॑मानेषु धेहि ॥ 35 ॥
sara̍svatī̠ṃ yā-mpi̠tarō̠ hava̎ntē dakṣi̠ṇā ya̠jñama̍bhi̠nakṣa̍māṇāḥ । sa̠ha̠srā̠rghami̠ḻō atra̍ bhā̠gaṃ rā̠yaspōṣa̠ṃ yaja̍mānēṣu dhēhi ॥ 35 ॥

(ऋ.वे.5.43.11)

आ नो᳚ दि॒वो बृ॑ह॒तः पर्व॑ता॒दा सर॑स्वती यज॒ता ग᳚न्तु य॒ज्ञम् । हवं᳚ दे॒वी जु॑जुषा॒णा घृ॒ताची᳚ श॒ग्मां नो॒ वाच॑मुश॒ती शृ॑णोतु ॥ 36 ॥
ā nō̎ di̠vō bṛ̍ha̠taḥ parva̍tā̠dā sara̍svatī yaja̠tā ga̎ntu ya̠jñam । hava̎-ndē̠vī ju̍juṣā̠ṇā ghṛ̠tāchī̎ śa̠gmā-nnō̠ vācha̍muśa̠tī śṛ̍ṇōtu ॥ 36 ॥

(ऋ.वे.2.32.4)

रा॒काम॒हं सु॒हवां᳚ सुष्टु॒ती हु॑वे शृ॒णोतु॑ नः सु॒भगा॒ बोध॑तु॒ त्मना᳚ । सीव्य॒त्वपः॑ सू॒च्याच्छि॑द्यमानया॒ ददा᳚तु वी॒रं श॒तदा᳚यमु॒क्थ्यम्᳚ ॥ 37 ॥
rā̠kāma̠haṃ su̠havā̎ṃ suṣṭu̠tī hu̍vē śṛ̠ṇōtu̍ na-ssu̠bhagā̠ bōdha̍tu̠ tmanā̎ । sīvya̠tvapa̍-ssū̠chyāchChi̍dyamānayā̠ dadā̎tu vī̠raṃ śa̠tadā̎yamu̠kthyam̎ ॥ 37 ॥

यास्ते᳚ राके सुम॒तयः॑ सु॒पेश॑सो॒ याभि॒र्ददा᳚सि दा॒शुषे॒ वसू᳚नि । ताभि᳚र्नो अ॒द्य सु॒मना᳚ उ॒पाग॑हि सहस्रपो॒षं सु॑भगे॒ ररा᳚णा ॥ 38 ॥
yāstē̎ rākē suma̠taya̍-ssu̠pēśa̍sō̠ yābhi̠rdadā̎si dā̠śuṣē̠ vasū̎ni । tābhi̎rnō a̠dya su̠manā̎ u̠pāga̍hi sahasrapō̠ṣaṃ su̍bhagē̠ rarā̎ṇā ॥ 38 ॥
सिनी᳚वालि॒ पृथु॑ष्टुके॒ या दे॒वाना॒मसि॒ स्वसा᳚ । जु॒षस्व॑ ह॒व्यमाहु॑तं प्र॒जां दे᳚वि दिदिड्ढि नः ॥ 39 ॥
sinī̎vāli̠ pṛthu̍ṣṭukē̠ yā dē̠vānā̠masi̠ svasā̎ । ju̠ṣasva̍ ha̠vyamāhu̍ta-mpra̠jā-ndē̎vi didiḍḍhi naḥ ॥ 39 ॥
या सु॑बा॒हुः स्व᳚ङ्गु॒रिः सु॒षूमा᳚ बहु॒सूव॑री । तस्यै᳚ वि॒श्पत्न्यै᳚ ह॒विः सि॑नीवा॒ल्यै जु॑होतन ॥ 40 ॥
yā su̍bā̠hu-ssva̎ṅgu̠ri-ssu̠ṣūmā̎ bahu̠sūva̍rī । tasyai̎ vi̠śpatnyai̎ ha̠vi-ssi̍nīvā̠lyai ju̍hōtana ॥ 40 ॥
या गु॒ङ्गूर्या सि॑नीवा॒ली या रा॒का या सर॑स्वती । इ॒न्द्रा॒णीम॑ह्व ऊ॒तये᳚ वरुणा॒नीं स्व॒स्तये᳚ ॥ 41 ॥
yā gu̠ṅgūryā si̍nīvā̠lī yā rā̠kā yā sara̍svatī । i̠ndrā̠ṇīma̍hva ū̠tayē̎ varuṇā̠nīṃ sva̠stayē̎ ॥ 41 ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In