Surya Suktam

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English

(ऋग्वेद - 10.037)

नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑से म॒हो दे॒वाय॒ तदृ॒तं स॑पर्यत । दू॒रे॒दृशे॑ दे॒वजा॑ताय के॒तवे॑ दि॒वस्पु॒त्राय॒ सू॒र्या॑य शंसत ॥ 1
namō̍ mi̠trasya̠ varu̍ṇasya̠ chakṣa̍sē ma̠hō dē̠vāya̠ tadṛ̠taṃ sa̍paryata । dū̠rē̠dṛśē̍ dē̠vajā̍tāya kē̠tavē̍ di̠vaspu̠trāya̠ sū̠ryā̍ya śaṃsata ॥ 1

सा मा॑ स॒त्योक्तिः॒ परि॑ पातु वि॒श्वतो॒ द्यावा॑ च॒ यत्र॑ त॒तन॒न्नहा॑नि च । विश्व॑म॒न्यन्नि वि॑शते॒ यदेज॑ति वि॒श्वाहापो॑ वि॒श्वाहोदे॑ति॒ सूर्यः॑ ॥ 2
sā mā̍ sa̠tyōkti̠ḥ pari̍ pātu vi̠śvatō̠ dyāvā̍ cha̠ yatra̍ ta̠tana̠nnahā̍ni cha । viśva̍ma̠nyanni vi̍śatē̠ yadēja̍ti vi̠śvāhāpō̍ vi̠śvāhōdē̍ti̠ sūrya̍ḥ ॥ 2
न ते॒ अदे॑वः प्र॒दिवो॒ नि वा॑सते॒ यदे॑त॒शेभिः॑ पत॒रै र॑थ॒र्यसि॑ । प्रा॒चीन॑म॒न्यदनु॑ वर्तते॒ रज॒ उद॒न्येन॒ ज्याति॑षा यासि सूर्य ॥ 3
na tē̠ adē̍vaḥ pra̠divō̠ ni vā̍satē̠ yadē̍ta̠śēbhi̍ḥ pata̠rai ra̍tha̠ryasi̍ । prā̠chīna̍ma̠nyadanu̍ vartatē̠ raja̠ uda̠nyēna̠ jyāti̍ṣā yāsi sūrya ॥ 3
येन॑ सूर्य॒ ज्योति॑षा॒ बाध॑से॒ तमो॒ जग॑च्च॒ विश्व॑मुदि॒यर्​षि॑ भा॒नुना॑ । तेना॒स्मद्विश्वा॒मनि॑रा॒मना॑हुति॒मपामी॑वा॒मप॑ दु॒ष्ष्वप्न्यं॑ सुव ॥ 4
yēna̍ sūrya̠ jyōti̍ṣā̠ bādha̍sē̠ tamō̠ jaga̍chcha̠ viśva̍mudi̠yar​ṣi̍ bhā̠nunā̍ । tēnā̠smadviśvā̠mani̍rā̠manā̍huti̠mapāmī̍vā̠mapa̍ du̠ṣṣvapnya̍ṃ suva ॥ 4
विश्व॑स्य॒ हि प्रेषि॑तो॒ रक्ष॑सि व्र॒तमहे॑लयन्नु॒च्चर॑सि स्व॒धा अनु॑ । यद॒द्य त्वा॑ सूर्योप॒ब्रवा॑महै॒ तं नो॑ दे॒वा अनु॑ मंसीरत॒ क्रतु॑म् ॥ 5
viśva̍sya̠ hi prēṣi̍tō̠ rakṣa̍si vra̠tamahē̍ḻayannu̠chchara̍si sva̠dhā anu̍ । yada̠dya tvā̍ sūryōpa̠bravā̍mahai̠ ta-nnō̍ dē̠vā anu̍ maṃsīrata̠ kratu̍m ॥ 5
तं नो॒ द्यावा॑पृथि॒वी तन्न॒ आप॒ इन्द्रः॑ शृण्वन्तु म॒रुतो॒ हवं॒-वँचः॑ । मा शूने॑ भूम॒ सूर्य॑स्य स॒न्दृशि॑ भ॒द्रं जीव॑न्तो जर॒णाम॑शीमहि ॥ 6
ta-nnō̠ dyāvā̍pṛthi̠vī tanna̠ āpa̠ indra̍-śśṛṇvantu ma̠rutō̠ hava̠ṃ vacha̍ḥ । mā śūnē̍ bhūma̠ sūrya̍sya sa̠ndṛśi̍ bha̠dra-ñjīva̍ntō jara̠ṇāma̍śīmahi ॥ 6
वि॒श्वाहा॑ त्वा सु॒मन॑सः सु॒चक्ष॑सः प्र॒जाव॑न्तो अनमी॒वा अना॑गसः । उ॒द्यन्तं॑ त्वा मित्रमहो दि॒वेदि॑वे॒ ज्योग्जी॒वाः प्रति॑ पश्येम सूर्य ॥ 7
vi̠śvāhā̍ tvā su̠mana̍sa-ssu̠chakṣa̍saḥ pra̠jāva̍ntō anamī̠vā anā̍gasaḥ । u̠dyanta̍-ntvā mitramahō di̠vēdi̍vē̠ jyōgjī̠vāḥ prati̍ paśyēma sūrya ॥ 7
महि॒ ज्योति॒र्बिभ्र॑तं त्वा विचक्षण॒ भास्व॑न्तं॒ चक्षु॑षेचक्षुषे॒ मयः॑ । आ॒रोह॑न्तं बृह॒तः पाज॑स॒स्परि॑ व॒यं जी॒वाः प्रति॑ पश्येम सूर्य ॥ 8
mahi̠ jyōti̠rbibhra̍ta-ntvā vichakṣaṇa̠ bhāsva̍nta̠-ñchakṣu̍ṣēchakṣuṣē̠ maya̍ḥ । ā̠rōha̍nta-mbṛha̠taḥ pāja̍sa̠spari̍ va̠ya-ñjī̠vāḥ prati̍ paśyēma sūrya ॥ 8
यस्य॑ ते॒ विश्वा॒ भुव॑नानि के॒तुना॒ प्र चेर॑ते॒ नि च॑ वि॒शन्ते॑ अ॒क्तुभिः॑ । अ॒ना॒गा॒स्त्वेन॑ हरिकेश सू॒र्याह्ना॑ह्ना नो॒ वस्य॑सावस्य॒सोदि॑हि ॥ 9
yasya̍ tē̠ viśvā̠ bhuva̍nāni kē̠tunā̠ pra chēra̍tē̠ ni cha̍ vi̠śantē̍ a̠ktubhi̍ḥ । a̠nā̠gā̠stvēna̍ harikēśa sū̠ryāhnā̍hnā nō̠ vasya̍sāvasya̠sōdi̍hi ॥ 9
शं नो॑ भव॒ चक्ष॑सा॒ शं नो॒ अह्ना॒ शं भा॒नुना॒ शं हि॒मा शं घृणेन॑ । यथा॒ शमध्व॒ञ्छमस॑द्दुरो॒णे तत्सू॑र्य॒ द्रवि॑णं धेहि चि॒त्रम् ॥ 10
śa-nnō̍ bhava̠ chakṣa̍sā̠ śa-nnō̠ ahnā̠ śa-mbhā̠nunā̠ śaṃ hi̠mā śa-ṅghṛṇēna̍ । yathā̠ śamadhva̠ñChamasa̍ddurō̠ṇē tatsū̍rya̠ dravi̍ṇa-ndhēhi chi̠tram ॥ 10
अ॒स्माकं॑ देवा उ॒भया॑य॒ जन्म॑ने॒ शर्म॑ यच्छत द्वि॒पदे॒ चतु॑ष्पदे । अ॒दत्पिब॑दू॒र्जय॑मान॒माशि॑तं॒ तद॒स्मे शं-योँर॑र॒पो द॑धातन ॥ 11
a̠smāka̍-ndēvā u̠bhayā̍ya̠ janma̍nē̠ śarma̍ yachChata dvi̠padē̠ chatu̍ṣpadē । a̠datpiba̍dū̠rjaya̍māna̠māśi̍ta̠-ntada̠smē śaṃ yōra̍ra̠pō da̍dhātana ॥ 11
यद्वो॑ देवाश्चकृ॒म जि॒ह्वया॑ गु॒रु मन॑सो वा॒ प्रयु॑ती देव॒हेल॑नम् । अरा॑वा॒ यो नो॑ अ॒भि दु॑च्छुना॒यते॒ तस्मि॒न्तदेनो॑ वसवो॒ नि धे॑तन ॥ 12
yadvō̍ dēvāśchakṛ̠ma ji̠hvayā̍ gu̠ru mana̍sō vā̠ prayu̍tī dēva̠hēḻa̍nam । arā̍vā̠ yō nō̍ a̠bhi du̍chChunā̠yatē̠ tasmi̠ntadēnō̍ vasavō̠ ni dhē̍tana ॥ 12
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ।
ōṃ śānti̠-śśānti̠-śśānti̍ḥ ।

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In