| |
|

This overlay will guide you through the buttons:

य इ॒मा विश्वा॒ भुव॑नानि॒ जुह्व॒दृषि॒र्​होता॑ निष॒सादा॑ पि॒ता नः॑ । स आ॒शिषा॒ द्रवि॑णमि॒च्छमा॑नः परम॒च्छदो॒ वर॒ आ वि॑वेश ॥ 1
ya i̠mā viśvā̠ bhuva\'nāni̠ juhva̠dṛṣi̠r​hōtā\' niṣa̠sādā\' pi̠tā na\'ḥ । sa ā̠śiṣā̠ dravi\'ṇami̠chChamā\'naḥ parama̠chChadō̠ vara̠ ā vi\'vēśa ॥ 1
ya i̠mā viśvā̠ bhuva̍nāni̠ juhva̠dṛṣi̠r​hōtā̍ niṣa̠sādā̍ pi̠tā na̍ḥ . sa ā̠śiṣā̠ dravi̍ṇami̠chChamā̍naḥ parama̠chChadō̠ vara̠ ā vi̍vēśa .. 1
वि॒श्वक॑र्मा॒ मन॑सा॒ यद्विहा॑या धा॒ता वि॑धा॒ता प॑र॒मोत स॒न्दृक् । तेषा॑मि॒ष्टानि॒ समि॒षा म॑दन्ति॒ यत्र॑ सप्त॒र्​षीन्प॒र एक॑मा॒हुः ॥ 2
vi̠śvaka\'rmā̠ mana\'sā̠ yadvihā\'yā dhā̠tā vi\'dhā̠tā pa\'ra̠mōta sa̠ndṛk । tēṣā\'mi̠ṣṭāni̠ sami̠ṣā ma\'danti̠ yatra\' sapta̠r​ṣīnpa̠ra ēka\'mā̠huḥ ॥ 2
vi̠śvaka̍rmā̠ mana̍sā̠ yadvihā̍yā dhā̠tā vi̍dhā̠tā pa̍ra̠mōta sa̠ndṛk . tēṣā̍mi̠ṣṭāni̠ sami̠ṣā ma̍danti̠ yatra̍ sapta̠r​ṣīnpa̠ra ēka̍mā̠huḥ .. 2
यो नः॑ पि॒ता ज॑नि॒ता यो वि॑धा॒ता यो नः॑ स॒तो अ॒भ्या सज्ज॒जान॑ । यो दे॒वानां॑ नाम॒धा एक॑ ए॒व तग्ं स॑म्प्र॒श्नम्भुव॑ना यन्त्य॒न्या ॥ 3
yō na\'ḥ pi̠tā ja\'ni̠tā yō vi\'dhā̠tā yō na\'-ssa̠tō a̠bhyā sajja̠jāna\' । yō dē̠vānā\'-nnāma̠dhā ēka\' ē̠va tagṃ sa\'mpra̠śnambhuva\'nā yantya̠nyā ॥ 3
yō na̍ḥ pi̠tā ja̍ni̠tā yō vi̍dhā̠tā yō na̍-ssa̠tō a̠bhyā sajja̠jāna̍ . yō dē̠vānā̍-nnāma̠dhā ēka̍ ē̠va tagṃ sa̍mpra̠śnambhuva̍nā yantya̠nyā .. 3
त आय॑जन्त॒ द्रवि॑ण॒ग्ं सम॑स्मा॒ ऋष॑यः॒ पूर्वे॑ जरि॒तारो॒ न भू॒ना । अ॒सूर्ता॒ सूर्ता॒ रज॑सो वि॒माने॒ ये भू॒तानि॑ स॒मकृ॑ण्वन्नि॒मानि॑ ॥ 4
ta āya\'janta̠ dravi\'ṇa̠gṃ sama\'smā̠ ṛṣa\'ya̠ḥ pūrvē\' jari̠tārō̠ na bhū̠nā । a̠sūrtā̠ sūrtā̠ raja\'sō vi̠mānē̠ yē bhū̠tāni\' sa̠makṛ\'ṇvanni̠māni\' ॥ 4
ta āya̍janta̠ dravi̍ṇa̠gṃ sama̍smā̠ ṛṣa̍ya̠ḥ pūrvē̍ jari̠tārō̠ na bhū̠nā . a̠sūrtā̠ sūrtā̠ raja̍sō vi̠mānē̠ yē bhū̠tāni̍ sa̠makṛ̍ṇvanni̠māni̍ .. 4
न तं-विँ॑दाथ॒ य इ॒दं ज॒जाना॒न्यद्यु॒ष्माक॒मन्त॑रम्भवाति । नी॒हा॒रेण॒ प्रावृ॑ता जल्प्या॑ चासु॒तृप॑ उक्थ॒शास॑श्चरन्ति ॥ 5
na taṃ vi\'dātha̠ ya i̠da-ñja̠jānā̠nyadyu̠ṣmāka̠manta\'rambhavāti । nī̠hā̠rēṇa̠ prāvṛ\'tā jalpyā\' chāsu̠tṛpa\' uktha̠śāsa\'ścharanti ॥ 5
na taṃ vi̍dātha̠ ya i̠da-ñja̠jānā̠nyadyu̠ṣmāka̠manta̍rambhavāti . nī̠hā̠rēṇa̠ prāvṛ̍tā jalpyā̍ chāsu̠tṛpa̍ uktha̠śāsa̍ścharanti .. 5
प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्या प॒रो दे॒वेभि॒रसु॑रै॒र्गुहा॒ यत् । कग्ं स्वि॒द्गर्भं॑ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मग॑च्छन्त॒ विश्वे ॥ 6
pa̠rō di̠vā pa̠ra ē̠nā pṛ\'thi̠vyā pa̠rō dē̠vēbhi̠rasu\'rai̠rguhā̠ yat । kagṃ svi̠dgarbha\'-mpratha̠ma-nda\'dhra̠ āpō̠ yatra\' dē̠vā-ssa̠maga\'chChanta̠ viśvē ॥ 6
pa̠rō di̠vā pa̠ra ē̠nā pṛ̍thi̠vyā pa̠rō dē̠vēbhi̠rasu̍rai̠rguhā̠ yat . kagṃ svi̠dgarbha̍-mpratha̠ma-nda̍dhra̠ āpō̠ yatra̍ dē̠vā-ssa̠maga̍chChanta̠ viśvē .. 6
तमिद्गर्भ॑म्प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मग॑च्छन्त॒ विश्वे॑ । अ॒जस्य॒ नाभा॒वध्येक॒मर्पि॑तं॒-यँस्मि॑न्नि॒दं-विँश्व॒म्भुवन॒मधि॑ श्रि॒तम् ॥ 7
tamidgarbha\'mpratha̠ma-nda\'dhra̠ āpō̠ yatra\' dē̠vā-ssa̠maga\'chChanta̠ viśvē\' । a̠jasya̠ nābhā̠vadhyēka̠marpi\'ta̠ṃ yasmi\'nni̠daṃ viśva̠mbhuvana̠madhi\' śri̠tam ॥ 7
tamidgarbha̍mpratha̠ma-nda̍dhra̠ āpō̠ yatra̍ dē̠vā-ssa̠maga̍chChanta̠ viśvē̍ . a̠jasya̠ nābhā̠vadhyēka̠marpi̍ta̠ṃ yasmi̍nni̠daṃ viśva̠mbhuvana̠madhi̍ śri̠tam .. 7
वि॒श्वक॑र्मा॒ ह्यज॑निष्ट दे॒व आदिद्ग॑न्ध॒र्वो अ॑भवद्द्वि॒तीयः॑ । तृ॒तीयः॑ पि॒ता ज॑नि॒तौष॑धीनाम॒पां गर्भं॒-व्यँ॑दधात्पुरु॒त्रा ॥ 8
vi̠śvaka\'rmā̠ hyaja\'niṣṭa dē̠va ādidga\'ndha̠rvō a\'bhavaddvi̠tīya\'ḥ । tṛ̠tīya\'ḥ pi̠tā ja\'ni̠tauṣa\'dhīnāma̠pā-ṅgarbha̠ṃ vya\'dadhātpuru̠trā ॥ 8
vi̠śvaka̍rmā̠ hyaja̍niṣṭa dē̠va ādidga̍ndha̠rvō a̍bhavaddvi̠tīya̍ḥ . tṛ̠tīya̍ḥ pi̠tā ja̍ni̠tauṣa̍dhīnāma̠pā-ṅgarbha̠ṃ vya̍dadhātpuru̠trā .. 8
चक्षु॑षः पि॒ता मन॑सा॒ हि धीरो॑ घृ॒तमे॑ने अजन॒न्नन्न॑माने । य॒देदन्ता॒ अद॑दृग्ंहन्त॒ पूर्व॒ आदिद्द्यावा॑पृथि॒वी अ॑प्रथेताम् ॥ 9
chakṣu\'ṣaḥ pi̠tā mana\'sā̠ hi dhīrō\' ghṛ̠tamē\'nē ajana̠nnanna\'mānē । ya̠dēdantā̠ ada\'dṛgṃhanta̠ pūrva̠ ādiddyāvā\'pṛthi̠vī a\'prathētām ॥ 9
chakṣu̍ṣaḥ pi̠tā mana̍sā̠ hi dhīrō̍ ghṛ̠tamē̍nē ajana̠nnanna̍mānē . ya̠dēdantā̠ ada̍dṛgṃhanta̠ pūrva̠ ādiddyāvā̍pṛthi̠vī a̍prathētām .. 9
वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑मुखो वि॒श्वतो॑हस्त उ॒त वि॒श्वत॑स्पात् । सम्बा॒हुभ्यां॒ नम॑ति॒ सम्पत॑त्रै॒र्द्यावा॑पृथि॒वी ज॒नय॑न्दे॒व एकः॑ ॥ 10
vi̠śvata\'śchakṣuru̠ta vi̠śvatō\'mukhō vi̠śvatō\'hasta u̠ta vi̠śvata\'spāt । sambā̠hubhyā̠-nnama\'ti̠ sampata\'trai̠rdyāvā\'pṛthi̠vī ja̠naya\'ndē̠va ēka\'ḥ ॥ 10
vi̠śvata̍śchakṣuru̠ta vi̠śvatō̍mukhō vi̠śvatō̍hasta u̠ta vi̠śvata̍spāt . sambā̠hubhyā̠-nnama̍ti̠ sampata̍trai̠rdyāvā̍pṛthi̠vī ja̠naya̍ndē̠va ēka̍ḥ .. 10
किग्ं स्वि॑दासीदधि॒ष्ठान॑मा॒रम्भ॑णं कत॒मत्स्वि॒त्किमा॑सीत् । यदी॒ भूमिं॑ ज॒नय॑न्वि॒श्वक॑र्मा॒ वि द्यामौर्णो॑न्महि॒ना वि॒श्वच॑क्षाः ॥ 11
kigṃ svi\'dāsīdadhi̠ṣṭhāna\'mā̠rambha\'ṇa-ṅkata̠matsvi̠tkimā\'sīt । yadī̠ bhūmi\'-ñja̠naya\'nvi̠śvaka\'rmā̠ vi dyāmaurṇō\'nmahi̠nā vi̠śvacha\'kṣāḥ ॥ 11
kigṃ svi̍dāsīdadhi̠ṣṭhāna̍mā̠rambha̍ṇa-ṅkata̠matsvi̠tkimā̍sīt . yadī̠ bhūmi̍-ñja̠naya̍nvi̠śvaka̍rmā̠ vi dyāmaurṇō̍nmahi̠nā vi̠śvacha̍kṣāḥ .. 11
किग्ं स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ॑सी॒द्यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः । मनी॑षिणो॒ मन॑सा पृ॒च्छतेदु॒ तद्यद॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रयन्॑ ॥ 12
kigṃ svi̠dvana̠-ṅka u̠ sa vṛ̠kṣa ā\'sī̠dyatō̠ dyāvā\'pṛthi̠vī ni\'ṣṭata̠kṣuḥ । manī\'ṣiṇō̠ mana\'sā pṛ̠chChatēdu̠ tadyada̠dhyati\'ṣṭha̠dbhuva\'nāni dhā̠rayan\' ॥ 12
kigṃ svi̠dvana̠-ṅka u̠ sa vṛ̠kṣa ā̍sī̠dyatō̠ dyāvā̍pṛthi̠vī ni̍ṣṭata̠kṣuḥ . manī̍ṣiṇō̠ mana̍sā pṛ̠chChatēdu̠ tadyada̠dhyati̍ṣṭha̠dbhuva̍nāni dhā̠rayan̍ .. 12
या ते॒ धामा॑नि पर॒माणि॒ याव॒मा या म॑ध्य॒मा वि॑श्वकर्मन्नु॒तेमा । शिक्षा॒ सखि॑भ्यो ह॒विषि॑ स्वधावः स्व॒यं-यँ॑जस्व त॒नुवं॑ जुषा॒णः ॥ 13
yā tē̠ dhāmā\'ni para̠māṇi̠ yāva̠mā yā ma\'dhya̠mā vi\'śvakarmannu̠tēmā । śikṣā̠ sakhi\'bhyō ha̠viṣi\' svadhāva-ssva̠yaṃ ya\'jasva ta̠nuva\'-ñjuṣā̠ṇaḥ ॥ 13
yā tē̠ dhāmā̍ni para̠māṇi̠ yāva̠mā yā ma̍dhya̠mā vi̍śvakarmannu̠tēmā . śikṣā̠ sakhi̍bhyō ha̠viṣi̍ svadhāva-ssva̠yaṃ ya̍jasva ta̠nuva̍-ñjuṣā̠ṇaḥ .. 13
वा॒चस्पतिं॑-विँ॒श्वक॑र्माणमू॒तये॑ मनो॒युजं॒-वाँजे॑ अ॒द्या हु॑वेम । स नो॒ नेदि॑ष्ठा॒ हव॑नानि जोषते वि॒श्वश॑म्भू॒रव॑से सा॒धुक॑र्मा ॥ 14
vā̠chaspati\'ṃ vi̠śvaka\'rmāṇamū̠tayē\' manō̠yuja̠ṃ vājē\' a̠dyā hu\'vēma । sa nō̠ nēdi\'ṣṭhā̠ hava\'nāni jōṣatē vi̠śvaśa\'mbhū̠rava\'sē sā̠dhuka\'rmā ॥ 14
vā̠chaspati̍ṃ vi̠śvaka̍rmāṇamū̠tayē̍ manō̠yuja̠ṃ vājē̍ a̠dyā hu̍vēma . sa nō̠ nēdi̍ṣṭhā̠ hava̍nāni jōṣatē vi̠śvaśa̍mbhū̠rava̍sē sā̠dhuka̍rmā .. 14
विश्व॑कर्मन्ह॒विषा॑ वावृधा॒नः स्व॒यं-यँ॑जस्व त॒नुवं॑ जुषा॒णः । मुह्य॑न्त्व॒न्ये अ॒भितः॑ स॒पत्ना॑ इ॒हास्माक॑म्म॒घवा॑ सू॒रिर॑स्तु ॥ 15
viśva\'karmanha̠viṣā\' vāvṛdhā̠na-ssva̠yaṃ ya\'jasva ta̠nuva\'-ñjuṣā̠ṇaḥ । muhya\'ntva̠nyē a̠bhita\'-ssa̠patnā\' i̠hāsmāka\'mma̠ghavā\' sū̠rira\'stu ॥ 15
viśva̍karmanha̠viṣā̍ vāvṛdhā̠na-ssva̠yaṃ ya̍jasva ta̠nuva̍-ñjuṣā̠ṇaḥ . muhya̍ntva̠nyē a̠bhita̍-ssa̠patnā̍ i̠hāsmāka̍mma̠ghavā̍ sū̠rira̍stu .. 15
विश्व॑कर्मन्ह॒विषा वर्ध॑नेन त्रा॒तार॒मिन्द्र॑मकृणोरव॒ध्यम् । तस्मै॒ विशः॒ सम॑नमन्त पू॒र्वीर॒यमु॒ग्रो वि॑ह॒व्यो॑ यथास॑त् ॥ 16
viśva\'karmanha̠viṣā vardha\'nēna trā̠tāra̠mindra\'makṛṇōrava̠dhyam । tasmai̠ viśa̠-ssama\'namanta pū̠rvīra̠yamu̠grō vi\'ha̠vyō\' yathāsa\'t ॥ 16
viśva̍karmanha̠viṣā vardha̍nēna trā̠tāra̠mindra̍makṛṇōrava̠dhyam . tasmai̠ viśa̠-ssama̍namanta pū̠rvīra̠yamu̠grō vi̍ha̠vyō̍ yathāsa̍t .. 16
स॒मु॒द्राय॑ व॒युना॑य॒ सिन्धू॑ना॒म्पत॑ये॒ नमः॑ । न॒दीना॒ग्ं सर्वा॑साम्पि॒त्रे जु॑हु॒ता वि॒श्वक॑र्मणे॒ विश्वाहाम॑र्त्यग्ं ह॒विः ।
sa̠mu̠drāya\' va̠yunā\'ya̠ sindhū\'nā̠mpata\'yē̠ nama\'ḥ । na̠dīnā̠gṃ sarvā\'sāmpi̠trē ju\'hu̠tā vi̠śvaka\'rmaṇē̠ viśvāhāma\'rtyagṃ ha̠viḥ ।
sa̠mu̠drāya̍ va̠yunā̍ya̠ sindhū̍nā̠mpata̍yē̠ nama̍ḥ . na̠dīnā̠gṃ sarvā̍sāmpi̠trē ju̍hu̠tā vi̠śvaka̍rmaṇē̠ viśvāhāma̍rtyagṃ ha̠viḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In